आसा की वार

(पुटः: 22)


ਸਭੁ ਕੋ ਸਚਿ ਸਮਾਵੈ ॥
सभु को सचि समावै ॥

सर्वे सत्यकामन्तः सत्ये स्थिताः सत्ये विलीनाः ।

ਰਿਗੁ ਕਹੈ ਰਹਿਆ ਭਰਪੂਰਿ ॥
रिगु कहै रहिआ भरपूरि ॥

ऋग्वेदः वदति यत् ईश्वरः सर्वत्र व्याप्तः व्याप्तः च अस्ति;

ਰਾਮ ਨਾਮੁ ਦੇਵਾ ਮਹਿ ਸੂਰੁ ॥
राम नामु देवा महि सूरु ॥

देवतानां मध्ये भगवतः नाम परमम् ।

ਨਾਇ ਲਇਐ ਪਰਾਛਤ ਜਾਹਿ ॥
नाइ लइऐ पराछत जाहि ॥

नाम जपन् पापाः प्रयान्ति;

ਨਾਨਕ ਤਉ ਮੋਖੰਤਰੁ ਪਾਹਿ ॥
नानक तउ मोखंतरु पाहि ॥

हे नानक तर्हि मोक्षं लभते।

ਜੁਜ ਮਹਿ ਜੋਰਿ ਛਲੀ ਚੰਦ੍ਰਾਵਲਿ ਕਾਨੑ ਕ੍ਰਿਸਨੁ ਜਾਦਮੁ ਭਇਆ ॥
जुज महि जोरि छली चंद्रावलि कान क्रिसनु जादमु भइआ ॥

जुजरवेदे यादवगोत्रस्य कानकृष्णः चन्द्रावलीं बलात् प्रलोभयति स्म ।

ਪਾਰਜਾਤੁ ਗੋਪੀ ਲੈ ਆਇਆ ਬਿੰਦ੍ਰਾਬਨ ਮਹਿ ਰੰਗੁ ਕੀਆ ॥
पारजातु गोपी लै आइआ बिंद्राबन महि रंगु कीआ ॥

सः स्वस्य दुग्धदासीयाः कृते एलिसियन्-वृक्षम् आनयत्, बृन्दाबन्-नगरे च आनन्दं कृतवान् ।

ਕਲਿ ਮਹਿ ਬੇਦੁ ਅਥਰਬਣੁ ਹੂਆ ਨਾਉ ਖੁਦਾਈ ਅਲਹੁ ਭਇਆ ॥
कलि महि बेदु अथरबणु हूआ नाउ खुदाई अलहु भइआ ॥

कलियुगस्य कृष्णयुगे अथर्ववेदः प्रमुखः अभवत्; अल्लाहः ईश्वरस्य नाम अभवत्।

ਨੀਲ ਬਸਤ੍ਰ ਲੇ ਕਪੜੇ ਪਹਿਰੇ ਤੁਰਕ ਪਠਾਣੀ ਅਮਲੁ ਕੀਆ ॥
नील बसत्र ले कपड़े पहिरे तुरक पठाणी अमलु कीआ ॥

मनुष्याः नीलवस्त्राणि, वस्त्राणि च धारयितुं आरब्धवन्तः; तुर्काः पट'हानः च सत्तां स्वीकृतवन्तः ।

ਚਾਰੇ ਵੇਦ ਹੋਏ ਸਚਿਆਰ ॥
चारे वेद होए सचिआर ॥

चत्वारः वेदाः प्रत्येकं सत्यं वदन्ति ।

ਪੜਹਿ ਗੁਣਹਿ ਤਿਨੑ ਚਾਰ ਵੀਚਾਰ ॥
पड़हि गुणहि तिन चार वीचार ॥

तान् पठित्वा अध्ययनं कृत्वा चत्वारः सिद्धान्ताः प्राप्यन्ते।

ਭਾਉ ਭਗਤਿ ਕਰਿ ਨੀਚੁ ਸਦਾਏ ॥
भाउ भगति करि नीचु सदाए ॥

प्रेम्णा भक्तिपूजनेन विनयेन स्थितेन ।

ਤਉ ਨਾਨਕ ਮੋਖੰਤਰੁ ਪਾਏ ॥੨॥
तउ नानक मोखंतरु पाए ॥२॥

हे नानक मोक्षं लभते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਤਿਗੁਰ ਵਿਟਹੁ ਵਾਰਿਆ ਜਿਤੁ ਮਿਲਿਐ ਖਸਮੁ ਸਮਾਲਿਆ ॥
सतिगुर विटहु वारिआ जितु मिलिऐ खसमु समालिआ ॥

अहं सच्चि गुरवे यज्ञोऽस्मि; तं मिलित्वा अहं भगवन्तं पोषणं कर्तुं आगतः।

ਜਿਨਿ ਕਰਿ ਉਪਦੇਸੁ ਗਿਆਨ ਅੰਜਨੁ ਦੀਆ ਇਨੑੀ ਨੇਤ੍ਰੀ ਜਗਤੁ ਨਿਹਾਲਿਆ ॥
जिनि करि उपदेसु गिआन अंजनु दीआ इनी नेत्री जगतु निहालिआ ॥

सः मां उपदिष्टः, आध्यात्मिकप्रज्ञायाः चिकित्सालेपनं च दत्तवान्, एतैः नेत्रैः अहं जगत् पश्यामि।

ਖਸਮੁ ਛੋਡਿ ਦੂਜੈ ਲਗੇ ਡੁਬੇ ਸੇ ਵਣਜਾਰਿਆ ॥
खसमु छोडि दूजै लगे डुबे से वणजारिआ ॥

ये व्यापारिणः स्वामिनं स्वामिनं त्यक्त्वा अन्यस्मिन् आसक्ताः भवन्ति, ते मज्जन्ति।

ਸਤਿਗੁਰੂ ਹੈ ਬੋਹਿਥਾ ਵਿਰਲੈ ਕਿਨੈ ਵੀਚਾਰਿਆ ॥
सतिगुरू है बोहिथा विरलै किनै वीचारिआ ॥

सत्यगुरुः नौका, किन्तु अल्पाः एव एतत् अवगच्छन्ति।

ਕਰਿ ਕਿਰਪਾ ਪਾਰਿ ਉਤਾਰਿਆ ॥੧੩॥
करि किरपा पारि उतारिआ ॥१३॥

अनुग्रहं दत्त्वा तान् पारं वहति। ||१३||

ਜਿਨੀ ਐਸਾ ਹਰਿ ਨਾਮੁ ਨ ਚੇਤਿਓ ਸੇ ਕਾਹੇ ਜਗਿ ਆਏ ਰਾਮ ਰਾਜੇ ॥
जिनी ऐसा हरि नामु न चेतिओ से काहे जगि आए राम राजे ॥

ये भगवतः नाम चैतन्ये न स्थापिताः - ते किमर्थं जगति आगन्तुं कष्टं कृतवन्तः, भगवन् राजन्?