नानकः वदति शृणुत जनाः- एवं प्रकारेण क्लेशाः प्रयान्ति। ||२||
पौरी : १.
ये सेवां कुर्वन्ति ते सन्तुष्टाः भवन्ति। सत्यस्य सत्यतमं ध्यायन्ति।
पापे न पादं स्थापयन्ति, सत्कर्म कुर्वन्ति धर्मे च धर्मेण जीवन्ति।
जगतः बन्धनानि दहन्ति, धान्यजलस्य सरलं आहारं खादन्ति च।
त्वं महान् क्षमाकर्ता असि; त्वं निरन्तरं, अधिकाधिकं प्रतिदिनं ददासि।
तस्य माहात्म्येन महान् प्रभुः लभ्यते। ||७||
गुरुस्य शरीरं अम्ब्रोसियामृतेन सिक्तं भवति; स मयि तं प्रोक्षयति नृप ।
गुरुबनिवचनेन प्रीतं मनः येषां ते अम्ब्रोसीयामृते पुनः पुनः पिबन्ति।
यथा गुरुः प्रसन्नः, भगवान् लभ्यते, न त्वं पुनः परितः धक्कायिष्यसि।
भगवतः विनम्रः सेवकः प्रभुः भवति, हर, हर; नानक भगवान् तस्य भृत्यस्य च एक एव । ||४||९||१६||
सलोक, प्रथम मेहल : १.
पुरुषाः, वृक्षाः, तीर्थाः, तीर्थाः, पवित्राः नदीतटाः, मेघाः, क्षेत्राणि,
द्वीपाः, महाद्वीपाः, लोकाः, सौरमण्डलाः, ब्रह्माण्डाः च;
चत्वारः सृष्टिस्रोताः - अण्डजः, गर्भजः, पृथिव्याः जातः स्वेदजः च;
सागराः पर्वताः सर्वभूतानि च - नानक, स एव तेषां स्थितिं जानाति।
सृष्ट्वा भूतानि नानक सर्वान् पोषयति।
प्रजापतिः सृष्टिं सृष्टवान्, तस्यापि पालनं करोति।
स प्रजापतिः संसारस्य निर्माणं करोति तस्य परिचर्याम् करोति।
तस्मै प्रणमामि श्रद्धां च समर्पयामि; तस्य राजदरबारः शाश्वतः अस्ति ।