एतावता दुष्करोऽयं मानवावतारः, नाम विना सर्वं व्यर्थं निष्प्रयोजनं च।
अधुना अस्मिन् अत्यन्तं सौभाग्यपूर्णे ऋतौ भगवतः नामस्य बीजं न रोपयति; किं भक्षयिष्यति क्षुधार्तात्मा, परलोके?
स्वेच्छा मनमुखाः जायन्ते मुहुर्मुहुः | हे नानक, तादृशी भगवतः इच्छा। ||२||
सलोक, प्रथम मेहल : १.
सिमिल् वृक्षः बाणवत् ऋजुः अस्ति; अतीव ऊर्ध्वं, अतीव स्थूलं च अस्ति।
परन्तु ये पक्षिणः आशासे तत् आगच्छन्ति, ते निराशाः प्रस्थायन्ते।
तस्य फलं अरुचिकरं पुष्पं विमूढं पत्रं निष्प्रयोजनम् ।
माधुर्यं विनयं च नानक गुणसद्भावस्य सारम् |
सर्वे प्रणमन्ति आत्मनः; न कश्चित् परं नमति।
यदा किमपि तुलातुलौ स्थापयित्वा तौलितं भवति तदा यः पार्श्वः अवतरति सः गुरुतरः भवति ।
मृगलुब्धक इव पापी द्विगुणं प्रणमति ।
किं तु शिरसा प्रणम्य साध्यं हृदयमशुद्धे । ||१||
प्रथमः मेहलः : १.
भवन्तः स्वपुस्तकानि पठित्वा प्रार्थनां वदन्ति, ततः वादविवादं कुर्वन्ति;
पाषाणपूजयित्वा समाधिं कृत्वा सारस इव उपविशसि।
मुखेन अनृतं वदसि, बहुमूल्यैः अलङ्कारैः च अलङ्कृतः;
त्वं गायत्रीपङ्क्तित्रयं पठसि त्रिवारं दिवसे।
कण्ठे माला, ललाटे च पवित्रचिह्नम् अस्ति;
शिरसि पगडी अस्ति, त्वं कटिवस्त्रद्वयं धारयसि।
यदि त्वं ईश्वरस्य स्वभावं जानासि स्म,