आसा की वार

(पुटः: 14)


ਨਾਨਕ ਸਚੇ ਨਾਮ ਬਿਨੁ ਕਿਆ ਟਿਕਾ ਕਿਆ ਤਗੁ ॥੧॥
नानक सचे नाम बिनु किआ टिका किआ तगु ॥१॥

हे नानक, सत्यनाम विना, हिन्दुनां अग्रचिह्नं, तेषां पवित्रसूत्रं वा किं प्रयोजनम्? ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਲਖ ਨੇਕੀਆ ਚੰਗਿਆਈਆ ਲਖ ਪੁੰਨਾ ਪਰਵਾਣੁ ॥
लख नेकीआ चंगिआईआ लख पुंना परवाणु ॥

शतसहस्राणि गुणसत्कर्माणि धन्यदानशतसहस्राणि च ।

ਲਖ ਤਪ ਉਪਰਿ ਤੀਰਥਾਂ ਸਹਜ ਜੋਗ ਬੇਬਾਣ ॥
लख तप उपरि तीरथां सहज जोग बेबाण ॥

पवित्रे तीर्थेषु शतसहस्राणि तपः, प्रान्तरे च सेहजयोगस्य अभ्यासः,

ਲਖ ਸੂਰਤਣ ਸੰਗਰਾਮ ਰਣ ਮਹਿ ਛੁਟਹਿ ਪਰਾਣ ॥
लख सूरतण संगराम रण महि छुटहि पराण ॥

शौर्यकर्माणि शतसहस्राणि युद्धक्षेत्रे प्राणाश्वासं च त्यक्त्वा,

ਲਖ ਸੁਰਤੀ ਲਖ ਗਿਆਨ ਧਿਆਨ ਪੜੀਅਹਿ ਪਾਠ ਪੁਰਾਣ ॥
लख सुरती लख गिआन धिआन पड़ीअहि पाठ पुराण ॥

शतसहस्राणि दिव्यबोधाः, शतसहस्राणि दिव्यप्रज्ञाध्यानानि च वेदपुराणपाठानि च

ਜਿਨਿ ਕਰਤੈ ਕਰਣਾ ਕੀਆ ਲਿਖਿਆ ਆਵਣ ਜਾਣੁ ॥
जिनि करतै करणा कीआ लिखिआ आवण जाणु ॥

- प्रजापतिः यः सृष्टिं सृष्टवान्, आगमनगमनं च विहितवान्, तस्य पुरतः,

ਨਾਨਕ ਮਤੀ ਮਿਥਿਆ ਕਰਮੁ ਸਚਾ ਨੀਸਾਣੁ ॥੨॥
नानक मती मिथिआ करमु सचा नीसाणु ॥२॥

हे नानक, एतानि सर्वाणि मिथ्यानि। सत्यं तस्य प्रसादस्य चिह्नम्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਚਾ ਸਾਹਿਬੁ ਏਕੁ ਤੂੰ ਜਿਨਿ ਸਚੋ ਸਚੁ ਵਰਤਾਇਆ ॥
सचा साहिबु एकु तूं जिनि सचो सचु वरताइआ ॥

त्वमेव सच्चिदानन्दः । सत्यसत्यं सर्वत्र व्याप्तम् अस्ति।

ਜਿਸੁ ਤੂੰ ਦੇਹਿ ਤਿਸੁ ਮਿਲੈ ਸਚੁ ਤਾ ਤਿਨੑੀ ਸਚੁ ਕਮਾਇਆ ॥
जिसु तूं देहि तिसु मिलै सचु ता तिनी सचु कमाइआ ॥

स एव सत्यं गृह्णाति, यस्मै त्वं ददासि; ततः, सः सत्यम् आचरति।

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਸਚੁ ਪਾਇਆ ਜਿਨੑ ਕੈ ਹਿਰਦੈ ਸਚੁ ਵਸਾਇਆ ॥
सतिगुरि मिलिऐ सचु पाइआ जिन कै हिरदै सचु वसाइआ ॥

सच्चे गुरुं मिलित्वा सत्यं लभ्यते। तस्य हृदये सत्यं तिष्ठति।

ਮੂਰਖ ਸਚੁ ਨ ਜਾਣਨੑੀ ਮਨਮੁਖੀ ਜਨਮੁ ਗਵਾਇਆ ॥
मूरख सचु न जाणनी मनमुखी जनमु गवाइआ ॥

मूर्खाः सत्यं न जानन्ति। स्वेच्छा मनमुखाः वृथा प्राणान् अपव्ययन्ति।

ਵਿਚਿ ਦੁਨੀਆ ਕਾਹੇ ਆਇਆ ॥੮॥
विचि दुनीआ काहे आइआ ॥८॥

किमर्थं ते जगति अपि आगताः? ||८||

ਆਸਾ ਮਹਲਾ ੪ ॥
आसा महला ४ ॥

आसा, चतुर्थ मेहलः १.

ਹਰਿ ਅੰਮ੍ਰਿਤ ਭਗਤਿ ਭੰਡਾਰ ਹੈ ਗੁਰ ਸਤਿਗੁਰ ਪਾਸੇ ਰਾਮ ਰਾਜੇ ॥
हरि अंम्रित भगति भंडार है गुर सतिगुर पासे राम राजे ॥

अम्ब्रोसियल अमृतस्य निधिः भगवतः भक्तिसेवा गुरुः सत्यगुरुः भगवन्राजद्वारा लभ्यते।

ਗੁਰੁ ਸਤਿਗੁਰੁ ਸਚਾ ਸਾਹੁ ਹੈ ਸਿਖ ਦੇਇ ਹਰਿ ਰਾਸੇ ॥
गुरु सतिगुरु सचा साहु है सिख देइ हरि रासे ॥

गुरुः सच्चः गुरुः सच्चः बैंकरः अस्ति, यः स्वस्य सिखं भगवतः राजधानीम् अयच्छति।

ਧਨੁ ਧੰਨੁ ਵਣਜਾਰਾ ਵਣਜੁ ਹੈ ਗੁਰੁ ਸਾਹੁ ਸਾਬਾਸੇ ॥
धनु धंनु वणजारा वणजु है गुरु साहु साबासे ॥

धन्यः धन्यः व्यापारी व्यापारश्च; कियत् अद्भुतं बैंकरः गुरुः!

ਜਨੁ ਨਾਨਕੁ ਗੁਰੁ ਤਿਨੑੀ ਪਾਇਆ ਜਿਨ ਧੁਰਿ ਲਿਖਤੁ ਲਿਲਾਟਿ ਲਿਖਾਸੇ ॥੧॥
जनु नानकु गुरु तिनी पाइआ जिन धुरि लिखतु लिलाटि लिखासे ॥१॥

हे सेवक नानक ते एव गुरुं प्राप्नुवन्ति, येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति। ||१||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.