सर्वे सत्यकामन्तः सत्ये स्थिताः सत्ये विलीनाः ।
ऋग्वेदः वदति यत् ईश्वरः सर्वत्र व्याप्तः व्याप्तः च अस्ति;
देवतानां मध्ये भगवतः नाम परमम् ।
नाम जपन् पापाः प्रयान्ति;
हे नानक तर्हि मोक्षं लभते।
जुजरवेदे यादवगोत्रस्य कानकृष्णः चन्द्रावलीं बलात् प्रलोभयति स्म ।
सः स्वस्य दुग्धदासीयाः कृते एलिसियन्-वृक्षम् आनयत्, बृन्दाबन्-नगरे च आनन्दं कृतवान् ।
कलियुगस्य कृष्णयुगे अथर्ववेदः प्रमुखः अभवत्; अल्लाहः ईश्वरस्य नाम अभवत्।
मनुष्याः नीलवस्त्राणि, वस्त्राणि च धारयितुं आरब्धवन्तः; तुर्काः पट'हानः च सत्तां स्वीकृतवन्तः ।
चत्वारः वेदाः प्रत्येकं सत्यं वदन्ति ।
तान् पठित्वा अध्ययनं कृत्वा चत्वारः सिद्धान्ताः प्राप्यन्ते।
प्रेम्णा भक्तिपूजनेन विनयेन स्थितेन ।
हे नानक मोक्षं लभते। ||२||
पौरी : १.
अहं सच्चि गुरवे यज्ञोऽस्मि; तं मिलित्वा अहं भगवन्तं पोषणं कर्तुं आगतः।
सः मां उपदिष्टः, आध्यात्मिकप्रज्ञायाः चिकित्सालेपनं च दत्तवान्, एतैः नेत्रैः अहं जगत् पश्यामि।
ये व्यापारिणः स्वामिनं स्वामिनं त्यक्त्वा अन्यस्मिन् आसक्ताः भवन्ति, ते मज्जन्ति।
सत्यगुरुः नौका, किन्तु अल्पाः एव एतत् अवगच्छन्ति।
अनुग्रहं दत्त्वा तान् पारं वहति। ||१३||
ये भगवतः नाम चैतन्ये न स्थापिताः - ते किमर्थं जगति आगन्तुं कष्टं कृतवन्तः, भगवन् राजन्?