जापु साहिब

(पुटः: 12)


ਨਮੋ ਰੋਗ ਰੋਗੇ ਨਮਸਤੰ ਇਸਨਾਨੇ ॥੫੬॥
नमो रोग रोगे नमसतं इसनाने ॥५६॥

नमोऽस्तु ते व्याधिनाशक प्रभु! नमस्ते हे आरोग्य-पुनर्स्थापनकर्ता प्रभु! ५६

ਨਮੋ ਮੰਤ੍ਰ ਮੰਤ੍ਰੰ ॥
नमो मंत्र मंत्रं ॥

नमस्ते परम मन्त्रेश्वर!

ਨਮੋ ਜੰਤ੍ਰ ਜੰਤ੍ਰੰ ॥
नमो जंत्र जंत्रं ॥

नमस्ते परम यन्त्रेश्वर!

ਨਮੋ ਇਸਟ ਇਸਟੇ ॥
नमो इसट इसटे ॥

नमस्कार ते परम-पूजन-सत्ता प्रभु!

ਨਮੋ ਤੰਤ੍ਰ ਤੰਤ੍ਰੰ ॥੫੭॥
नमो तंत्र तंत्रं ॥५७॥

नमस्ते ते परम तन्त्रेश्वर! ५७

ਸਦਾ ਸਚਦਾਨੰਦ ਸਰਬੰ ਪ੍ਰਣਾਸੀ ॥
सदा सचदानंद सरबं प्रणासी ॥

सत्यं चैतन्यानन्दं च त्वं नित्यं प्रभुः

ਅਨੂਪੇ ਅਰੂਪੇ ਸਮਸਤੁਲ ਨਿਵਾਸੀ ॥੫੮॥
अनूपे अरूपे समसतुल निवासी ॥५८॥

अद्वितीयं निराकारं सर्वव्यापीं सर्वविनाशकं च।58.

ਸਦਾ ਸਿਧ ਦਾ ਬੁਧ ਦਾ ਬ੍ਰਿਧ ਕਰਤਾ ॥
सदा सिध दा बुध दा ब्रिध करता ॥

त्वं धनप्रज्ञाप्रदातृप्रवर्धकः |

ਅਧੋ ਉਰਧ ਅਰਧੰ ਅਘੰ ਓਘ ਹਰਤਾ ॥੫੯॥
अधो उरध अरधं अघं ओघ हरता ॥५९॥

पातालं स्वर्गं अन्तरिक्षं च व्याप्य असंख्यपापनाशनम् ॥५९॥

ਪਰੰ ਪਰਮ ਪਰਮੇਸ੍ਵਰੰ ਪ੍ਰੋਛ ਪਾਲੰ ॥
परं परम परमेस्वरं प्रोछ पालं ॥

त्वं परमगुरुः सर्वान् अदृष्टान् धारयसि।

ਸਦਾ ਸਰਬ ਦਾ ਸਿਧ ਦਾਤਾ ਦਿਆਲੰ ॥੬੦॥
सदा सरब दा सिध दाता दिआलं ॥६०॥

त्वं नित्यं धनदात्री दयालुः ॥६०॥

ਅਛੇਦੀ ਅਭੇਦੀ ਅਨਾਮੰ ਅਕਾਮੰ ॥
अछेदी अभेदी अनामं अकामं ॥

अविजयः अखण्डोऽसि नामा निष्कामः |

ਸਮਸਤੋ ਪਰਾਜੀ ਸਮਸਤਸਤੁ ਧਾਮੰ ॥੬੧॥
समसतो पराजी समसतसतु धामं ॥६१॥

सर्वेषु विजयी त्वं सर्वत्र वर्तमानोऽसि।।६१।।

ਤੇਰਾ ਜੋਰੁ ॥ ਚਾਚਰੀ ਛੰਦ ॥
तेरा जोरु ॥ चाचरी छंद ॥

सर्वे तव पराक्रमः। चारि स्तन्जा

ਜਲੇ ਹੈਂ ॥
जले हैं ॥

त्वं जले असि।

ਥਲੇ ਹੈਂ ॥
थले हैं ॥

त्वं स्थले असि।

ਅਭੀਤ ਹੈਂ ॥
अभीत हैं ॥

त्वं निर्भयः असि।

ਅਭੇ ਹੈਂ ॥੬੨॥
अभे हैं ॥६२॥

त्वं अविवेकी असि।६२।

ਪ੍ਰਭੂ ਹੈਂ ॥
प्रभू हैं ॥

त्वं सर्वेषां स्वामी असि।

ਅਜੂ ਹੈਂ ॥
अजू हैं ॥

त्वं अजन्म असि।