सत्यगुरुं मिलित्वा शान्तिं लभते।
सः भगवतः नाम मनसि निषेधयति।
प्रसादं प्रयच्छति नानक लभ्यते ।
आशा-भय-रहितः भूत्वा शबद-वचनेन स्वस्य अहङ्कारं दहति। ||२||
पौरी : १.
तव भक्ताः तव मनः प्रियाः भगवन् | तव द्वारे तव स्तुतिं गायन्तः सुन्दराः दृश्यन्ते।
हे नानक, ये तव प्रसादं निराकृताः, ते तव द्वारे आश्रयं न प्राप्नुयुः; ते भ्रमन्ति एव।
केचिदुत्पत्तिं न विज्ञाय निमित्तं स्वाभिमानं प्रदर्शयन्ति ।
अहं भगवतः वादकः, निम्नसामाजिकपदवी; अन्ये उच्चजातीयाः इति वदन्ति।
ये त्वां ध्यायन्ति तान् अन्वेषयामि। ||९||
त्वं मम सच्चा बैंकरः भगवन्; सर्वं जगत् तव व्यापारी भगवन् राजन् |
सर्वपात्राणि त्वया कृतानि भगवन् यदन्तर्गतं च तव च ।
तस्मिन् पात्रे यत्किञ्चित् स्थापयसि, तत् एव पुनः निर्गच्छति । दरिद्राः प्राणिनः किं कर्तुं शक्नुवन्ति ?
भगवता भक्ति-पूजायाः निधिः सेवक-नानकस्य कृते दत्तः। ||२||
सलोक, प्रथम मेहल : १.
मिथ्या राजा, मिथ्या प्रजा; मिथ्या इति सर्वं जगत्।
मिथ्या भवनं, मिथ्या गगनचुंबीभवनानि; मिथ्या ते तेषु निवसन्ति।
असत्यं सुवर्णं, मिथ्या च रजतम्; मिथ्या भवन्ति ये तानि धारयन्ति।
मिथ्या शरीरं, मिथ्या वस्त्रं; मिथ्या अतुलं सौन्दर्यम्।
मिथ्या पतिः, मिथ्या भार्या; शोचन्ति अपव्यययन्ति च।