मिथ्याजनाः असत्यं प्रेम्णा, स्वप्रजापतिं च विस्मरन्ति।
केन सह मित्रं भवेयम्, यदि सर्वं जगत् गमिष्यति।
मिथ्या माधुर्यं मिथ्या मधु; मिथ्याद्वारा नौकाभाराः मनुष्याणां मग्नाः।
नानकः एतां प्रार्थनां वदति- त्वां विना भगवन् सर्वं सर्वथा मिथ्या अस्ति। ||१||
प्रथमः मेहलः : १.
सत्यं तदा एव जानाति यदा सत्यं हृदये भवति।
मिथ्यामलं प्रयाति, शरीरं च प्रक्षालितम्।
सत्यं तदा एव ज्ञायते यदा सः सच्चिदानन्दं प्रेम्णा सहते।
नाम श्रुत्वा मनः मुग्धं भवति; ततः, मोक्षद्वारं प्राप्नोति।
सत्यं तदा एव जानाति यदा सः यथार्थं जीवनपद्धतिं जानाति।
शरीरक्षेत्रं सज्जीकृत्य प्रजापतिबीजं रोपयति।
सत्यं ज्ञायते यदा सः सत्यं उपदेशं प्राप्नोति।
अन्येषु भूतेषु दयां कृत्वा दानं करोति दानं करोति।
स्वात्मनः तीर्थे तीर्थे निवसन् एव सत्यं जानाति ।
सः उपविश्य सत्यगुरुतः उपदेशं प्राप्नोति, तस्य इच्छानुसारं च जीवति।
सत्यं सर्वेषां औषधम्; अस्माकं पापं हरति, प्रक्षालयति च।
येषां अङ्के सत्यं वर्तते तेषां कृते नानकः एतां प्रार्थनां वदति। ||२||
पौरी : १.
अहं यत् दानं अन्विष्यामि तत् सन्तानाम् पादस्य रजः; यदि अहं तत् प्राप्नुयाम् तर्हि अहं तत् मम ललाटे प्रयोजयामि स्म।
मिथ्यालोभं परित्यज्य अदृष्टं भगवन्तं ध्याय एकचित्तम्।