सलोक, प्रथम मेहल : १.
दुःखं भेषजं, भोगं च रोगं, यतः यत्र सुखं भवति तत्र ईश्वरस्य इच्छा नास्ति।
त्वं प्रजापतिः प्रभुः; अहं किमपि कर्तुं न शक्नोमि। प्रयत्नः कृतः चेदपि किमपि न भवति। ||१||
सर्वत्र व्याप्तस्य तव विभुं सृजनात्मकशक्तेः बलिदानम् अस्मि ।
भवतः सीमाः ज्ञातुं न शक्यन्ते। ||१||विराम||
तव ज्योतिः तव प्राणिषु, तव प्राणिः तव ज्योतिषु सन्ति; सर्वत्र व्याप्ता तव शक्तिर्विभवः |
त्वं सच्चिदानन्दः स्वामी च असि; भवतः स्तुतिः एतावत् सुन्दरः अस्ति। यः तत् गायति, सः पारं वहति।
नानकः प्रजापति भगवतः कथाः वदति; यत्किमपि कर्तव्यं तत् करोति। ||२||
द्वितीयः मेहलः : १.
योगमार्गः आध्यात्मिकप्रज्ञायाः मार्गः अस्ति; वेदाः ब्राह्मणानां मार्गः।
क्षत्रियमार्गः शौर्यस्य मार्गः; शूद्रमार्गः परसेवा एव।
सर्वेषां मार्गः एकस्य मार्गः अस्ति; नानकः दासः यस्य वेत्ति एतत् रहस्यम्;
स एव निर्मलः दिव्यः प्रभुः अस्ति। ||३||
द्वितीयः मेहलः : १.
एकः भगवान् श्रीकृष्णः सर्वेषां दिव्यः प्रभुः; सः व्यक्तिगतात्मनः ईश्वरत्वम् अस्ति।
नानकः दासः यस्य यः एतत् सर्वव्यापी भगवतः रहस्यं अवगच्छति;
स एव निर्मलः दिव्यः प्रभुः अस्ति। ||४||
प्रथमः मेहलः : १.
जलं कलशस्य अन्तः निरुद्धं तिष्ठति, परन्तु जलं विना कलशस्य निर्माणं न भवितुम् अर्हति स्म;
एवमेव, मनः आध्यात्मिकप्रज्ञायाः निरुद्धं भवति, परन्तु गुरुं विना आध्यात्मिकप्रज्ञा नास्ति। ||५||