सुखमनी साहिब

(पुटः: 11)


ਸੋਚ ਕਰੈ ਦਿਨਸੁ ਅਰੁ ਰਾਤਿ ॥
सोच करै दिनसु अरु राति ॥

भवन्तः अहर्निशं शुद्धिं अभ्यासं कुर्वन्तु,

ਮਨ ਕੀ ਮੈਲੁ ਨ ਤਨ ਤੇ ਜਾਤਿ ॥
मन की मैलु न तन ते जाति ॥

किन्तु तव मनसः मलिनता तव शरीरं न त्यक्ष्यति।

ਇਸੁ ਦੇਹੀ ਕਉ ਬਹੁ ਸਾਧਨਾ ਕਰੈ ॥
इसु देही कउ बहु साधना करै ॥

त्वं स्वशरीरं सर्वविधानुशासनानाम् अधीनं कर्तुं शक्नोषि,

ਮਨ ਤੇ ਕਬਹੂ ਨ ਬਿਖਿਆ ਟਰੈ ॥
मन ते कबहू न बिखिआ टरै ॥

किन्तु भवतः मनः कदापि तस्य भ्रष्टाचारात् मुक्तः न भविष्यति।

ਜਲਿ ਧੋਵੈ ਬਹੁ ਦੇਹ ਅਨੀਤਿ ॥
जलि धोवै बहु देह अनीति ॥

इदं क्षणिकं शरीरं जलभारैः प्रक्षालितुं शक्नोषि ।

ਸੁਧ ਕਹਾ ਹੋਇ ਕਾਚੀ ਭੀਤਿ ॥
सुध कहा होइ काची भीति ॥

किन्तु पङ्कभित्तिः कथं शुद्धा प्रक्षाल्यते?

ਮਨ ਹਰਿ ਕੇ ਨਾਮ ਕੀ ਮਹਿਮਾ ਊਚ ॥
मन हरि के नाम की महिमा ऊच ॥

हे मम मनसि भगवतः नामस्य महिमा स्तुतिः परा;

ਨਾਨਕ ਨਾਮਿ ਉਧਰੇ ਪਤਿਤ ਬਹੁ ਮੂਚ ॥੩॥
नानक नामि उधरे पतित बहु मूच ॥३॥

हे नानक, तावन्तः दुष्टाः पापिनः नाम तारितवान्। ||३||

ਬਹੁਤੁ ਸਿਆਣਪ ਜਮ ਕਾ ਭਉ ਬਿਆਪੈ ॥
बहुतु सिआणप जम का भउ बिआपै ॥

महाचतुर्येणापि मृत्युभयं त्वां लसति ।

ਅਨਿਕ ਜਤਨ ਕਰਿ ਤ੍ਰਿਸਨ ਨਾ ਧ੍ਰਾਪੈ ॥
अनिक जतन करि त्रिसन ना ध्रापै ॥

त्वं सर्वविधं प्रयतसे, परन्तु तव तृष्णा अद्यापि न तृप्ता ।

ਭੇਖ ਅਨੇਕ ਅਗਨਿ ਨਹੀ ਬੁਝੈ ॥
भेख अनेक अगनि नही बुझै ॥

नानाधर्मवस्त्रधारिणोऽग्निः न निर्वाप्यते ।

ਕੋਟਿ ਉਪਾਵ ਦਰਗਹ ਨਹੀ ਸਿਝੈ ॥
कोटि उपाव दरगह नही सिझै ॥

कोटिप्रयत्नानि कृत्वा अपि भवान् भगवतः न्यायालये न स्वीकृतः भविष्यति।

ਛੂਟਸਿ ਨਾਹੀ ਊਭ ਪਇਆਲਿ ॥
छूटसि नाही ऊभ पइआलि ॥

न त्वं स्वर्गं, अधः प्रदेशं वा पलायितुं न शक्नोषि ।

ਮੋਹਿ ਬਿਆਪਹਿ ਮਾਇਆ ਜਾਲਿ ॥
मोहि बिआपहि माइआ जालि ॥

यदि भावसङ्गेन मयजालेन च उलझसि।

ਅਵਰ ਕਰਤੂਤਿ ਸਗਲੀ ਜਮੁ ਡਾਨੈ ॥
अवर करतूति सगली जमु डानै ॥

अन्ये सर्वे प्रयत्नाः मृत्युदूतेन दण्ड्यन्ते,

ਗੋਵਿੰਦ ਭਜਨ ਬਿਨੁ ਤਿਲੁ ਨਹੀ ਮਾਨੈ ॥
गोविंद भजन बिनु तिलु नही मानै ॥

यत् किमपि न स्वीकुर्वति, जगदीश्वरस्य ध्यानं विना।

ਹਰਿ ਕਾ ਨਾਮੁ ਜਪਤ ਦੁਖੁ ਜਾਇ ॥
हरि का नामु जपत दुखु जाइ ॥

भगवतः नाम जपन् शोकः निवर्तते।

ਨਾਨਕ ਬੋਲੈ ਸਹਜਿ ਸੁਭਾਇ ॥੪॥
नानक बोलै सहजि सुभाइ ॥४॥

सहजतया सहजतया जपस्व नानक। ||४||

ਚਾਰਿ ਪਦਾਰਥ ਜੇ ਕੋ ਮਾਗੈ ॥
चारि पदारथ जे को मागै ॥

चतुर्णां कार्डिनल् आशीर्वादानां कृते यः प्रार्थयति

ਸਾਧ ਜਨਾ ਕੀ ਸੇਵਾ ਲਾਗੈ ॥
साध जना की सेवा लागै ॥

सन्तसेवायां स्वं समर्पयेत्।