आसा की वार

(पुटः: 20)


ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਦੁਖੁ ਦਾਰੂ ਸੁਖੁ ਰੋਗੁ ਭਇਆ ਜਾ ਸੁਖੁ ਤਾਮਿ ਨ ਹੋਈ ॥
दुखु दारू सुखु रोगु भइआ जा सुखु तामि न होई ॥

दुःखं भेषजं, भोगं च रोगं, यतः यत्र सुखं भवति तत्र ईश्वरस्य इच्छा नास्ति।

ਤੂੰ ਕਰਤਾ ਕਰਣਾ ਮੈ ਨਾਹੀ ਜਾ ਹਉ ਕਰੀ ਨ ਹੋਈ ॥੧॥
तूं करता करणा मै नाही जा हउ करी न होई ॥१॥

त्वं प्रजापतिः प्रभुः; अहं किमपि कर्तुं न शक्नोमि। प्रयत्नः कृतः चेदपि किमपि न भवति। ||१||

ਬਲਿਹਾਰੀ ਕੁਦਰਤਿ ਵਸਿਆ ॥
बलिहारी कुदरति वसिआ ॥

सर्वत्र व्याप्तस्य तव विभुं सृजनात्मकशक्तेः बलिदानम् अस्मि ।

ਤੇਰਾ ਅੰਤੁ ਨ ਜਾਈ ਲਖਿਆ ॥੧॥ ਰਹਾਉ ॥
तेरा अंतु न जाई लखिआ ॥१॥ रहाउ ॥

भवतः सीमाः ज्ञातुं न शक्यन्ते। ||१||विराम||

ਜਾਤਿ ਮਹਿ ਜੋਤਿ ਜੋਤਿ ਮਹਿ ਜਾਤਾ ਅਕਲ ਕਲਾ ਭਰਪੂਰਿ ਰਹਿਆ ॥
जाति महि जोति जोति महि जाता अकल कला भरपूरि रहिआ ॥

तव ज्योतिः तव प्राणिषु, तव प्राणिः तव ज्योतिषु सन्ति; सर्वत्र व्याप्ता तव शक्तिर्विभवः |

ਤੂੰ ਸਚਾ ਸਾਹਿਬੁ ਸਿਫਤਿ ਸੁਆਲਿੑਉ ਜਿਨਿ ਕੀਤੀ ਸੋ ਪਾਰਿ ਪਇਆ ॥
तूं सचा साहिबु सिफति सुआलिउ जिनि कीती सो पारि पइआ ॥

त्वं सच्चिदानन्दः स्वामी च असि; भवतः स्तुतिः एतावत् सुन्दरः अस्ति। यः तत् गायति, सः पारं वहति।

ਕਹੁ ਨਾਨਕ ਕਰਤੇ ਕੀਆ ਬਾਤਾ ਜੋ ਕਿਛੁ ਕਰਣਾ ਸੁ ਕਰਿ ਰਹਿਆ ॥੨॥
कहु नानक करते कीआ बाता जो किछु करणा सु करि रहिआ ॥२॥

नानकः प्रजापति भगवतः कथाः वदति; यत्किमपि कर्तव्यं तत् करोति। ||२||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਜੋਗ ਸਬਦੰ ਗਿਆਨ ਸਬਦੰ ਬੇਦ ਸਬਦੰ ਬ੍ਰਾਹਮਣਹ ॥
जोग सबदं गिआन सबदं बेद सबदं ब्राहमणह ॥

योगमार्गः आध्यात्मिकप्रज्ञायाः मार्गः अस्ति; वेदाः ब्राह्मणानां मार्गः।

ਖਤ੍ਰੀ ਸਬਦੰ ਸੂਰ ਸਬਦੰ ਸੂਦ੍ਰ ਸਬਦੰ ਪਰਾ ਕ੍ਰਿਤਹ ॥
खत्री सबदं सूर सबदं सूद्र सबदं परा क्रितह ॥

क्षत्रियमार्गः शौर्यस्य मार्गः; शूद्रमार्गः परसेवा एव।

ਸਰਬ ਸਬਦੰ ਏਕ ਸਬਦੰ ਜੇ ਕੋ ਜਾਣੈ ਭੇਉ ॥
सरब सबदं एक सबदं जे को जाणै भेउ ॥

सर्वेषां मार्गः एकस्य मार्गः अस्ति; नानकः दासः यस्य वेत्ति एतत् रहस्यम्;

ਨਾਨਕੁ ਤਾ ਕਾ ਦਾਸੁ ਹੈ ਸੋਈ ਨਿਰੰਜਨ ਦੇਉ ॥੩॥
नानकु ता का दासु है सोई निरंजन देउ ॥३॥

स एव निर्मलः दिव्यः प्रभुः अस्ति। ||३||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਏਕ ਕ੍ਰਿਸਨੰ ਸਰਬ ਦੇਵਾ ਦੇਵ ਦੇਵਾ ਤ ਆਤਮਾ ॥
एक क्रिसनं सरब देवा देव देवा त आतमा ॥

एकः भगवान् श्रीकृष्णः सर्वेषां दिव्यः प्रभुः; सः व्यक्तिगतात्मनः ईश्वरत्वम् अस्ति।

ਆਤਮਾ ਬਾਸੁਦੇਵਸੵਿ ਜੇ ਕੋ ਜਾਣੈ ਭੇਉ ॥
आतमा बासुदेवस्यि जे को जाणै भेउ ॥

नानकः दासः यस्य यः एतत् सर्वव्यापी भगवतः रहस्यं अवगच्छति;

ਨਾਨਕੁ ਤਾ ਕਾ ਦਾਸੁ ਹੈ ਸੋਈ ਨਿਰੰਜਨ ਦੇਉ ॥੪॥
नानकु ता का दासु है सोई निरंजन देउ ॥४॥

स एव निर्मलः दिव्यः प्रभुः अस्ति। ||४||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਕੁੰਭੇ ਬਧਾ ਜਲੁ ਰਹੈ ਜਲ ਬਿਨੁ ਕੁੰਭੁ ਨ ਹੋਇ ॥
कुंभे बधा जलु रहै जल बिनु कुंभु न होइ ॥

जलं कलशस्य अन्तः निरुद्धं तिष्ठति, परन्तु जलं विना कलशस्य निर्माणं न भवितुम् अर्हति स्म;

ਗਿਆਨ ਕਾ ਬਧਾ ਮਨੁ ਰਹੈ ਗੁਰ ਬਿਨੁ ਗਿਆਨੁ ਨ ਹੋਇ ॥੫॥
गिआन का बधा मनु रहै गुर बिनु गिआनु न होइ ॥५॥

एवमेव, मनः आध्यात्मिकप्रज्ञायाः निरुद्धं भवति, परन्तु गुरुं विना आध्यात्मिकप्रज्ञा नास्ति। ||५||