भवन्तः पुस्तकानां भारं पठितुं पठितुं च शक्नुवन्ति; भवन्तः विशालान् पुस्तकानि पठितुं अध्ययनं च कर्तुं शक्नुवन्ति।
भवन्तः नौकाभारयुक्तानि पुस्तकानि पठितुं पठितुं च शक्नुवन्ति; भवन्तः पठितुं पठितुं च ताभिः गर्तान् पूरयितुं शक्नुवन्ति।
भवन्तः तानि वर्षे वर्षे पठितुं शक्नुवन्ति; भवन्तः तान् पठितुं शक्नुवन्ति यावन्तः मासाः सन्ति।
भवन्तः तान् जीवनपर्यन्तं पठितुं शक्नुवन्ति; भवन्तः तान् प्रत्येकं निःश्वासेन पठितुं शक्नुवन्ति।
हे नानक, एकमेव वस्तुनः किमपि लेखा अस्ति- अन्यत् सर्वं अहङ्कारे व्यर्थं बकबकं निष्क्रियं च वार्तालापम्। ||१||
प्रथमः मेहलः : १.
यथा यथा अधिकं लिखति पठति च तावत् अधिकं दह्यते।
यथा यथा पुण्यतीर्थेषु भ्रमति तथा तथा व्यर्थं वदति ।
यथा यथा धर्मवस्त्रं धारयति तथा तथा शरीरस्य पीडां करोति ।
स्वकर्मविपाकं त्वया सहेत ममात्मन् ।
यः कुक्कुटं न खादति, सः रसं चूकति।
लभते महादुःखं, द्वन्द्वप्रेमयाम्।
वस्त्रं न धारयति, रात्रौ दिवा दुःखं प्राप्नोति।
मौनस्य माध्यमेन सः नष्टः भवति। गुरुं विना कथं सुप्तः प्रबोधः स्यात्।
नग्नपदं गच्छति स्वकर्मणा दुःखं प्राप्नोति।
मलभक्षणं शिरसि भस्मं क्षिपन् यः |
अन्धमूर्खः मानं नष्टं करोति।
नाम विना किमपि प्रयोजनं न भवति।
प्रान्तरे श्मशानेषु श्मशानेषु च यः वसति
स अन्धः भगवन्तं न जानाति; सः अन्ते पश्चात्तापं करोति, पश्चात्तापं च करोति।