यथा वयं कर्माणि कुर्मः, तथैव फलं प्राप्नुमः।
यदि पूर्वोक्तं तदा सन्तपादरजः लभते ।
परन्तु लघुबुद्ध्या वयं निःस्वार्थसेवायाः पुण्यं नष्टं कुर्मः। ||१०||
तव के के गुणा महिमा प्रवक्तुं शक्नोमि भगवन् । अनन्तानाम् अनन्ततमोऽसि त्वं नृप ।
अहं भगवतः नाम स्तुवामि, दिवारात्रौ; एतदेव मम आशा, समर्थनं च।
अहं मूर्खः, अहं किमपि न जानामि। कथं तव सीमां प्राप्नुयाम् ?
सेवकः नानकः भगवतः दासः, भगवतः दासानाम् जलवाहकः। ||३||
सलोक, प्रथम मेहल : १.
तत्र सत्यस्य दुर्भिक्षः अस्ति; मिथ्यात्वं वर्तते, कलियुगस्य कृष्णयुगस्य कृष्णत्वेन च मनुष्याः राक्षसाः कृताः।
ये बीजं रोपितवन्तः ते मानेन प्रस्थिताः; अधुना भग्नबीजं कथं प्ररोहति ?
यदि बीजं समग्रं, समुचितं ऋतुः, तदा बीजं प्ररोहति ।
उपचारं विना नानक कच्चं पटं रञ्जयितुं न शक्यते।
ईश्वरभये प्रक्षालितं श्वेतम्, यदि विनयचिकित्सा शरीरस्य पटले प्रयोज्यते।
नानक भक्तिपूजायुक्तो न मिथ्या यशः । ||१||
प्रथमः मेहलः : १.
लोभं पापं च राजा प्रधानमन्त्री च; मिथ्यात्वं कोषाध्यक्षः।
यौनकामना मुख्यपरामर्शदाता आहूता परामर्शिता च भवति; ते सर्वे एकत्र उपविश्य योजनां चिन्तयन्ति।
तेषां प्रजा अन्धाः प्रज्ञां विना मृतानां इच्छां प्रीणयितुं प्रयतन्ते ।
नृत्यं कुर्वन्ति, वादयन्ति च आध्यात्मिकबुद्धयः सुन्दरैः अलङ्कारैः ।
ते उच्चैः उद्घोषयन्ति, महाकाव्यं वीरकथां च गायन्ति।