आसा की वार

(पुटः: 15)


ਪੜਿ ਪੜਿ ਗਡੀ ਲਦੀਅਹਿ ਪੜਿ ਪੜਿ ਭਰੀਅਹਿ ਸਾਥ ॥
पड़ि पड़ि गडी लदीअहि पड़ि पड़ि भरीअहि साथ ॥

भवन्तः पुस्तकानां भारं पठितुं पठितुं च शक्नुवन्ति; भवन्तः विशालान् पुस्तकानि पठितुं अध्ययनं च कर्तुं शक्नुवन्ति।

ਪੜਿ ਪੜਿ ਬੇੜੀ ਪਾਈਐ ਪੜਿ ਪੜਿ ਗਡੀਅਹਿ ਖਾਤ ॥
पड़ि पड़ि बेड़ी पाईऐ पड़ि पड़ि गडीअहि खात ॥

भवन्तः नौकाभारयुक्तानि पुस्तकानि पठितुं पठितुं च शक्नुवन्ति; भवन्तः पठितुं पठितुं च ताभिः गर्तान् पूरयितुं शक्नुवन्ति।

ਪੜੀਅਹਿ ਜੇਤੇ ਬਰਸ ਬਰਸ ਪੜੀਅਹਿ ਜੇਤੇ ਮਾਸ ॥
पड़ीअहि जेते बरस बरस पड़ीअहि जेते मास ॥

भवन्तः तानि वर्षे वर्षे पठितुं शक्नुवन्ति; भवन्तः तान् पठितुं शक्नुवन्ति यावन्तः मासाः सन्ति।

ਪੜੀਐ ਜੇਤੀ ਆਰਜਾ ਪੜੀਅਹਿ ਜੇਤੇ ਸਾਸ ॥
पड़ीऐ जेती आरजा पड़ीअहि जेते सास ॥

भवन्तः तान् जीवनपर्यन्तं पठितुं शक्नुवन्ति; भवन्तः तान् प्रत्येकं निःश्वासेन पठितुं शक्नुवन्ति।

ਨਾਨਕ ਲੇਖੈ ਇਕ ਗਲ ਹੋਰੁ ਹਉਮੈ ਝਖਣਾ ਝਾਖ ॥੧॥
नानक लेखै इक गल होरु हउमै झखणा झाख ॥१॥

हे नानक, एकमेव वस्तुनः किमपि लेखा अस्ति- अन्यत् सर्वं अहङ्कारे व्यर्थं बकबकं निष्क्रियं च वार्तालापम्। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਲਿਖਿ ਲਿਖਿ ਪੜਿਆ ॥ ਤੇਤਾ ਕੜਿਆ ॥
लिखि लिखि पड़िआ ॥ तेता कड़िआ ॥

यथा यथा अधिकं लिखति पठति च तावत् अधिकं दह्यते।

ਬਹੁ ਤੀਰਥ ਭਵਿਆ ॥ ਤੇਤੋ ਲਵਿਆ ॥
बहु तीरथ भविआ ॥ तेतो लविआ ॥

यथा यथा पुण्यतीर्थेषु भ्रमति तथा तथा व्यर्थं वदति ।

ਬਹੁ ਭੇਖ ਕੀਆ ਦੇਹੀ ਦੁਖੁ ਦੀਆ ॥
बहु भेख कीआ देही दुखु दीआ ॥

यथा यथा धर्मवस्त्रं धारयति तथा तथा शरीरस्य पीडां करोति ।

ਸਹੁ ਵੇ ਜੀਆ ਅਪਣਾ ਕੀਆ ॥
सहु वे जीआ अपणा कीआ ॥

स्वकर्मविपाकं त्वया सहेत ममात्मन् ।

ਅੰਨੁ ਨ ਖਾਇਆ ਸਾਦੁ ਗਵਾਇਆ ॥
अंनु न खाइआ सादु गवाइआ ॥

यः कुक्कुटं न खादति, सः रसं चूकति।

ਬਹੁ ਦੁਖੁ ਪਾਇਆ ਦੂਜਾ ਭਾਇਆ ॥
बहु दुखु पाइआ दूजा भाइआ ॥

लभते महादुःखं, द्वन्द्वप्रेमयाम्।

ਬਸਤ੍ਰ ਨ ਪਹਿਰੈ ॥ ਅਹਿਨਿਸਿ ਕਹਰੈ ॥
बसत्र न पहिरै ॥ अहिनिसि कहरै ॥

वस्त्रं न धारयति, रात्रौ दिवा दुःखं प्राप्नोति।

ਮੋਨਿ ਵਿਗੂਤਾ ॥ ਕਿਉ ਜਾਗੈ ਗੁਰ ਬਿਨੁ ਸੂਤਾ ॥
मोनि विगूता ॥ किउ जागै गुर बिनु सूता ॥

मौनस्य माध्यमेन सः नष्टः भवति। गुरुं विना कथं सुप्तः प्रबोधः स्यात्।

ਪਗ ਉਪੇਤਾਣਾ ॥ ਅਪਣਾ ਕੀਆ ਕਮਾਣਾ ॥
पग उपेताणा ॥ अपणा कीआ कमाणा ॥

नग्नपदं गच्छति स्वकर्मणा दुःखं प्राप्नोति।

ਅਲੁ ਮਲੁ ਖਾਈ ਸਿਰਿ ਛਾਈ ਪਾਈ ॥
अलु मलु खाई सिरि छाई पाई ॥

मलभक्षणं शिरसि भस्मं क्षिपन् यः |

ਮੂਰਖਿ ਅੰਧੈ ਪਤਿ ਗਵਾਈ ॥
मूरखि अंधै पति गवाई ॥

अन्धमूर्खः मानं नष्टं करोति।

ਵਿਣੁ ਨਾਵੈ ਕਿਛੁ ਥਾਇ ਨ ਪਾਈ ॥
विणु नावै किछु थाइ न पाई ॥

नाम विना किमपि प्रयोजनं न भवति।

ਰਹੈ ਬੇਬਾਣੀ ਮੜੀ ਮਸਾਣੀ ॥
रहै बेबाणी मड़ी मसाणी ॥

प्रान्तरे श्मशानेषु श्मशानेषु च यः वसति

ਅੰਧੁ ਨ ਜਾਣੈ ਫਿਰਿ ਪਛੁਤਾਣੀ ॥
अंधु न जाणै फिरि पछुताणी ॥

स अन्धः भगवन्तं न जानाति; सः अन्ते पश्चात्तापं करोति, पश्चात्तापं च करोति।