आसा की वार

(पुटः: 13)


ਨਾਨਕੁ ਕਹੈ ਸੁਣਹੁ ਜਨਹੁ ਇਤੁ ਸੰਜਮਿ ਦੁਖ ਜਾਹਿ ॥੨॥
नानकु कहै सुणहु जनहु इतु संजमि दुख जाहि ॥२॥

नानकः वदति शृणुत जनाः- एवं प्रकारेण क्लेशाः प्रयान्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੇਵ ਕੀਤੀ ਸੰਤੋਖੀੲਂੀ ਜਿਨੑੀ ਸਚੋ ਸਚੁ ਧਿਆਇਆ ॥
सेव कीती संतोखीइीं जिनी सचो सचु धिआइआ ॥

ये सेवां कुर्वन्ति ते सन्तुष्टाः भवन्ति। सत्यस्य सत्यतमं ध्यायन्ति।

ਓਨੑੀ ਮੰਦੈ ਪੈਰੁ ਨ ਰਖਿਓ ਕਰਿ ਸੁਕ੍ਰਿਤੁ ਧਰਮੁ ਕਮਾਇਆ ॥
ओनी मंदै पैरु न रखिओ करि सुक्रितु धरमु कमाइआ ॥

पापे न पादं स्थापयन्ति, सत्कर्म कुर्वन्ति धर्मे च धर्मेण जीवन्ति।

ਓਨੑੀ ਦੁਨੀਆ ਤੋੜੇ ਬੰਧਨਾ ਅੰਨੁ ਪਾਣੀ ਥੋੜਾ ਖਾਇਆ ॥
ओनी दुनीआ तोड़े बंधना अंनु पाणी थोड़ा खाइआ ॥

जगतः बन्धनानि दहन्ति, धान्यजलस्य सरलं आहारं खादन्ति च।

ਤੂੰ ਬਖਸੀਸੀ ਅਗਲਾ ਨਿਤ ਦੇਵਹਿ ਚੜਹਿ ਸਵਾਇਆ ॥
तूं बखसीसी अगला नित देवहि चड़हि सवाइआ ॥

त्वं महान् क्षमाकर्ता असि; त्वं निरन्तरं, अधिकाधिकं प्रतिदिनं ददासि।

ਵਡਿਆਈ ਵਡਾ ਪਾਇਆ ॥੭॥
वडिआई वडा पाइआ ॥७॥

तस्य माहात्म्येन महान् प्रभुः लभ्यते। ||७||

ਗੁਰ ਅੰਮ੍ਰਿਤ ਭਿੰਨੀ ਦੇਹੁਰੀ ਅੰਮ੍ਰਿਤੁ ਬੁਰਕੇ ਰਾਮ ਰਾਜੇ ॥
गुर अंम्रित भिंनी देहुरी अंम्रितु बुरके राम राजे ॥

गुरुस्य शरीरं अम्ब्रोसियामृतेन सिक्तं भवति; स मयि तं प्रोक्षयति नृप ।

ਜਿਨਾ ਗੁਰਬਾਣੀ ਮਨਿ ਭਾਈਆ ਅੰਮ੍ਰਿਤਿ ਛਕਿ ਛਕੇ ॥
जिना गुरबाणी मनि भाईआ अंम्रिति छकि छके ॥

गुरुबनिवचनेन प्रीतं मनः येषां ते अम्ब्रोसीयामृते पुनः पुनः पिबन्ति।

ਗੁਰ ਤੁਠੈ ਹਰਿ ਪਾਇਆ ਚੂਕੇ ਧਕ ਧਕੇ ॥
गुर तुठै हरि पाइआ चूके धक धके ॥

यथा गुरुः प्रसन्नः, भगवान् लभ्यते, न त्वं पुनः परितः धक्कायिष्यसि।

ਹਰਿ ਜਨੁ ਹਰਿ ਹਰਿ ਹੋਇਆ ਨਾਨਕੁ ਹਰਿ ਇਕੇ ॥੪॥੯॥੧੬॥
हरि जनु हरि हरि होइआ नानकु हरि इके ॥४॥९॥१६॥

भगवतः विनम्रः सेवकः प्रभुः भवति, हर, हर; नानक भगवान् तस्य भृत्यस्य च एक एव । ||४||९||१६||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਪੁਰਖਾਂ ਬਿਰਖਾਂ ਤੀਰਥਾਂ ਤਟਾਂ ਮੇਘਾਂ ਖੇਤਾਂਹ ॥
पुरखां बिरखां तीरथां तटां मेघां खेतांह ॥

पुरुषाः, वृक्षाः, तीर्थाः, तीर्थाः, पवित्राः नदीतटाः, मेघाः, क्षेत्राणि,

ਦੀਪਾਂ ਲੋਆਂ ਮੰਡਲਾਂ ਖੰਡਾਂ ਵਰਭੰਡਾਂਹ ॥
दीपां लोआं मंडलां खंडां वरभंडांह ॥

द्वीपाः, महाद्वीपाः, लोकाः, सौरमण्डलाः, ब्रह्माण्डाः च;

ਅੰਡਜ ਜੇਰਜ ਉਤਭੁਜਾਂ ਖਾਣੀ ਸੇਤਜਾਂਹ ॥
अंडज जेरज उतभुजां खाणी सेतजांह ॥

चत्वारः सृष्टिस्रोताः - अण्डजः, गर्भजः, पृथिव्याः जातः स्वेदजः च;

ਸੋ ਮਿਤਿ ਜਾਣੈ ਨਾਨਕਾ ਸਰਾਂ ਮੇਰਾਂ ਜੰਤਾਹ ॥
सो मिति जाणै नानका सरां मेरां जंताह ॥

सागराः पर्वताः सर्वभूतानि च - नानक, स एव तेषां स्थितिं जानाति।

ਨਾਨਕ ਜੰਤ ਉਪਾਇ ਕੈ ਸੰਮਾਲੇ ਸਭਨਾਹ ॥
नानक जंत उपाइ कै संमाले सभनाह ॥

सृष्ट्वा भूतानि नानक सर्वान् पोषयति।

ਜਿਨਿ ਕਰਤੈ ਕਰਣਾ ਕੀਆ ਚਿੰਤਾ ਭਿ ਕਰਣੀ ਤਾਹ ॥
जिनि करतै करणा कीआ चिंता भि करणी ताह ॥

प्रजापतिः सृष्टिं सृष्टवान्, तस्यापि पालनं करोति।

ਸੋ ਕਰਤਾ ਚਿੰਤਾ ਕਰੇ ਜਿਨਿ ਉਪਾਇਆ ਜਗੁ ॥
सो करता चिंता करे जिनि उपाइआ जगु ॥

स प्रजापतिः संसारस्य निर्माणं करोति तस्य परिचर्याम् करोति।

ਤਿਸੁ ਜੋਹਾਰੀ ਸੁਅਸਤਿ ਤਿਸੁ ਤਿਸੁ ਦੀਬਾਣੁ ਅਭਗੁ ॥
तिसु जोहारी सुअसति तिसु तिसु दीबाणु अभगु ॥

तस्मै प्रणमामि श्रद्धां च समर्पयामि; तस्य राजदरबारः शाश्वतः अस्ति ।