अकाल उसतत

(पुटः: 15)


ਅਛੈ ਤੁਹੀਂ ॥੧੭॥੬੭॥
अछै तुहीं ॥१७॥६७॥

(प्रभो,) त्वं अजेयः असि! 17. 67.

ਜਤਸ ਤੁਹੀਂ ॥
जतस तुहीं ॥

(प्रभो,) ब्रह्मचर्यस्य परिभाषा त्वमेव !

ਬ੍ਰਤਸ ਤੁਹੀਂ ॥
ब्रतस तुहीं ॥

(प्रभो,) त्वमेव सदाचारस्य साधनम् !

ਗਤਸ ਤੁਹੀਂ ॥
गतस तुहीं ॥

(प्रभो,) त्वं मोक्षः असि!

ਮਤਸ ਤੁਹੀਂ ॥੧੮॥੬੮॥
मतस तुहीं ॥१८॥६८॥

(प्रभो,) त्वं मोक्षः असि! 18. 68.

ਤੁਹੀਂ ਤੁਹੀਂ ॥
तुहीं तुहीं ॥

(प्रभो,) त्वम् ! त्वं असि!

ਤੁਹੀਂ ਤੁਹੀਂ ॥
तुहीं तुहीं ॥

(प्रभो,) त्वम् ! त्वं असि!

ਤੁਹੀਂ ਤੁਹੀਂ ॥
तुहीं तुहीं ॥

(प्रभो,) त्वम् ! त्वं असि!

ਤੁਹੀਂ ਤੁਹੀਂ ॥੧੯॥੬੯॥
तुहीं तुहीं ॥१९॥६९॥

(प्रभो,) त्वम् ! त्वं असि! 19. 69.

ਤੁਹੀਂ ਤੁਹੀਂ ॥
तुहीं तुहीं ॥

(प्रभो,) त्वम् ! त्वं असि!

ਤੁਹੀਂ ਤੁਹੀਂ ॥
तुहीं तुहीं ॥

(प्रभो,) त्वम् ! त्वं असि!

ਤੁਹੀਂ ਤੁਹੀਂ ॥
तुहीं तुहीं ॥

(प्रभो,) त्वम् ! त्वं असि!

ਤੁਹੀਂ ਤੁਹੀਂ ॥੨੦॥੭੦॥
तुहीं तुहीं ॥२०॥७०॥

(प्रभो,) त्वम् ! त्वं असि! 20. 70.

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਕਬਿਤ ॥
त्व प्रसादि ॥ कबित ॥

BY THY GRACE KABITT इति

ਖੂਕ ਮਲਹਾਰੀ ਗਜ ਗਦਹਾ ਬਿਭੂਤਧਾਰੀ ਗਿਦੂਆ ਮਸਾਨ ਬਾਸ ਕਰਿਓ ਈ ਕਰਤ ਹੈਂ ॥
खूक मलहारी गज गदहा बिभूतधारी गिदूआ मसान बास करिओ ई करत हैं ॥

यदि भगवतः मलभक्षणेन, भस्मना लेपनेन, तस्य दाह-स्थले निवासेन च साक्षात्कृतः भवति, तर्हि शूकरः मलं खादति, गज-गदयोः शरीरं भस्म-पूरितं भवति, बगरः च दाह-भूमौ निवसति।

ਘੁਘੂ ਮਟ ਬਾਸੀ ਲਗੇ ਡੋਲਤ ਉਦਾਸੀ ਮ੍ਰਿਗ ਤਰਵਰ ਸਦੀਵ ਮੋਨ ਸਾਧੇ ਈ ਮਰਤ ਹੈਂ ॥
घुघू मट बासी लगे डोलत उदासी म्रिग तरवर सदीव मोन साधे ई मरत हैं ॥

यदि भगवान् भिक्षुणां मठ्यां मिलति, स्तब्धवत् भ्रमित्वा मौने स्थित्वा, तर्हि उलूकः भिक्षुकमठे निवसति, मृगः स्टोइक इव भ्रमति, वृक्षः च मृत्युपर्यन्तं मौने तिष्ठति।

ਬਿੰਦ ਕੇ ਸਧਯਾ ਤਾਹਿ ਹੀਜ ਕੀ ਬਡਯਾ ਦੇਤ ਬੰਦਰਾ ਸਦੀਵ ਪਾਇ ਨਾਗੇ ਹੀ ਫਿਰਤ ਹੈਂ ॥
बिंद के सधया ताहि हीज की बडया देत बंदरा सदीव पाइ नागे ही फिरत हैं ॥

यदि वीर्यनिर्गमननिरोधेन नग्नपादैः च भ्रमन् भगवतः साक्षात्कृतः भवति तर्हि नपुंसकस्य वीर्यनिर्गमननिरोधेन स्तुतिः स्यात्, वानरः सर्वदा नग्नपादैः भ्रमति।

ਅੰਗਨਾ ਅਧੀਨ ਕਾਮ ਕ੍ਰੋਧ ਮੈ ਪ੍ਰਬੀਨ ਏਕ ਗਿਆਨ ਕੇ ਬਿਹੀਨ ਛੀਨ ਕੈਸੇ ਕੈ ਤਰਤ ਹੈਂ ॥੧॥੭੧॥
अंगना अधीन काम क्रोध मै प्रबीन एक गिआन के बिहीन छीन कैसे कै तरत हैं ॥१॥७१॥

यः स्त्रियाः वशः अस्ति तथा च यः कामक्रोधसक्रियः अस्ति तथा च यः एकस्य भगवतः ज्ञानस्य अज्ञानी अस्ति, सः तादृशः व्यक्तिः कथं जगत्-समुद्रं पारं कर्तुं शक्नोति। १.७१ इति ।

ਭੂਤ ਬਨਚਾਰੀ ਛਿਤ ਛਉਨਾ ਸਭੈ ਦੂਧਾਧਾਰੀ ਪਉਨ ਕੇ ਅਹਾਰੀ ਸੁ ਭੁਜੰਗ ਜਾਨੀਅਤੁ ਹੈਂ ॥
भूत बनचारी छित छउना सभै दूधाधारी पउन के अहारी सु भुजंग जानीअतु हैं ॥

यदि भगवान् वने भ्रमणेन, केवलं क्षीरपानेन, वायुजीवितेन च साक्षात्कृतः, तर्हि भूतः वने भ्रमति, सर्वे शिशवः क्षीरेण जीवन्ति, नागाः वायुना जीवन्ति।

ਤ੍ਰਿਣ ਕੇ ਭਛਯਾ ਧਨ ਲੋਭ ਕੇ ਤਜਯਾ ਤੇ ਤੋ ਗਊਅਨ ਕੇ ਜਯਾ ਬ੍ਰਿਖਭਯਾ ਮਾਨੀਅਤੁ ਹੈਂ ॥
त्रिण के भछया धन लोभ के तजया ते तो गऊअन के जया ब्रिखभया मानीअतु हैं ॥

यदि भगवान् तृणभक्षणेन धनलोभं त्यक्त्वा मिलति तर्हि वृषभाः, गोबालाः तत् कुर्वन्ति।