मूर्खाः आत्मानं आध्यात्मिकविद्वान् इति वदन्ति, तेषां चतुरयुक्त्या धनसङ्ग्रहं प्रीयन्ते ।
धर्मिणः स्वधर्मं अपव्ययन्ति, मोक्षद्वारं याच्य।
ब्रह्मचारिणी इति वदन्ति, गृहं त्यक्त्वा न जानन्ति यथार्थं जीवनम् ।
सर्वे आत्मानं सिद्धं वदन्ति; न कश्चित् स्वं असिद्धं वदन्ति।
यदि मानभारं तुलायां स्थाप्यते तर्हि तस्य सत्यं भारं पश्यति नानक। ||२||
प्रथमः मेहलः : १.
दुष्टकर्म सार्वजनिकरूपेण प्रसिद्धाः भवन्ति; सर्वं पश्यति नानक सत्येश्वरः ।
सर्वे कुर्वन्ति प्रयासं, किन्तु तदेव भवति यत् प्रजापतिः प्रभुः करोति।
परलोकस्य सामाजिकस्थितिः, शक्तिः च किमपि अर्थं न प्राप्नुवन्ति; इतः परात्मा नवीनः ।
ते अल्पाः, येषां मानः पुष्टः, ते उत्तमाः सन्ति। ||३||
पौरी : १.
येषां कर्म त्वया प्रारभ्यादेव ध्यायन्ते ते एव त्वां प्रभो ।
एतेषां भूतानाम् सामर्थ्ये किमपि नास्ति; त्वया विविधाः लोकाः सृष्टाः।
केचन, त्वं स्वयमेव एकीभवसि, केचन च, त्वं पथभ्रष्टः भवसि।
गुरुप्रसादेन त्वं प्रसिद्धः असि; तस्य माध्यमेन त्वं आत्मानं प्रकाशयसि।
वयं त्वयि सहजतया लीनाः स्मः। ||११||
यथा त्वां रोचते, त्वं मां तारयसि; अहं तव अभयारण्यम् अन्वेष्य आगतः देव राजेश्वर |
अहं परिभ्रमन् अस्मि, दिवारात्रौ आत्मनः नाशं करोमि; हे भगवन् मम मानं त्राहि !
अहं बालकः एव अस्मि; त्वं गुरु मम पिता। अवगमनं उपदेशं च ददातु ।
सेवकः नानकः भगवतः दासः इति प्रसिद्धः; हे भगवन् तस्य मानं रक्षतु ! ||४||१०||१७||