गूजरी, पञ्चम मेहलः १.
बौद्धिक अहंकारः, माया प्रति महती प्रेम च अत्यन्तं गम्भीराः दीर्घकालीनाः रोगाः सन्ति ।
भगवतः नाम भेषजं सर्वं चिकित्सां प्रबलम् । गुरुणा मे नाम भगवतः नाम दत्तः। ||१||
मम मनः शरीरं च भगवतः विनयशीलानाम् भृत्यानां रजः आकांक्षति।
तेन सह कोटि-कोटि-अवताराणाम् पापानि प्रलोप्यन्ते । जगदीश मम कामं पूरय । ||१||विराम||
आदौ मध्ये अन्ते च घोरकामैः व्याप्तः भवति ।
गुरुस्य आध्यात्मिक प्रज्ञायाः माध्यमेन वयं जगतः प्रभुस्य स्तुतिकीर्तनं गायामः, मृत्युपाशः च छिन्नः भवति। ||२||
यौनकामक्रोधलोभसङ्गेन वञ्चितानां पुनर्जन्मं सदा भवति ।
ईश्वरभक्तिपूर्वकं पूजां प्रेम्णा, लोकेश्वरस्य ध्यानपूर्वकं स्मरणेन च पुनर्जन्मस्य भ्रमणस्य समाप्तिः भवति। ||३||
मित्राणि बालकाः पतिपत्न्यः शुभकामनाश्च ज्वरत्रयेण दह्यन्ते ।
भगवतः नाम राम राम जपन् दुःखानि समाप्ताः भवन्ति, यथा भगवतः सन्तसेवकैः सह मिलति। ||४||
सर्वदिक्षु परिभ्रमन्तः ते क्रन्दन्ति- "न किमपि अस्मान् तारयितुं शक्नोति!"
नानकः अनन्तेश्वरस्य चरणकमलस्य अभयारण्ये प्रविष्टः अस्ति; सः तेषां समर्थनं दृढतया धारयति। ||५||४||३०||
यदि रागगुजरी इत्यस्य सम्यक् उपमा अस्ति तर्हि मरुभूमिविच्छिन्नस्य व्यक्तिस्य स्यात्, यस्य हस्तौ चषकं भवति, जलं धारयति। परन्तु यदा तेषां संयोजितहस्तयोः जलं शनैः शनैः प्रवहितुं आरभते तदा एव व्यक्तिः जलस्य वास्तविकं मूल्यं महत्त्वं च अवगच्छति तथैव रागगुजारी श्रोतारं कालस्य गमनस्य साक्षात्कारं, अवगतं च कर्तुं नेति तथा च एवं प्रकारेण कालस्य एव बहुमूल्यं स्वरूपं मूल्याङ्कनं कर्तुं आगच्छति। प्रकाशनं श्रोतारं स्वस्य मृत्यु-मृत्यु-विषये जागरूकतां स्वीकृतिं च आनयति, येन ते स्वस्य अवशिष्टस्य 'जीवनकालस्य' अधिकबुद्धिपूर्वकं उपयोगं कुर्वन्ति।