आसा की वार

(पुटः: 19)


ਮੂਰਖ ਪੰਡਿਤ ਹਿਕਮਤਿ ਹੁਜਤਿ ਸੰਜੈ ਕਰਹਿ ਪਿਆਰੁ ॥
मूरख पंडित हिकमति हुजति संजै करहि पिआरु ॥

मूर्खाः आत्मानं आध्यात्मिकविद्वान् इति वदन्ति, तेषां चतुरयुक्त्या धनसङ्ग्रहं प्रीयन्ते ।

ਧਰਮੀ ਧਰਮੁ ਕਰਹਿ ਗਾਵਾਵਹਿ ਮੰਗਹਿ ਮੋਖ ਦੁਆਰੁ ॥
धरमी धरमु करहि गावावहि मंगहि मोख दुआरु ॥

धर्मिणः स्वधर्मं अपव्ययन्ति, मोक्षद्वारं याच्य।

ਜਤੀ ਸਦਾਵਹਿ ਜੁਗਤਿ ਨ ਜਾਣਹਿ ਛਡਿ ਬਹਹਿ ਘਰ ਬਾਰੁ ॥
जती सदावहि जुगति न जाणहि छडि बहहि घर बारु ॥

ब्रह्मचारिणी इति वदन्ति, गृहं त्यक्त्वा न जानन्ति यथार्थं जीवनम् ।

ਸਭੁ ਕੋ ਪੂਰਾ ਆਪੇ ਹੋਵੈ ਘਟਿ ਨ ਕੋਈ ਆਖੈ ॥
सभु को पूरा आपे होवै घटि न कोई आखै ॥

सर्वे आत्मानं सिद्धं वदन्ति; न कश्चित् स्वं असिद्धं वदन्ति।

ਪਤਿ ਪਰਵਾਣਾ ਪਿਛੈ ਪਾਈਐ ਤਾ ਨਾਨਕ ਤੋਲਿਆ ਜਾਪੈ ॥੨॥
पति परवाणा पिछै पाईऐ ता नानक तोलिआ जापै ॥२॥

यदि मानभारं तुलायां स्थाप्यते तर्हि तस्य सत्यं भारं पश्यति नानक। ||२||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਵਦੀ ਸੁ ਵਜਗਿ ਨਾਨਕਾ ਸਚਾ ਵੇਖੈ ਸੋਇ ॥
वदी सु वजगि नानका सचा वेखै सोइ ॥

दुष्टकर्म सार्वजनिकरूपेण प्रसिद्धाः भवन्ति; सर्वं पश्यति नानक सत्येश्वरः ।

ਸਭਨੀ ਛਾਲਾ ਮਾਰੀਆ ਕਰਤਾ ਕਰੇ ਸੁ ਹੋਇ ॥
सभनी छाला मारीआ करता करे सु होइ ॥

सर्वे कुर्वन्ति प्रयासं, किन्तु तदेव भवति यत् प्रजापतिः प्रभुः करोति।

ਅਗੈ ਜਾਤਿ ਨ ਜੋਰੁ ਹੈ ਅਗੈ ਜੀਉ ਨਵੇ ॥
अगै जाति न जोरु है अगै जीउ नवे ॥

परलोकस्य सामाजिकस्थितिः, शक्तिः च किमपि अर्थं न प्राप्नुवन्ति; इतः परात्मा नवीनः ।

ਜਿਨ ਕੀ ਲੇਖੈ ਪਤਿ ਪਵੈ ਚੰਗੇ ਸੇਈ ਕੇਇ ॥੩॥
जिन की लेखै पति पवै चंगे सेई केइ ॥३॥

ते अल्पाः, येषां मानः पुष्टः, ते उत्तमाः सन्ति। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਧੁਰਿ ਕਰਮੁ ਜਿਨਾ ਕਉ ਤੁਧੁ ਪਾਇਆ ਤਾ ਤਿਨੀ ਖਸਮੁ ਧਿਆਇਆ ॥
धुरि करमु जिना कउ तुधु पाइआ ता तिनी खसमु धिआइआ ॥

येषां कर्म त्वया प्रारभ्यादेव ध्यायन्ते ते एव त्वां प्रभो ।

ਏਨਾ ਜੰਤਾ ਕੈ ਵਸਿ ਕਿਛੁ ਨਾਹੀ ਤੁਧੁ ਵੇਕੀ ਜਗਤੁ ਉਪਾਇਆ ॥
एना जंता कै वसि किछु नाही तुधु वेकी जगतु उपाइआ ॥

एतेषां भूतानाम् सामर्थ्ये किमपि नास्ति; त्वया विविधाः लोकाः सृष्टाः।

ਇਕਨਾ ਨੋ ਤੂੰ ਮੇਲਿ ਲੈਹਿ ਇਕਿ ਆਪਹੁ ਤੁਧੁ ਖੁਆਇਆ ॥
इकना नो तूं मेलि लैहि इकि आपहु तुधु खुआइआ ॥

केचन, त्वं स्वयमेव एकीभवसि, केचन च, त्वं पथभ्रष्टः भवसि।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਜਾਣਿਆ ਜਿਥੈ ਤੁਧੁ ਆਪੁ ਬੁਝਾਇਆ ॥
गुर किरपा ते जाणिआ जिथै तुधु आपु बुझाइआ ॥

गुरुप्रसादेन त्वं प्रसिद्धः असि; तस्य माध्यमेन त्वं आत्मानं प्रकाशयसि।

ਸਹਜੇ ਹੀ ਸਚਿ ਸਮਾਇਆ ॥੧੧॥
सहजे ही सचि समाइआ ॥११॥

वयं त्वयि सहजतया लीनाः स्मः। ||११||

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਾਖਿ ਲੈ ਹਮ ਸਰਣਿ ਪ੍ਰਭ ਆਏ ਰਾਮ ਰਾਜੇ ॥
जिउ भावै तिउ राखि लै हम सरणि प्रभ आए राम राजे ॥

यथा त्वां रोचते, त्वं मां तारयसि; अहं तव अभयारण्यम् अन्वेष्य आगतः देव राजेश्वर |

ਹਮ ਭੂਲਿ ਵਿਗਾੜਹ ਦਿਨਸੁ ਰਾਤਿ ਹਰਿ ਲਾਜ ਰਖਾਏ ॥
हम भूलि विगाड़ह दिनसु राति हरि लाज रखाए ॥

अहं परिभ्रमन् अस्मि, दिवारात्रौ आत्मनः नाशं करोमि; हे भगवन् मम मानं त्राहि !

ਹਮ ਬਾਰਿਕ ਤੂੰ ਗੁਰੁ ਪਿਤਾ ਹੈ ਦੇ ਮਤਿ ਸਮਝਾਏ ॥
हम बारिक तूं गुरु पिता है दे मति समझाए ॥

अहं बालकः एव अस्मि; त्वं गुरु मम पिता। अवगमनं उपदेशं च ददातु ।

ਜਨੁ ਨਾਨਕੁ ਦਾਸੁ ਹਰਿ ਕਾਂਢਿਆ ਹਰਿ ਪੈਜ ਰਖਾਏ ॥੪॥੧੦॥੧੭॥
जनु नानकु दासु हरि कांढिआ हरि पैज रखाए ॥४॥१०॥१७॥

सेवकः नानकः भगवतः दासः इति प्रसिद्धः; हे भगवन् तस्य मानं रक्षतु ! ||४||१०||१७||