आसा की वार

(पुटः: 21)


ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਪੜਿਆ ਹੋਵੈ ਗੁਨਹਗਾਰੁ ਤਾ ਓਮੀ ਸਾਧੁ ਨ ਮਾਰੀਐ ॥
पड़िआ होवै गुनहगारु ता ओमी साधु न मारीऐ ॥

यदि शिक्षितः पापी, तर्हि अशिक्षितः पवित्रः न दण्डनीयः।

ਜੇਹਾ ਘਾਲੇ ਘਾਲਣਾ ਤੇਵੇਹੋ ਨਾਉ ਪਚਾਰੀਐ ॥
जेहा घाले घालणा तेवेहो नाउ पचारीऐ ॥

यथा कृतानि कर्माणि तथा यशः लभते।

ਐਸੀ ਕਲਾ ਨ ਖੇਡੀਐ ਜਿਤੁ ਦਰਗਹ ਗਇਆ ਹਾਰੀਐ ॥
ऐसी कला न खेडीऐ जितु दरगह गइआ हारीऐ ॥

अतः एतादृशं क्रीडां मा कुरुत, यत् भवन्तं भगवतः प्राङ्गणे विनाशं जनयिष्यति।

ਪੜਿਆ ਅਤੈ ਓਮੀਆ ਵੀਚਾਰੁ ਅਗੈ ਵੀਚਾਰੀਐ ॥
पड़िआ अतै ओमीआ वीचारु अगै वीचारीऐ ॥

शिक्षितानां निरक्षराणां च लेखाः परं लोके न्यायः भविष्यति।

ਮੁਹਿ ਚਲੈ ਸੁ ਅਗੈ ਮਾਰੀਐ ॥੧੨॥
मुहि चलै सु अगै मारीऐ ॥१२॥

हठेन स्वचित्तं अनुवर्तते लोके परतः दुःखं प्राप्नुयात्। ||१२||

ਆਸਾ ਮਹਲਾ ੪ ॥
आसा महला ४ ॥

आसा, चतुर्थ मेहलः १.

ਜਿਨ ਮਸਤਕਿ ਧੁਰਿ ਹਰਿ ਲਿਖਿਆ ਤਿਨਾ ਸਤਿਗੁਰੁ ਮਿਲਿਆ ਰਾਮ ਰਾਜੇ ॥
जिन मसतकि धुरि हरि लिखिआ तिना सतिगुरु मिलिआ राम राजे ॥

येषां ललाटेषु भगवतः धन्यं पूर्वनिर्धारितं दैवं लिखितम् अस्ति, तेषां सच्चिदानन्दगुरुं भगवान् राजानं मिलन्ति।

ਅਗਿਆਨੁ ਅੰਧੇਰਾ ਕਟਿਆ ਗੁਰ ਗਿਆਨੁ ਘਟਿ ਬਲਿਆ ॥
अगिआनु अंधेरा कटिआ गुर गिआनु घटि बलिआ ॥

गुरुः अज्ञानस्य अन्धकारं हरति, आध्यात्मिक प्रज्ञा तेषां हृदयं प्रकाशयति।

ਹਰਿ ਲਧਾ ਰਤਨੁ ਪਦਾਰਥੋ ਫਿਰਿ ਬਹੁੜਿ ਨ ਚਲਿਆ ॥
हरि लधा रतनु पदारथो फिरि बहुड़ि न चलिआ ॥

ते भगवतः मणिधनं विन्दन्ति, ततः, न पुनः भ्रमन्ति।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਆਰਾਧਿਆ ਆਰਾਧਿ ਹਰਿ ਮਿਲਿਆ ॥੧॥
जन नानक नामु आराधिआ आराधि हरि मिलिआ ॥१॥

सेवकः नानकः नाम भगवतः नाम ध्यायति, ध्याने च भगवता सह मिलति। ||१||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਨਾਨਕ ਮੇਰੁ ਸਰੀਰ ਕਾ ਇਕੁ ਰਥੁ ਇਕੁ ਰਥਵਾਹੁ ॥
नानक मेरु सरीर का इकु रथु इकु रथवाहु ॥

शरीरात्मने एक रथः एकः सूतश्च नानक ।

ਜੁਗੁ ਜੁਗੁ ਫੇਰਿ ਵਟਾਈਅਹਿ ਗਿਆਨੀ ਬੁਝਹਿ ਤਾਹਿ ॥
जुगु जुगु फेरि वटाईअहि गिआनी बुझहि ताहि ॥

युगे युगे ते परिवर्तन्ते; आध्यात्मिकबुद्धयः एतत् अवगच्छन्ति।

ਸਤਜੁਗਿ ਰਥੁ ਸੰਤੋਖ ਕਾ ਧਰਮੁ ਅਗੈ ਰਥਵਾਹੁ ॥
सतजुगि रथु संतोख का धरमु अगै रथवाहु ॥

सत्युगस्य स्वर्णयुगे सन्तोषः रथः, धर्मः च सारथिः आसीत् ।

ਤ੍ਰੇਤੈ ਰਥੁ ਜਤੈ ਕਾ ਜੋਰੁ ਅਗੈ ਰਥਵਾਹੁ ॥
त्रेतै रथु जतै का जोरु अगै रथवाहु ॥

त्रयतायुगस्य रजतयुगे ब्रह्मचर्यं रथः, शक्तिः च सारथिः आसीत् ।

ਦੁਆਪੁਰਿ ਰਥੁ ਤਪੈ ਕਾ ਸਤੁ ਅਗੈ ਰਥਵਾਹੁ ॥
दुआपुरि रथु तपै का सतु अगै रथवाहु ॥

द्वापरयुगस्य पीतलयुगे तपः रथः सत्यं च सारथिः आसीत् ।

ਕਲਜੁਗਿ ਰਥੁ ਅਗਨਿ ਕਾ ਕੂੜੁ ਅਗੈ ਰਥਵਾਹੁ ॥੧॥
कलजुगि रथु अगनि का कूड़ु अगै रथवाहु ॥१॥

कलियुगे लौहयुगे अग्निः रथः मिथ्या सूतः । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸਾਮ ਕਹੈ ਸੇਤੰਬਰੁ ਸੁਆਮੀ ਸਚ ਮਹਿ ਆਛੈ ਸਾਚਿ ਰਹੇ ॥
साम कहै सेतंबरु सुआमी सच महि आछै साचि रहे ॥

सामवेदः कथयति यत् भगवान् गुरुः श्वेतवस्त्रधारी अस्ति; सत्ययुगे, २.