आसा की वार

(पुटः: 23)


ਇਹੁ ਮਾਣਸ ਜਨਮੁ ਦੁਲੰਭੁ ਹੈ ਨਾਮ ਬਿਨਾ ਬਿਰਥਾ ਸਭੁ ਜਾਏ ॥
इहु माणस जनमु दुलंभु है नाम बिना बिरथा सभु जाए ॥

एतावता दुष्करोऽयं मानवावतारः, नाम विना सर्वं व्यर्थं निष्प्रयोजनं च।

ਹੁਣਿ ਵਤੈ ਹਰਿ ਨਾਮੁ ਨ ਬੀਜਿਓ ਅਗੈ ਭੁਖਾ ਕਿਆ ਖਾਏ ॥
हुणि वतै हरि नामु न बीजिओ अगै भुखा किआ खाए ॥

अधुना अस्मिन् अत्यन्तं सौभाग्यपूर्णे ऋतौ भगवतः नामस्य बीजं न रोपयति; किं भक्षयिष्यति क्षुधार्तात्मा, परलोके?

ਮਨਮੁਖਾ ਨੋ ਫਿਰਿ ਜਨਮੁ ਹੈ ਨਾਨਕ ਹਰਿ ਭਾਏ ॥੨॥
मनमुखा नो फिरि जनमु है नानक हरि भाए ॥२॥

स्वेच्छा मनमुखाः जायन्ते मुहुर्मुहुः | हे नानक, तादृशी भगवतः इच्छा। ||२||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਸਿੰਮਲ ਰੁਖੁ ਸਰਾਇਰਾ ਅਤਿ ਦੀਰਘ ਅਤਿ ਮੁਚੁ ॥
सिंमल रुखु सराइरा अति दीरघ अति मुचु ॥

सिमिल् वृक्षः बाणवत् ऋजुः अस्ति; अतीव ऊर्ध्वं, अतीव स्थूलं च अस्ति।

ਓਇ ਜਿ ਆਵਹਿ ਆਸ ਕਰਿ ਜਾਹਿ ਨਿਰਾਸੇ ਕਿਤੁ ॥
ओइ जि आवहि आस करि जाहि निरासे कितु ॥

परन्तु ये पक्षिणः आशासे तत् आगच्छन्ति, ते निराशाः प्रस्थायन्ते।

ਫਲ ਫਿਕੇ ਫੁਲ ਬਕਬਕੇ ਕੰਮਿ ਨ ਆਵਹਿ ਪਤ ॥
फल फिके फुल बकबके कंमि न आवहि पत ॥

तस्य फलं अरुचिकरं पुष्पं विमूढं पत्रं निष्प्रयोजनम् ।

ਮਿਠਤੁ ਨੀਵੀ ਨਾਨਕਾ ਗੁਣ ਚੰਗਿਆਈਆ ਤਤੁ ॥
मिठतु नीवी नानका गुण चंगिआईआ ततु ॥

माधुर्यं विनयं च नानक गुणसद्भावस्य सारम् |

ਸਭੁ ਕੋ ਨਿਵੈ ਆਪ ਕਉ ਪਰ ਕਉ ਨਿਵੈ ਨ ਕੋਇ ॥
सभु को निवै आप कउ पर कउ निवै न कोइ ॥

सर्वे प्रणमन्ति आत्मनः; न कश्चित् परं नमति।

ਧਰਿ ਤਾਰਾਜੂ ਤੋਲੀਐ ਨਿਵੈ ਸੁ ਗਉਰਾ ਹੋਇ ॥
धरि ताराजू तोलीऐ निवै सु गउरा होइ ॥

यदा किमपि तुलातुलौ स्थापयित्वा तौलितं भवति तदा यः पार्श्वः अवतरति सः गुरुतरः भवति ।

ਅਪਰਾਧੀ ਦੂਣਾ ਨਿਵੈ ਜੋ ਹੰਤਾ ਮਿਰਗਾਹਿ ॥
अपराधी दूणा निवै जो हंता मिरगाहि ॥

मृगलुब्धक इव पापी द्विगुणं प्रणमति ।

ਸੀਸਿ ਨਿਵਾਇਐ ਕਿਆ ਥੀਐ ਜਾ ਰਿਦੈ ਕੁਸੁਧੇ ਜਾਹਿ ॥੧॥
सीसि निवाइऐ किआ थीऐ जा रिदै कुसुधे जाहि ॥१॥

किं तु शिरसा प्रणम्य साध्यं हृदयमशुद्धे । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਪੜਿ ਪੁਸਤਕ ਸੰਧਿਆ ਬਾਦੰ ॥
पड़ि पुसतक संधिआ बादं ॥

भवन्तः स्वपुस्तकानि पठित्वा प्रार्थनां वदन्ति, ततः वादविवादं कुर्वन्ति;

ਸਿਲ ਪੂਜਸਿ ਬਗੁਲ ਸਮਾਧੰ ॥
सिल पूजसि बगुल समाधं ॥

पाषाणपूजयित्वा समाधिं कृत्वा सारस इव उपविशसि।

ਮੁਖਿ ਝੂਠ ਬਿਭੂਖਣ ਸਾਰੰ ॥
मुखि झूठ बिभूखण सारं ॥

मुखेन अनृतं वदसि, बहुमूल्यैः अलङ्कारैः च अलङ्कृतः;

ਤ੍ਰੈਪਾਲ ਤਿਹਾਲ ਬਿਚਾਰੰ ॥
त्रैपाल तिहाल बिचारं ॥

त्वं गायत्रीपङ्क्तित्रयं पठसि त्रिवारं दिवसे।

ਗਲਿ ਮਾਲਾ ਤਿਲਕੁ ਲਿਲਾਟੰ ॥
गलि माला तिलकु लिलाटं ॥

कण्ठे माला, ललाटे च पवित्रचिह्नम् अस्ति;

ਦੁਇ ਧੋਤੀ ਬਸਤ੍ਰ ਕਪਾਟੰ ॥
दुइ धोती बसत्र कपाटं ॥

शिरसि पगडी अस्ति, त्वं कटिवस्त्रद्वयं धारयसि।

ਜੇ ਜਾਣਸਿ ਬ੍ਰਹਮੰ ਕਰਮੰ ॥
जे जाणसि ब्रहमं करमं ॥

यदि त्वं ईश्वरस्य स्वभावं जानासि स्म,