(प्रभो,) त्वं अजेयः असि! 17. 67.
(प्रभो,) ब्रह्मचर्यस्य परिभाषा त्वमेव !
(प्रभो,) त्वमेव सदाचारस्य साधनम् !
(प्रभो,) त्वं मोक्षः असि!
(प्रभो,) त्वं मोक्षः असि! 18. 68.
(प्रभो,) त्वम् ! त्वं असि!
(प्रभो,) त्वम् ! त्वं असि!
(प्रभो,) त्वम् ! त्वं असि!
(प्रभो,) त्वम् ! त्वं असि! 19. 69.
(प्रभो,) त्वम् ! त्वं असि!
(प्रभो,) त्वम् ! त्वं असि!
(प्रभो,) त्वम् ! त्वं असि!
(प्रभो,) त्वम् ! त्वं असि! 20. 70.
BY THY GRACE KABITT इति
यदि भगवतः मलभक्षणेन, भस्मना लेपनेन, तस्य दाह-स्थले निवासेन च साक्षात्कृतः भवति, तर्हि शूकरः मलं खादति, गज-गदयोः शरीरं भस्म-पूरितं भवति, बगरः च दाह-भूमौ निवसति।
यदि भगवान् भिक्षुणां मठ्यां मिलति, स्तब्धवत् भ्रमित्वा मौने स्थित्वा, तर्हि उलूकः भिक्षुकमठे निवसति, मृगः स्टोइक इव भ्रमति, वृक्षः च मृत्युपर्यन्तं मौने तिष्ठति।
यदि वीर्यनिर्गमननिरोधेन नग्नपादैः च भ्रमन् भगवतः साक्षात्कृतः भवति तर्हि नपुंसकस्य वीर्यनिर्गमननिरोधेन स्तुतिः स्यात्, वानरः सर्वदा नग्नपादैः भ्रमति।
यः स्त्रियाः वशः अस्ति तथा च यः कामक्रोधसक्रियः अस्ति तथा च यः एकस्य भगवतः ज्ञानस्य अज्ञानी अस्ति, सः तादृशः व्यक्तिः कथं जगत्-समुद्रं पारं कर्तुं शक्नोति। १.७१ इति ।
यदि भगवान् वने भ्रमणेन, केवलं क्षीरपानेन, वायुजीवितेन च साक्षात्कृतः, तर्हि भूतः वने भ्रमति, सर्वे शिशवः क्षीरेण जीवन्ति, नागाः वायुना जीवन्ति।
यदि भगवान् तृणभक्षणेन धनलोभं त्यक्त्वा मिलति तर्हि वृषभाः, गोबालाः तत् कुर्वन्ति।