ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਅਹੰਬੁਧਿ ਬਹੁ ਸਘਨ ਮਾਇਆ ਮਹਾ ਦੀਰਘ ਰੋਗੁ ॥
अहंबुधि बहु सघन माइआ महा दीरघ रोगु ॥

बौद्धिक अहंकारः, माया प्रति महती प्रेम च अत्यन्तं गम्भीराः दीर्घकालीनाः रोगाः सन्ति ।

ਹਰਿ ਨਾਮੁ ਅਉਖਧੁ ਗੁਰਿ ਨਾਮੁ ਦੀਨੋ ਕਰਣ ਕਾਰਣ ਜੋਗੁ ॥੧॥
हरि नामु अउखधु गुरि नामु दीनो करण कारण जोगु ॥१॥

भगवतः नाम भेषजं सर्वं चिकित्सां प्रबलम् । गुरुणा मे नाम भगवतः नाम दत्तः। ||१||

ਮਨਿ ਤਨਿ ਬਾਛੀਐ ਜਨ ਧੂਰਿ ॥
मनि तनि बाछीऐ जन धूरि ॥

मम मनः शरीरं च भगवतः विनयशीलानाम् भृत्यानां रजः आकांक्षति।

ਕੋਟਿ ਜਨਮ ਕੇ ਲਹਹਿ ਪਾਤਿਕ ਗੋਬਿੰਦ ਲੋਚਾ ਪੂਰਿ ॥੧॥ ਰਹਾਉ ॥
कोटि जनम के लहहि पातिक गोबिंद लोचा पूरि ॥१॥ रहाउ ॥

तेन सह कोटि-कोटि-अवताराणाम् पापानि प्रलोप्यन्ते । जगदीश मम कामं पूरय । ||१||विराम||

ਆਦਿ ਅੰਤੇ ਮਧਿ ਆਸਾ ਕੂਕਰੀ ਬਿਕਰਾਲ ॥
आदि अंते मधि आसा कूकरी बिकराल ॥

आदौ मध्ये अन्ते च घोरकामैः व्याप्तः भवति ।

ਗੁਰ ਗਿਆਨ ਕੀਰਤਨ ਗੋਬਿੰਦ ਰਮਣੰ ਕਾਟੀਐ ਜਮ ਜਾਲ ॥੨॥
गुर गिआन कीरतन गोबिंद रमणं काटीऐ जम जाल ॥२॥

गुरुस्य आध्यात्मिक प्रज्ञायाः माध्यमेन वयं जगतः प्रभुस्य स्तुतिकीर्तनं गायामः, मृत्युपाशः च छिन्नः भवति। ||२||

ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਮੋਹ ਮੂਠੇ ਸਦਾ ਆਵਾ ਗਵਣ ॥
काम क्रोध लोभ मोह मूठे सदा आवा गवण ॥

यौनकामक्रोधलोभसङ्गेन वञ्चितानां पुनर्जन्मं सदा भवति ।

ਪ੍ਰਭ ਪ੍ਰੇਮ ਭਗਤਿ ਗੁਪਾਲ ਸਿਮਰਣ ਮਿਟਤ ਜੋਨੀ ਭਵਣ ॥੩॥
प्रभ प्रेम भगति गुपाल सिमरण मिटत जोनी भवण ॥३॥

ईश्वरभक्तिपूर्वकं पूजां प्रेम्णा, लोकेश्वरस्य ध्यानपूर्वकं स्मरणेन च पुनर्जन्मस्य भ्रमणस्य समाप्तिः भवति। ||३||

ਮਿਤ੍ਰ ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਸੁਰ ਰਿਦ ਤੀਨਿ ਤਾਪ ਜਲੰਤ ॥
मित्र पुत्र कलत्र सुर रिद तीनि ताप जलंत ॥

मित्राणि बालकाः पतिपत्न्यः शुभकामनाश्च ज्वरत्रयेण दह्यन्ते ।

ਜਪਿ ਰਾਮ ਰਾਮਾ ਦੁਖ ਨਿਵਾਰੇ ਮਿਲੈ ਹਰਿ ਜਨ ਸੰਤ ॥੪॥
जपि राम रामा दुख निवारे मिलै हरि जन संत ॥४॥

भगवतः नाम राम राम जपन् दुःखानि समाप्ताः भवन्ति, यथा भगवतः सन्तसेवकैः सह मिलति। ||४||

ਸਰਬ ਬਿਧਿ ਭ੍ਰਮਤੇ ਪੁਕਾਰਹਿ ਕਤਹਿ ਨਾਹੀ ਛੋਟਿ ॥
सरब बिधि भ्रमते पुकारहि कतहि नाही छोटि ॥

सर्वदिक्षु परिभ्रमन्तः ते क्रन्दन्ति- "न किमपि अस्मान् तारयितुं शक्नोति!"

ਹਰਿ ਚਰਣ ਸਰਣ ਅਪਾਰ ਪ੍ਰਭ ਕੇ ਦ੍ਰਿੜੁ ਗਹੀ ਨਾਨਕ ਓਟ ॥੫॥੪॥੩੦॥
हरि चरण सरण अपार प्रभ के द्रिड़ु गही नानक ओट ॥५॥४॥३०॥

नानकः अनन्तेश्वरस्य चरणकमलस्य अभयारण्ये प्रविष्टः अस्ति; सः तेषां समर्थनं दृढतया धारयति। ||५||४||३०||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग गूजरी
लेखकः: गुरु अर्जन देव जी
पुटः: 502
पङ्क्तिसङ्ख्या: 6 - 11

राग गूजरी

यदि रागगुजरी इत्यस्य सम्यक् उपमा अस्ति तर्हि मरुभूमिविच्छिन्नस्य व्यक्तिस्य स्यात्, यस्य हस्तौ चषकं भवति, जलं धारयति। परन्तु यदा तेषां संयोजितहस्तयोः जलं शनैः शनैः प्रवहितुं आरभते तदा एव व्यक्तिः जलस्य वास्तविकं मूल्यं महत्त्वं च अवगच्छति तथैव रागगुजारी श्रोतारं कालस्य गमनस्य साक्षात्कारं, अवगतं च कर्तुं नेति तथा च एवं प्रकारेण कालस्य एव बहुमूल्यं स्वरूपं मूल्याङ्कनं कर्तुं आगच्छति। प्रकाशनं श्रोतारं स्वस्य मृत्यु-मृत्यु-विषये जागरूकतां स्वीकृतिं च आनयति, येन ते स्वस्य अवशिष्टस्य 'जीवनकालस्य' अधिकबुद्धिपूर्वकं उपयोगं कुर्वन्ति।