हे नानक, सत्यनाम विना, हिन्दुनां अग्रचिह्नं, तेषां पवित्रसूत्रं वा किं प्रयोजनम्? ||१||
प्रथमः मेहलः : १.
शतसहस्राणि गुणसत्कर्माणि धन्यदानशतसहस्राणि च ।
पवित्रे तीर्थेषु शतसहस्राणि तपः, प्रान्तरे च सेहजयोगस्य अभ्यासः,
शौर्यकर्माणि शतसहस्राणि युद्धक्षेत्रे प्राणाश्वासं च त्यक्त्वा,
शतसहस्राणि दिव्यबोधाः, शतसहस्राणि दिव्यप्रज्ञाध्यानानि च वेदपुराणपाठानि च
- प्रजापतिः यः सृष्टिं सृष्टवान्, आगमनगमनं च विहितवान्, तस्य पुरतः,
हे नानक, एतानि सर्वाणि मिथ्यानि। सत्यं तस्य प्रसादस्य चिह्नम्। ||२||
पौरी : १.
त्वमेव सच्चिदानन्दः । सत्यसत्यं सर्वत्र व्याप्तम् अस्ति।
स एव सत्यं गृह्णाति, यस्मै त्वं ददासि; ततः, सः सत्यम् आचरति।
सच्चे गुरुं मिलित्वा सत्यं लभ्यते। तस्य हृदये सत्यं तिष्ठति।
मूर्खाः सत्यं न जानन्ति। स्वेच्छा मनमुखाः वृथा प्राणान् अपव्ययन्ति।
किमर्थं ते जगति अपि आगताः? ||८||
आसा, चतुर्थ मेहलः १.
अम्ब्रोसियल अमृतस्य निधिः भगवतः भक्तिसेवा गुरुः सत्यगुरुः भगवन्राजद्वारा लभ्यते।
गुरुः सच्चः गुरुः सच्चः बैंकरः अस्ति, यः स्वस्य सिखं भगवतः राजधानीम् अयच्छति।
धन्यः धन्यः व्यापारी व्यापारश्च; कियत् अद्भुतं बैंकरः गुरुः!
हे सेवक नानक ते एव गुरुं प्राप्नुवन्ति, येषां ललाटेषु एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति। ||१||
सलोक, प्रथम मेहल : १.