यया: इदं मानवजीवनं न व्यर्थं भविष्यति, यदि भवन्तः सिद्धगुरुस्य समर्थनं गृह्णन्ति।
एकेश्वरपूर्णहृदयस्य नानक शान्तिं लभते | ||१४||
सलोक् : १.
चित्तदेहगभीरं वसति स मित्रं तव इह परतः ।
सिद्धगुरुणा मां नानक सततं नाम जपं शिक्षयति। ||१||
पौरी : १.
रात्रौ दिवा तस्य स्मरणेन ध्यायन्तु यः अन्ते भवतः सहायकः आश्रयः च भविष्यति।
एतत् विषं कतिपयान् दिनानि एव स्थास्यति; सर्वेषां प्रस्थाय, तत् त्यक्तव्यम्।
कः अस्माकं माता पिता पुत्रः पुत्री च ।
गृहभार्यादीनि भवद्भिः सह न गमिष्यन्ति।
अतः तत् धनं सङ्गृह्य यत् कदापि न नश्यति,
यथा त्वं सत्कारेन स्वस्य यथार्थं गृहं गच्छसि।
अस्मिन् कलियुगस्य अन्धकारयुगे ये पवित्रसङ्गे साधसंगते भगवतः स्तुतिकीर्तनं गायन्ति
- हे नानक पुनर्जन्म न सहेयुः । ||१५||
सलोक् : १.
सः अतीव सुन्दरः, अत्यन्तं सम्माननीयकुटुम्बे जातः, अतीव बुद्धिमान्, प्रसिद्धः आध्यात्मिकः गुरुः, समृद्धः, धनिकः च भवेत्;
किन्तु तथापि सः शववत् दृष्टः, हे नानक, यदि सः भगवन्तं ईश्वरं न प्रेम्णाति। ||१||
पौरी : १.
नङ्गः - षट्शास्त्राणां विद्वान् स्यात् ।
निःश्वासं, निःश्वासं, निःश्वासं च धारणं च अभ्यासयेत्।