आसा की वार

(पुटः: 16)


ਸਤਿਗੁਰੁ ਭੇਟੇ ਸੋ ਸੁਖੁ ਪਾਏ ॥
सतिगुरु भेटे सो सुखु पाए ॥

सत्यगुरुं मिलित्वा शान्तिं लभते।

ਹਰਿ ਕਾ ਨਾਮੁ ਮੰਨਿ ਵਸਾਏ ॥
हरि का नामु मंनि वसाए ॥

सः भगवतः नाम मनसि निषेधयति।

ਨਾਨਕ ਨਦਰਿ ਕਰੇ ਸੋ ਪਾਏ ॥
नानक नदरि करे सो पाए ॥

प्रसादं प्रयच्छति नानक लभ्यते ।

ਆਸ ਅੰਦੇਸੇ ਤੇ ਨਿਹਕੇਵਲੁ ਹਉਮੈ ਸਬਦਿ ਜਲਾਏ ॥੨॥
आस अंदेसे ते निहकेवलु हउमै सबदि जलाए ॥२॥

आशा-भय-रहितः भूत्वा शबद-वचनेन स्वस्य अहङ्कारं दहति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਭਗਤ ਤੇਰੈ ਮਨਿ ਭਾਵਦੇ ਦਰਿ ਸੋਹਨਿ ਕੀਰਤਿ ਗਾਵਦੇ ॥
भगत तेरै मनि भावदे दरि सोहनि कीरति गावदे ॥

तव भक्ताः तव मनः प्रियाः भगवन् | तव द्वारे तव स्तुतिं गायन्तः सुन्दराः दृश्यन्ते।

ਨਾਨਕ ਕਰਮਾ ਬਾਹਰੇ ਦਰਿ ਢੋਅ ਨ ਲਹਨੑੀ ਧਾਵਦੇ ॥
नानक करमा बाहरे दरि ढोअ न लहनी धावदे ॥

हे नानक, ये तव प्रसादं निराकृताः, ते तव द्वारे आश्रयं न प्राप्नुयुः; ते भ्रमन्ति एव।

ਇਕਿ ਮੂਲੁ ਨ ਬੁਝਨਿੑ ਆਪਣਾ ਅਣਹੋਦਾ ਆਪੁ ਗਣਾਇਦੇ ॥
इकि मूलु न बुझनि आपणा अणहोदा आपु गणाइदे ॥

केचिदुत्पत्तिं न विज्ञाय निमित्तं स्वाभिमानं प्रदर्शयन्ति ।

ਹਉ ਢਾਢੀ ਕਾ ਨੀਚ ਜਾਤਿ ਹੋਰਿ ਉਤਮ ਜਾਤਿ ਸਦਾਇਦੇ ॥
हउ ढाढी का नीच जाति होरि उतम जाति सदाइदे ॥

अहं भगवतः वादकः, निम्नसामाजिकपदवी; अन्ये उच्चजातीयाः इति वदन्ति।

ਤਿਨੑ ਮੰਗਾ ਜਿ ਤੁਝੈ ਧਿਆਇਦੇ ॥੯॥
तिन मंगा जि तुझै धिआइदे ॥९॥

ये त्वां ध्यायन्ति तान् अन्वेषयामि। ||९||

ਸਚੁ ਸਾਹੁ ਹਮਾਰਾ ਤੂੰ ਧਣੀ ਸਭੁ ਜਗਤੁ ਵਣਜਾਰਾ ਰਾਮ ਰਾਜੇ ॥
सचु साहु हमारा तूं धणी सभु जगतु वणजारा राम राजे ॥

त्वं मम सच्चा बैंकरः भगवन्; सर्वं जगत् तव व्यापारी भगवन् राजन् |

ਸਭ ਭਾਂਡੇ ਤੁਧੈ ਸਾਜਿਆ ਵਿਚਿ ਵਸਤੁ ਹਰਿ ਥਾਰਾ ॥
सभ भांडे तुधै साजिआ विचि वसतु हरि थारा ॥

सर्वपात्राणि त्वया कृतानि भगवन् यदन्तर्गतं च तव च ।

ਜੋ ਪਾਵਹਿ ਭਾਂਡੇ ਵਿਚਿ ਵਸਤੁ ਸਾ ਨਿਕਲੈ ਕਿਆ ਕੋਈ ਕਰੇ ਵੇਚਾਰਾ ॥
जो पावहि भांडे विचि वसतु सा निकलै किआ कोई करे वेचारा ॥

तस्मिन् पात्रे यत्किञ्चित् स्थापयसि, तत् एव पुनः निर्गच्छति । दरिद्राः प्राणिनः किं कर्तुं शक्नुवन्ति ?

ਜਨ ਨਾਨਕ ਕਉ ਹਰਿ ਬਖਸਿਆ ਹਰਿ ਭਗਤਿ ਭੰਡਾਰਾ ॥੨॥
जन नानक कउ हरि बखसिआ हरि भगति भंडारा ॥२॥

भगवता भक्ति-पूजायाः निधिः सेवक-नानकस्य कृते दत्तः। ||२||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਕੂੜੁ ਰਾਜਾ ਕੂੜੁ ਪਰਜਾ ਕੂੜੁ ਸਭੁ ਸੰਸਾਰੁ ॥
कूड़ु राजा कूड़ु परजा कूड़ु सभु संसारु ॥

मिथ्या राजा, मिथ्या प्रजा; मिथ्या इति सर्वं जगत्।

ਕੂੜੁ ਮੰਡਪ ਕੂੜੁ ਮਾੜੀ ਕੂੜੁ ਬੈਸਣਹਾਰੁ ॥
कूड़ु मंडप कूड़ु माड़ी कूड़ु बैसणहारु ॥

मिथ्या भवनं, मिथ्या गगनचुंबीभवनानि; मिथ्या ते तेषु निवसन्ति।

ਕੂੜੁ ਸੁਇਨਾ ਕੂੜੁ ਰੁਪਾ ਕੂੜੁ ਪੈਨੑਣਹਾਰੁ ॥
कूड़ु सुइना कूड़ु रुपा कूड़ु पैनणहारु ॥

असत्यं सुवर्णं, मिथ्या च रजतम्; मिथ्या भवन्ति ये तानि धारयन्ति।

ਕੂੜੁ ਕਾਇਆ ਕੂੜੁ ਕਪੜੁ ਕੂੜੁ ਰੂਪੁ ਅਪਾਰੁ ॥
कूड़ु काइआ कूड़ु कपड़ु कूड़ु रूपु अपारु ॥

मिथ्या शरीरं, मिथ्या वस्त्रं; मिथ्या अतुलं सौन्दर्यम्।

ਕੂੜੁ ਮੀਆ ਕੂੜੁ ਬੀਬੀ ਖਪਿ ਹੋਏ ਖਾਰੁ ॥
कूड़ु मीआ कूड़ु बीबी खपि होए खारु ॥

मिथ्या पतिः, मिथ्या भार्या; शोचन्ति अपव्यययन्ति च।