अकाल उसतत

(पुटः: 16)


ਨਭ ਕੇ ਉਡਯਾ ਤਾਹਿ ਪੰਛੀ ਕੀ ਬਡਯਾ ਦੇਤ ਬਗੁਲਾ ਬਿੜਾਲ ਬ੍ਰਿਕ ਧਿਆਨੀ ਠਾਨੀਅਤੁ ਹੈਂ ॥
नभ के उडया ताहि पंछी की बडया देत बगुला बिड़ाल ब्रिक धिआनी ठानीअतु हैं ॥

यदि भगवान् आकाशे उड्डयनेन ध्याने नेत्रनिमीलनेन च साक्षात्कृतः भवति तर्हि खगाः आकाशे उड्डीयन्ते ध्याने चक्षुः पिधाय ये च क्रेन, बिडालः, वृकः च इव मन्तव्याः।

ਜੇਤੋ ਬਡੇ ਗਿਆਨੀ ਤਿਨੋ ਜਾਨੀ ਪੈ ਬਖਾਨੀ ਨਾਹਿ ਐਸੇ ਨ ਪ੍ਰਪੰਚ ਮਨ ਭੂਲ ਆਨੀਅਤੁ ਹੈਂ ॥੨॥੭੨॥
जेतो बडे गिआनी तिनो जानी पै बखानी नाहि ऐसे न प्रपंच मन भूल आनीअतु हैं ॥२॥७२॥

एतेषां धोखाधड़ीनां वास्तविकतां सर्वे ब्रह्मज्ञाः जानन्ति, किन्तु मया न कथितं कदापि भ्रान्त्या अपि तादृशान् कपटविचारान् मनसि न आनयन्तु। २.७२ इति ।

ਭੂਮ ਕੇ ਬਸਯਾ ਤਾਹਿ ਭੂਚਰੀ ਕੇ ਜਯਾ ਕਹੈ ਨਭ ਕੇ ਉਡਯਾ ਸੋ ਚਿਰਯਾ ਕੈ ਬਖਾਨੀਐ ॥
भूम के बसया ताहि भूचरी के जया कहै नभ के उडया सो चिरया कै बखानीऐ ॥

यः पृथिव्यां वसति स शुक्लपिपीलिकाबालः स उड्डीयमानाः शृगालाः स्युः।

ਫਲ ਕੇ ਭਛਯਾ ਤਾਹਿ ਬਾਂਦਰੀ ਕੇ ਜਯਾ ਕਹੈ ਆਦਿਸ ਫਿਰਯਾ ਤੇ ਤੋ ਭੂਤ ਕੈ ਪਛਾਨੀਐ ॥
फल के भछया ताहि बांदरी के जया कहै आदिस फिरया ते तो भूत कै पछानीऐ ॥

ते फलभक्षणाः वानरबालाः, अदृश्यभ्रमणाः, ते भूताः मन्तव्याः स्युः।

ਜਲ ਕੇ ਤਰਯਾ ਕੋ ਗੰਗੇਰੀ ਸੀ ਕਹਤ ਜਗ ਆਗ ਕੇ ਭਛਯਾ ਸੁ ਚਕੋਰ ਸਮ ਮਾਨੀਐ ॥
जल के तरया को गंगेरी सी कहत जग आग के भछया सु चकोर सम मानीऐ ॥

एकः जले तरति जगेन जलमक्षिका उच्यते एकः अग्निभक्षकः चकोर इव मन्तव्यः स्यात्।

ਸੂਰਜ ਸਿਵਯਾ ਤਾਹਿ ਕੌਲ ਕੀ ਬਡਾਈ ਦੇਤ ਚੰਦ੍ਰਮਾ ਸਿਵਯਾ ਕੌ ਕਵੀ ਕੈ ਪਹਿਚਾਨੀਐ ॥੩॥੭੩॥
सूरज सिवया ताहि कौल की बडाई देत चंद्रमा सिवया कौ कवी कै पहिचानीऐ ॥३॥७३॥

यः सूर्यं पूजयति, सः कमलस्य प्रतीकः स्यात्, एकः चन्द्रं पूजयति सः जलकुमुदः इति ज्ञायते (सूर्यं दृष्ट्वा कमलं प्रफुल्लितं चन्द्रं दृष्ट्वा च जलकुमुदं प्रफुल्लयति)। ३.७३ इति ।

ਨਾਰਾਇਣ ਕਛ ਮਛ ਤਿੰਦੂਆ ਕਹਤ ਸਭ ਕਉਲ ਨਾਭ ਕਉਲ ਜਿਹ ਤਾਲ ਮੈਂ ਰਹਤੁ ਹੈਂ ॥
नाराइण कछ मछ तिंदूआ कहत सभ कउल नाभ कउल जिह ताल मैं रहतु हैं ॥

यदि भगवतः नाम नारायण (जले गृहं जले अस्ति), तर्हि कच्छः (कूर्मावतारः), मच्छः (मत्स्यावतारः) तथा तण्डूआ (अष्टपक्षी) च नारायणः स्यात् तथा च भगवतः नाम कौल-नाभः ( नाभि-कमलम्), अथ टङ्कं यस्मिन् ठ

ਗੋਪੀ ਨਾਥ ਗੂਜਰ ਗੁਪਾਲ ਸਭੈ ਧੇਨਚਾਰੀ ਰਿਖੀਕੇਸ ਨਾਮ ਕੈ ਮਹੰਤ ਲਹੀਅਤੁ ਹੈਂ ॥
गोपी नाथ गूजर गुपाल सभै धेनचारी रिखीकेस नाम कै महंत लहीअतु हैं ॥

यदि भगवतः नाम गोपीनाथः, तर्हि गोपीश्वरः गोपालः यदि भगवतः नाम गोपालः, गोपालकः, तर्हि सर्वे गोपालाः धेनचारी (गोचराः) यदि भगवतः नाम इति रिखिकेस्, तर्हि अनेके मुख्याः सन्ति

ਮਾਧਵ ਭਵਰ ਔ ਅਟੇਰੂ ਕੋ ਕਨ੍ਹਯਾ ਨਾਮ ਕੰਸ ਕੋ ਬਧਯਾ ਜਮਦੂਤ ਕਹੀਅਤੁ ਹੈਂ ॥
माधव भवर औ अटेरू को कन्हया नाम कंस को बधया जमदूत कहीअतु हैं ॥

यदि भगवतः नाम माध्वः, तर्हि कृष्णमक्षिका अपि माध्व उच्यते यदि भगवतः नाम कन्हयः, तदा मकरेण अपि कन्हय इति उच्यते यदि सः भगवतः नाम "कंसहन्ता" अस्ति, तर्हि दूतस्य यमः कंसं हतवान् इति उच्यते

ਮੂੜ੍ਹ ਰੂੜ੍ਹ ਪੀਟਤ ਨ ਗੂੜ੍ਹਤਾ ਕੋ ਭੇਦ ਪਾਵੈ ਪੂਜਤ ਨ ਤਾਹਿ ਜਾ ਕੇ ਰਾਖੇ ਰਹੀਅਤੁ ਹੈਂ ॥੪॥੭੪॥
मूढ़ रूढ़ पीटत न गूढ़ता को भेद पावै पूजत न ताहि जा के राखे रहीअतु हैं ॥४॥७४॥

मूर्खाः जनाः विलपन्ति, रोदन्ति च। गभीरं रहस्यं तु मा विजानीत, अतः ते तं न भजन्ति, यः अस्माकं प्राणरक्षणं करोति। ४.७४ इति ।

ਬਿਸ੍ਵਪਾਲ ਜਗਤ ਕਾਲ ਦੀਨ ਦਿਆਲ ਬੈਰੀ ਸਾਲ ਸਦਾ ਪ੍ਰਤਪਾਲ ਜਮ ਜਾਲ ਤੇ ਰਹਤ ਹੈਂ ॥
बिस्वपाल जगत काल दीन दिआल बैरी साल सदा प्रतपाल जम जाल ते रहत हैं ॥

जगतः धारकः नाशकः च निर्धनानाम् प्रति परोपकारी, शत्रून् पीडयति, नित्यं रक्षति, मृत्युजालं विना च अस्ति।

ਜੋਗੀ ਜਟਾਧਾਰੀ ਸਤੀ ਸਾਚੇ ਬਡੇ ਬ੍ਰਹਮਚਾਰੀ ਧਿਆਨ ਕਾਜ ਭੂਖ ਪਿਆਸ ਦੇਹ ਪੈ ਸਹਤ ਹੈਂ ॥
जोगी जटाधारी सती साचे बडे ब्रहमचारी धिआन काज भूख पिआस देह पै सहत हैं ॥

योगिनः जटाकुण्डलाः सन्यासीः सच्चे दाताः महाब्रह्मचारिणः च तस्य दर्शनार्थं क्षुधां तृष्णां च शरीरेषु सहन्ते।

ਨਿਉਲੀ ਕਰਮ ਜਲ ਹੋਮ ਪਾਵਕ ਪਵਨ ਹੋਮ ਅਧੋ ਮੁਖ ਏਕ ਪਾਇ ਠਾਢੇ ਨ ਬਹਤ ਹੈਂ ॥
निउली करम जल होम पावक पवन होम अधो मुख एक पाइ ठाढे न बहत हैं ॥

तस्य दर्शनार्थं आन्तराणि शुद्धानि, जल-अग्नि-वायु-इत्येतयोः नैवेद्यं, उल्लिखित-मुखेन, एकपादेन स्थितेन च तपः क्रियते।

ਮਾਨਵ ਫਨਿੰਦ ਦੇਵ ਦਾਨਵ ਨ ਪਾਵੈ ਭੇਦ ਬੇਦ ਔ ਕਤੇਬ ਨੇਤ ਨੇਤ ਕੈ ਕਹਤ ਹੈਂ ॥੫॥੭੫॥
मानव फनिंद देव दानव न पावै भेद बेद औ कतेब नेत नेत कै कहत हैं ॥५॥७५॥

पुरुषाः, शेशानागाः, देवाः, राक्षसाः च तस्य रहस्यं ज्ञातुं न शक्तवन्तः तथा च वेदाः कटेबाः (सेमिटिकशास्त्राणि) च तं नेतिः, नेतिः (न एतत्, न एतत्) अनन्तं च इति वदन्ति। ५.७५ इति ।

ਨਾਚਤ ਫਿਰਤ ਮੋਰ ਬਾਦਰ ਕਰਤ ਘੋਰ ਦਾਮਨੀ ਅਨੇਕ ਭਾਉ ਕਰਿਓ ਈ ਕਰਤ ਹੈ ॥
नाचत फिरत मोर बादर करत घोर दामनी अनेक भाउ करिओ ई करत है ॥

यदि भक्तिनृत्येन भगवान् साक्षात्कृतः भवति तर्हि मयूराः मेघगर्जनाभिः सह नृत्यन्ति तथा च यदि भगवता मैत्रीद्वारा भक्तिं दृष्ट्वा प्रसन्नः भवति तर्हि विद्युत् विविधप्रकाशैः तत् करोति।

ਚੰਦ੍ਰਮਾ ਤੇ ਸੀਤਲ ਨ ਸੂਰਜ ਤੇ ਤਪਤ ਤੇਜ ਇੰਦ੍ਰ ਸੋ ਨ ਰਾਜਾ ਭਵ ਭੂਮ ਕੋ ਭਰਤ ਹੈ ॥
चंद्रमा ते सीतल न सूरज ते तपत तेज इंद्र सो न राजा भव भूम को भरत है ॥

यदि भगवान् शीतलतां शान्तिं च स्वीकृत्य मिलति तर्हि चन्द्रात् शीतलतरः कोऽपि नास्ति यदि उष्णतायाः सहनतया भगवता मिलति तर्हि सूर्यात् कश्चित् उष्णतरः नास्ति, यदि च भगवतः अनुग्रहेण साक्षात्कृतः भवति तर्हि कोऽपि अधिकः नास्ति munificent than In

ਸਿਵ ਸੇ ਤਪਸੀ ਆਦਿ ਬ੍ਰਹਮਾ ਸੇ ਨ ਬੇਦਚਾਰੀ ਸਨਤ ਕੁਮਾਰ ਸੀ ਤਪਸਿਆ ਨ ਅਨਤ ਹੈ ॥
सिव से तपसी आदि ब्रहमा से न बेदचारी सनत कुमार सी तपसिआ न अनत है ॥

यदि भगवान् तपसाभ्यासेन साक्षात्कृतः, तर्हि शिवदेवात् तपस्वी न कश्चित् यदि वेदपाठेन भगवान् मिलति, तर्हि ब्रह्मदेवात् अधिकं वेदपरिचितः कश्चित् नास्ति: तपस्रोपि महान् न विद्यते

ਗਿਆਨ ਕੇ ਬਿਹੀਨ ਕਾਲ ਫਾਸ ਕੇ ਅਧੀਨ ਸਦਾ ਜੁਗਨ ਕੀ ਚਉਕਰੀ ਫਿਰਾਏ ਈ ਫਿਰਤ ਹੈ ॥੬॥੭੬॥
गिआन के बिहीन काल फास के अधीन सदा जुगन की चउकरी फिराए ई फिरत है ॥६॥७६॥

भगवत्ज्ञानहीनाः पुरुषाः मृत्युजाले फसन्ति सदा चतुर्षु युगेषु प्रवहन्ति । ६.७६ इति ।

ਏਕ ਸਿਵ ਭਏ ਏਕ ਗਏ ਏਕ ਫੇਰ ਭਏ ਰਾਮਚੰਦ੍ਰ ਕ੍ਰਿਸਨ ਕੇ ਅਵਤਾਰ ਭੀ ਅਨੇਕ ਹੈਂ ॥
एक सिव भए एक गए एक फेर भए रामचंद्र क्रिसन के अवतार भी अनेक हैं ॥

एकः शिवः गतवान् अपरः अस्तित्वं प्राप्तवान् तत्र बहवः रामचन्द्रकृष्णावताराः सन्ति।

ਬ੍ਰਹਮਾ ਅਰੁ ਬਿਸਨ ਕੇਤੇ ਬੇਦ ਔ ਪੁਰਾਨ ਕੇਤੇ ਸਿੰਮ੍ਰਿਤਿ ਸਮੂਹਨ ਕੈ ਹੁਇ ਹੁਇ ਬਿਤਏ ਹੈਂ ॥
ब्रहमा अरु बिसन केते बेद औ पुरान केते सिंम्रिति समूहन कै हुइ हुइ बितए हैं ॥

ब्रह्मविष्णुः बहूनि, वेदपुराणाः च सन्ति, सर्वस्मृतीनां रचनाकाराः अभवन्, ये स्वकृतीनां निर्माणं कृत्वा निधनं कृतवन्तः।