पौरी : १.
यदि शिक्षितः पापी, तर्हि अशिक्षितः पवित्रः न दण्डनीयः।
यथा कृतानि कर्माणि तथा यशः लभते।
अतः एतादृशं क्रीडां मा कुरुत, यत् भवन्तं भगवतः प्राङ्गणे विनाशं जनयिष्यति।
शिक्षितानां निरक्षराणां च लेखाः परं लोके न्यायः भविष्यति।
हठेन स्वचित्तं अनुवर्तते लोके परतः दुःखं प्राप्नुयात्। ||१२||
आसा, चतुर्थ मेहलः १.
येषां ललाटेषु भगवतः धन्यं पूर्वनिर्धारितं दैवं लिखितम् अस्ति, तेषां सच्चिदानन्दगुरुं भगवान् राजानं मिलन्ति।
गुरुः अज्ञानस्य अन्धकारं हरति, आध्यात्मिक प्रज्ञा तेषां हृदयं प्रकाशयति।
ते भगवतः मणिधनं विन्दन्ति, ततः, न पुनः भ्रमन्ति।
सेवकः नानकः नाम भगवतः नाम ध्यायति, ध्याने च भगवता सह मिलति। ||१||
सलोक, प्रथम मेहल : १.
शरीरात्मने एक रथः एकः सूतश्च नानक ।
युगे युगे ते परिवर्तन्ते; आध्यात्मिकबुद्धयः एतत् अवगच्छन्ति।
सत्युगस्य स्वर्णयुगे सन्तोषः रथः, धर्मः च सारथिः आसीत् ।
त्रयतायुगस्य रजतयुगे ब्रह्मचर्यं रथः, शक्तिः च सारथिः आसीत् ।
द्वापरयुगस्य पीतलयुगे तपः रथः सत्यं च सारथिः आसीत् ।
कलियुगे लौहयुगे अग्निः रथः मिथ्या सूतः । ||१||
प्रथमः मेहलः : १.
सामवेदः कथयति यत् भगवान् गुरुः श्वेतवस्त्रधारी अस्ति; सत्ययुगे, २.