आसा की वार

(पुटः: 12)


ਹਉ ਵਿਚਿ ਪਾਪ ਪੁੰਨ ਵੀਚਾਰੁ ॥
हउ विचि पाप पुंन वीचारु ॥

अहंकारे गुणपापं च चिन्तयन्ति।

ਹਉ ਵਿਚਿ ਨਰਕਿ ਸੁਰਗਿ ਅਵਤਾਰੁ ॥
हउ विचि नरकि सुरगि अवतारु ॥

अहंकारेण स्वर्गं नरकं वा गच्छन्ति।

ਹਉ ਵਿਚਿ ਹਸੈ ਹਉ ਵਿਚਿ ਰੋਵੈ ॥
हउ विचि हसै हउ विचि रोवै ॥

अहंकारे हसन्ति, अहंकारे च रोदन्ति।

ਹਉ ਵਿਚਿ ਭਰੀਐ ਹਉ ਵਿਚਿ ਧੋਵੈ ॥
हउ विचि भरीऐ हउ विचि धोवै ॥

अहंकारे मलिनाः भवन्ति, अहंकारे च शुद्धाः प्रक्षालिताः भवन्ति।

ਹਉ ਵਿਚਿ ਜਾਤੀ ਜਿਨਸੀ ਖੋਵੈ ॥
हउ विचि जाती जिनसी खोवै ॥

अहङ्कारे ते सामाजिकपदवीं वर्गं च नष्टं कुर्वन्ति।

ਹਉ ਵਿਚਿ ਮੂਰਖੁ ਹਉ ਵਿਚਿ ਸਿਆਣਾ ॥
हउ विचि मूरखु हउ विचि सिआणा ॥

अहङ्कारे ते अज्ञानिनः अहङ्कारे च पण्डिताः |

ਮੋਖ ਮੁਕਤਿ ਕੀ ਸਾਰ ਨ ਜਾਣਾ ॥
मोख मुकति की सार न जाणा ॥

मोक्षमोक्षयोः मूल्यं न जानन्ति।

ਹਉ ਵਿਚਿ ਮਾਇਆ ਹਉ ਵਿਚਿ ਛਾਇਆ ॥
हउ विचि माइआ हउ विचि छाइआ ॥

अहंकारे मायां प्रेम्णा अहङ्कारे तेन तमसि धारिताः।

ਹਉਮੈ ਕਰਿ ਕਰਿ ਜੰਤ ਉਪਾਇਆ ॥
हउमै करि करि जंत उपाइआ ॥

अहंकारे वसन्तः मर्त्याः सृष्टाः भवन्ति।

ਹਉਮੈ ਬੂਝੈ ਤਾ ਦਰੁ ਸੂਝੈ ॥
हउमै बूझै ता दरु सूझै ॥

अहङ्कारं यदा ज्ञायते तदा भगवतः द्वारं ज्ञायते।

ਗਿਆਨ ਵਿਹੂਣਾ ਕਥਿ ਕਥਿ ਲੂਝੈ ॥
गिआन विहूणा कथि कथि लूझै ॥

आध्यात्मिकप्रज्ञां विना ते बकबकं कुर्वन्ति, विवादं च कुर्वन्ति।

ਨਾਨਕ ਹੁਕਮੀ ਲਿਖੀਐ ਲੇਖੁ ॥
नानक हुकमी लिखीऐ लेखु ॥

नानक भगवतः आज्ञया दैवं प्रतिलिखितम्।

ਜੇਹਾ ਵੇਖਹਿ ਤੇਹਾ ਵੇਖੁ ॥੧॥
जेहा वेखहि तेहा वेखु ॥१॥

यथा भगवता अस्मान् पश्यति तथा वयम् अपि दृश्यन्ते। ||१||

ਮਹਲਾ ੨ ॥
महला २ ॥

द्वितीयः मेहलः : १.

ਹਉਮੈ ਏਹਾ ਜਾਤਿ ਹੈ ਹਉਮੈ ਕਰਮ ਕਮਾਹਿ ॥
हउमै एहा जाति है हउमै करम कमाहि ॥

अहङ्कारस्य एषः स्वभावः यत् जनाः अहङ्कारेण कर्म कुर्वन्ति।

ਹਉਮੈ ਏਈ ਬੰਧਨਾ ਫਿਰਿ ਫਿਰਿ ਜੋਨੀ ਪਾਹਿ ॥
हउमै एई बंधना फिरि फिरि जोनी पाहि ॥

अहङ्कारबन्धोऽयं काले काले पुनर्जन्म ।

ਹਉਮੈ ਕਿਥਹੁ ਊਪਜੈ ਕਿਤੁ ਸੰਜਮਿ ਇਹ ਜਾਇ ॥
हउमै किथहु ऊपजै कितु संजमि इह जाइ ॥

अहङ्कारः कुतः आगच्छति ? कथं निष्कास्यम् ?

ਹਉਮੈ ਏਹੋ ਹੁਕਮੁ ਹੈ ਪਇਐ ਕਿਰਤਿ ਫਿਰਾਹਿ ॥
हउमै एहो हुकमु है पइऐ किरति फिराहि ॥

अयं अहङ्कारः भगवतः आदेशेन विद्यते; जनाः पूर्वकर्मणानुसारं भ्रमन्ति।

ਹਉਮੈ ਦੀਰਘ ਰੋਗੁ ਹੈ ਦਾਰੂ ਭੀ ਇਸੁ ਮਾਹਿ ॥
हउमै दीरघ रोगु है दारू भी इसु माहि ॥

अहङ्कारः दीर्घकालीनः रोगः अस्ति, परन्तु तस्य स्वकीयं चिकित्सा अपि अस्ति ।

ਕਿਰਪਾ ਕਰੇ ਜੇ ਆਪਣੀ ਤਾ ਗੁਰ ਕਾ ਸਬਦੁ ਕਮਾਹਿ ॥
किरपा करे जे आपणी ता गुर का सबदु कमाहि ॥

यदि भगवान् स्वकृपां ददाति तर्हि गुरुस्य शबादस्य उपदेशानुसारं कार्यं करोति।