जापु साहिब

(पुटः: 11)


ਨਮੋ ਬਾਦ ਬਾਦੇ ॥੪੮॥
नमो बाद बादे ॥४८॥

नमोऽस्तु ते वायुतत्त्वेश्वर! ४८

ਅਨੰਗੀ ਅਨਾਮੇ ॥
अनंगी अनामे ॥

नमोऽस्तु ते अशरीरेश्वर! नमोऽस्तु ते अनामेश्वर !

ਸਮਸਤੀ ਸਰੂਪੇ ॥
समसती सरूपे ॥

नमोऽस्तु ते सर्वरूपेश्वर!

ਪ੍ਰਭੰਗੀ ਪ੍ਰਮਾਥੇ ॥
प्रभंगी प्रमाथे ॥

नमोऽस्तु ते विनाशकेश्वर! नमोऽस्तु ते सर्वशक्तिमान् प्रभु!

ਸਮਸਤੀ ਬਿਭੂਤੇ ॥੪੯॥
समसती बिभूते ॥४९॥

नमोऽस्तु ते सर्वेश्वरश्रेष्ठ ४९

ਕਲੰਕੰ ਬਿਨਾ ਨੇਕਲੰਕੀ ਸਰੂਪੇ ॥
कलंकं बिना नेकलंकी सरूपे ॥

नमस्ते परम सार्वभौम! नमोऽस्तु ते परमशोभन!

ਨਮੋ ਰਾਜ ਰਾਜੇਸ੍ਵਰੰ ਪਰਮ ਰੂਪੇ ॥੫੦॥
नमो राज राजेस्वरं परम रूपे ॥५०॥

नमस्ते परम सार्वभौम! नमस्कार ते परमसुन्दरी प्रभु! ५०

ਨਮੋ ਜੋਗ ਜੋਗੇਸ੍ਵਰੰ ਪਰਮ ਸਿਧੇ ॥
नमो जोग जोगेस्वरं परम सिधे ॥

नमस्ते परम योगी भगवन् ! नमस्ते परम निपुण भगवन् !

ਨਮੋ ਰਾਜ ਰਾਜੇਸ੍ਵਰੰ ਪਰਮ ਬ੍ਰਿਧੇ ॥੫੧॥
नमो राज राजेस्वरं परम ब्रिधे ॥५१॥

नमस्ते परम सम्राट भगवन् ! नमोऽस्तु ते परमात्मेश्वर! ५१

ਨਮੋ ਸਸਤ੍ਰ ਪਾਣੇ ॥
नमो ससत्र पाणे ॥

नमोऽस्तु ते शस्त्रधारिणे भगवन्!

ਨਮੋ ਅਸਤ੍ਰ ਮਾਣੇ ॥
नमो असत्र माणे ॥

नमोऽस्तु ते शस्त्रप्रयोक्ता भगवन् !

ਨਮੋ ਪਰਮ ਗਿਆਤਾ ॥
नमो परम गिआता ॥

नमोऽस्तु ते परमज्ञ भगवन्! नमोऽस्तु ते मायाहीनेश्वर!

ਨਮੋ ਲੋਕ ਮਾਤਾ ॥੫੨॥
नमो लोक माता ॥५२॥

नमस्ते ते सार्वभौम मातृप्रभो! ५२

ਅਭੇਖੀ ਅਭਰਮੀ ਅਭੋਗੀ ਅਭੁਗਤੇ ॥
अभेखी अभरमी अभोगी अभुगते ॥

नमस्कार ते विघ्न प्रभु! नमस्ते नमस्ते हे प्रलोभनहीन प्रभु!

ਨਮੋ ਜੋਗ ਜੋਗੇਸ੍ਵਰੰ ਪਰਮ ਜੁਗਤੇ ॥੫੩॥
नमो जोग जोगेस्वरं परम जुगते ॥५३॥

नमस्ते परम योगी भगवन् ! नमोऽस्तु ते परम-अनुशासितेश्वर! ५३

ਨਮੋ ਨਿਤ ਨਾਰਾਇਣੇ ਕ੍ਰੂਰ ਕਰਮੇ ॥
नमो नित नाराइणे क्रूर करमे ॥

नमोऽस्तु ते सौम्य रक्षक भगवन् ! नमोऽस्तु ते जघन्य-कर्म-कर्तृ-प्रभो!

ਨਮੋ ਪ੍ਰੇਤ ਅਪ੍ਰੇਤ ਦੇਵੇ ਸੁਧਰਮੇ ॥੫੪॥
नमो प्रेत अप्रेत देवे सुधरमे ॥५४॥

नमोऽस्तु ते सदाचारिणी भगवन् ! नमस्ते नमस्ते हे प्रेमावतारेश्वर! ५४

ਨਮੋ ਰੋਗ ਹਰਤਾ ਨਮੋ ਰਾਗ ਰੂਪੇ ॥
नमो रोग हरता नमो राग रूपे ॥

नमोऽस्तु ते व्याधिहरे भगवन्! नमस्ते नमस्ते हे प्रेमावतारेश्वर!

ਨਮੋ ਸਾਹ ਸਾਹੰ ਨਮੋ ਭੂਪ ਭੂਪੇ ॥੫੫॥
नमो साह साहं नमो भूप भूपे ॥५५॥

नमस्ते परम सम्राट भगवन् ! नमस्ते परम सार्वभौम! ५५

ਨਮੋ ਦਾਨ ਦਾਨੇ ਨਮੋ ਮਾਨ ਮਾਨੇ ॥
नमो दान दाने नमो मान माने ॥

नमस्ते ते महादाता भगवन् ! नमस्ते नमस्ते हे परम-सम्मान-ग्राहक प्रभु!