आसा की वार

(पुटः: 18)


ਫਲੁ ਤੇਵੇਹੋ ਪਾਈਐ ਜੇਵੇਹੀ ਕਾਰ ਕਮਾਈਐ ॥
फलु तेवेहो पाईऐ जेवेही कार कमाईऐ ॥

यथा वयं कर्माणि कुर्मः, तथैव फलं प्राप्नुमः।

ਜੇ ਹੋਵੈ ਪੂਰਬਿ ਲਿਖਿਆ ਤਾ ਧੂੜਿ ਤਿਨੑਾ ਦੀ ਪਾਈਐ ॥
जे होवै पूरबि लिखिआ ता धूड़ि तिना दी पाईऐ ॥

यदि पूर्वोक्तं तदा सन्तपादरजः लभते ।

ਮਤਿ ਥੋੜੀ ਸੇਵ ਗਵਾਈਐ ॥੧੦॥
मति थोड़ी सेव गवाईऐ ॥१०॥

परन्तु लघुबुद्ध्या वयं निःस्वार्थसेवायाः पुण्यं नष्टं कुर्मः। ||१०||

ਹਮ ਕਿਆ ਗੁਣ ਤੇਰੇ ਵਿਥਰਹ ਸੁਆਮੀ ਤੂੰ ਅਪਰ ਅਪਾਰੋ ਰਾਮ ਰਾਜੇ ॥
हम किआ गुण तेरे विथरह सुआमी तूं अपर अपारो राम राजे ॥

तव के के गुणा महिमा प्रवक्तुं शक्नोमि भगवन् । अनन्तानाम् अनन्ततमोऽसि त्वं नृप ।

ਹਰਿ ਨਾਮੁ ਸਾਲਾਹਹ ਦਿਨੁ ਰਾਤਿ ਏਹਾ ਆਸ ਆਧਾਰੋ ॥
हरि नामु सालाहह दिनु राति एहा आस आधारो ॥

अहं भगवतः नाम स्तुवामि, दिवारात्रौ; एतदेव मम आशा, समर्थनं च।

ਹਮ ਮੂਰਖ ਕਿਛੂਅ ਨ ਜਾਣਹਾ ਕਿਵ ਪਾਵਹ ਪਾਰੋ ॥
हम मूरख किछूअ न जाणहा किव पावह पारो ॥

अहं मूर्खः, अहं किमपि न जानामि। कथं तव सीमां प्राप्नुयाम् ?

ਜਨੁ ਨਾਨਕੁ ਹਰਿ ਕਾ ਦਾਸੁ ਹੈ ਹਰਿ ਦਾਸ ਪਨਿਹਾਰੋ ॥੩॥
जनु नानकु हरि का दासु है हरि दास पनिहारो ॥३॥

सेवकः नानकः भगवतः दासः, भगवतः दासानाम् जलवाहकः। ||३||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਸਚਿ ਕਾਲੁ ਕੂੜੁ ਵਰਤਿਆ ਕਲਿ ਕਾਲਖ ਬੇਤਾਲ ॥
सचि कालु कूड़ु वरतिआ कलि कालख बेताल ॥

तत्र सत्यस्य दुर्भिक्षः अस्ति; मिथ्यात्वं वर्तते, कलियुगस्य कृष्णयुगस्य कृष्णत्वेन च मनुष्याः राक्षसाः कृताः।

ਬੀਉ ਬੀਜਿ ਪਤਿ ਲੈ ਗਏ ਅਬ ਕਿਉ ਉਗਵੈ ਦਾਲਿ ॥
बीउ बीजि पति लै गए अब किउ उगवै दालि ॥

ये बीजं रोपितवन्तः ते मानेन प्रस्थिताः; अधुना भग्नबीजं कथं प्ररोहति ?

ਜੇ ਇਕੁ ਹੋਇ ਤ ਉਗਵੈ ਰੁਤੀ ਹੂ ਰੁਤਿ ਹੋਇ ॥
जे इकु होइ त उगवै रुती हू रुति होइ ॥

यदि बीजं समग्रं, समुचितं ऋतुः, तदा बीजं प्ररोहति ।

ਨਾਨਕ ਪਾਹੈ ਬਾਹਰਾ ਕੋਰੈ ਰੰਗੁ ਨ ਸੋਇ ॥
नानक पाहै बाहरा कोरै रंगु न सोइ ॥

उपचारं विना नानक कच्चं पटं रञ्जयितुं न शक्यते।

ਭੈ ਵਿਚਿ ਖੁੰਬਿ ਚੜਾਈਐ ਸਰਮੁ ਪਾਹੁ ਤਨਿ ਹੋਇ ॥
भै विचि खुंबि चड़ाईऐ सरमु पाहु तनि होइ ॥

ईश्वरभये प्रक्षालितं श्वेतम्, यदि विनयचिकित्सा शरीरस्य पटले प्रयोज्यते।

ਨਾਨਕ ਭਗਤੀ ਜੇ ਰਪੈ ਕੂੜੈ ਸੋਇ ਨ ਕੋਇ ॥੧॥
नानक भगती जे रपै कूड़ै सोइ न कोइ ॥१॥

नानक भक्तिपूजायुक्तो न मिथ्या यशः । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਲਬੁ ਪਾਪੁ ਦੁਇ ਰਾਜਾ ਮਹਤਾ ਕੂੜੁ ਹੋਆ ਸਿਕਦਾਰੁ ॥
लबु पापु दुइ राजा महता कूड़ु होआ सिकदारु ॥

लोभं पापं च राजा प्रधानमन्त्री च; मिथ्यात्वं कोषाध्यक्षः।

ਕਾਮੁ ਨੇਬੁ ਸਦਿ ਪੁਛੀਐ ਬਹਿ ਬਹਿ ਕਰੇ ਬੀਚਾਰੁ ॥
कामु नेबु सदि पुछीऐ बहि बहि करे बीचारु ॥

यौनकामना मुख्यपरामर्शदाता आहूता परामर्शिता च भवति; ते सर्वे एकत्र उपविश्य योजनां चिन्तयन्ति।

ਅੰਧੀ ਰਯਤਿ ਗਿਆਨ ਵਿਹੂਣੀ ਭਾਹਿ ਭਰੇ ਮੁਰਦਾਰੁ ॥
अंधी रयति गिआन विहूणी भाहि भरे मुरदारु ॥

तेषां प्रजा अन्धाः प्रज्ञां विना मृतानां इच्छां प्रीणयितुं प्रयतन्ते ।

ਗਿਆਨੀ ਨਚਹਿ ਵਾਜੇ ਵਾਵਹਿ ਰੂਪ ਕਰਹਿ ਸੀਗਾਰੁ ॥
गिआनी नचहि वाजे वावहि रूप करहि सीगारु ॥

नृत्यं कुर्वन्ति, वादयन्ति च आध्यात्मिकबुद्धयः सुन्दरैः अलङ्कारैः ।

ਊਚੇ ਕੂਕਹਿ ਵਾਦਾ ਗਾਵਹਿ ਜੋਧਾ ਕਾ ਵੀਚਾਰੁ ॥
ऊचे कूकहि वादा गावहि जोधा का वीचारु ॥

ते उच्चैः उद्घोषयन्ति, महाकाव्यं वीरकथां च गायन्ति।