अहंकारे गुणपापं च चिन्तयन्ति।
अहंकारेण स्वर्गं नरकं वा गच्छन्ति।
अहंकारे हसन्ति, अहंकारे च रोदन्ति।
अहंकारे मलिनाः भवन्ति, अहंकारे च शुद्धाः प्रक्षालिताः भवन्ति।
अहङ्कारे ते सामाजिकपदवीं वर्गं च नष्टं कुर्वन्ति।
अहङ्कारे ते अज्ञानिनः अहङ्कारे च पण्डिताः |
मोक्षमोक्षयोः मूल्यं न जानन्ति।
अहंकारे मायां प्रेम्णा अहङ्कारे तेन तमसि धारिताः।
अहंकारे वसन्तः मर्त्याः सृष्टाः भवन्ति।
अहङ्कारं यदा ज्ञायते तदा भगवतः द्वारं ज्ञायते।
आध्यात्मिकप्रज्ञां विना ते बकबकं कुर्वन्ति, विवादं च कुर्वन्ति।
नानक भगवतः आज्ञया दैवं प्रतिलिखितम्।
यथा भगवता अस्मान् पश्यति तथा वयम् अपि दृश्यन्ते। ||१||
द्वितीयः मेहलः : १.
अहङ्कारस्य एषः स्वभावः यत् जनाः अहङ्कारेण कर्म कुर्वन्ति।
अहङ्कारबन्धोऽयं काले काले पुनर्जन्म ।
अहङ्कारः कुतः आगच्छति ? कथं निष्कास्यम् ?
अयं अहङ्कारः भगवतः आदेशेन विद्यते; जनाः पूर्वकर्मणानुसारं भ्रमन्ति।
अहङ्कारः दीर्घकालीनः रोगः अस्ति, परन्तु तस्य स्वकीयं चिकित्सा अपि अस्ति ।
यदि भगवान् स्वकृपां ददाति तर्हि गुरुस्य शबादस्य उपदेशानुसारं कार्यं करोति।