बावन अखरी

(पुटः: 10)


ਯਯਾ ਜਨਮੁ ਨ ਹਾਰੀਐ ਗੁਰ ਪੂਰੇ ਕੀ ਟੇਕ ॥
यया जनमु न हारीऐ गुर पूरे की टेक ॥

यया: इदं मानवजीवनं न व्यर्थं भविष्यति, यदि भवन्तः सिद्धगुरुस्य समर्थनं गृह्णन्ति।

ਨਾਨਕ ਤਿਹ ਸੁਖੁ ਪਾਇਆ ਜਾ ਕੈ ਹੀਅਰੈ ਏਕ ॥੧੪॥
नानक तिह सुखु पाइआ जा कै हीअरै एक ॥१४॥

एकेश्वरपूर्णहृदयस्य नानक शान्तिं लभते | ||१४||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਅੰਤਰਿ ਮਨ ਤਨ ਬਸਿ ਰਹੇ ਈਤ ਊਤ ਕੇ ਮੀਤ ॥
अंतरि मन तन बसि रहे ईत ऊत के मीत ॥

चित्तदेहगभीरं वसति स मित्रं तव इह परतः ।

ਗੁਰਿ ਪੂਰੈ ਉਪਦੇਸਿਆ ਨਾਨਕ ਜਪੀਐ ਨੀਤ ॥੧॥
गुरि पूरै उपदेसिआ नानक जपीऐ नीत ॥१॥

सिद्धगुरुणा मां नानक सततं नाम जपं शिक्षयति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਅਨਦਿਨੁ ਸਿਮਰਹੁ ਤਾਸੁ ਕਉ ਜੋ ਅੰਤਿ ਸਹਾਈ ਹੋਇ ॥
अनदिनु सिमरहु तासु कउ जो अंति सहाई होइ ॥

रात्रौ दिवा तस्य स्मरणेन ध्यायन्तु यः अन्ते भवतः सहायकः आश्रयः च भविष्यति।

ਇਹ ਬਿਖਿਆ ਦਿਨ ਚਾਰਿ ਛਿਅ ਛਾਡਿ ਚਲਿਓ ਸਭੁ ਕੋਇ ॥
इह बिखिआ दिन चारि छिअ छाडि चलिओ सभु कोइ ॥

एतत् विषं कतिपयान् दिनानि एव स्थास्यति; सर्वेषां प्रस्थाय, तत् त्यक्तव्यम्।

ਕਾ ਕੋ ਮਾਤ ਪਿਤਾ ਸੁਤ ਧੀਆ ॥
का को मात पिता सुत धीआ ॥

कः अस्माकं माता पिता पुत्रः पुत्री च ।

ਗ੍ਰਿਹ ਬਨਿਤਾ ਕਛੁ ਸੰਗਿ ਨ ਲੀਆ ॥
ग्रिह बनिता कछु संगि न लीआ ॥

गृहभार्यादीनि भवद्भिः सह न गमिष्यन्ति।

ਐਸੀ ਸੰਚਿ ਜੁ ਬਿਨਸਤ ਨਾਹੀ ॥
ऐसी संचि जु बिनसत नाही ॥

अतः तत् धनं सङ्गृह्य यत् कदापि न नश्यति,

ਪਤਿ ਸੇਤੀ ਅਪੁਨੈ ਘਰਿ ਜਾਹੀ ॥
पति सेती अपुनै घरि जाही ॥

यथा त्वं सत्कारेन स्वस्य यथार्थं गृहं गच्छसि।

ਸਾਧਸੰਗਿ ਕਲਿ ਕੀਰਤਨੁ ਗਾਇਆ ॥
साधसंगि कलि कीरतनु गाइआ ॥

अस्मिन् कलियुगस्य अन्धकारयुगे ये पवित्रसङ्गे साधसंगते भगवतः स्तुतिकीर्तनं गायन्ति

ਨਾਨਕ ਤੇ ਤੇ ਬਹੁਰਿ ਨ ਆਇਆ ॥੧੫॥
नानक ते ते बहुरि न आइआ ॥१५॥

- हे नानक पुनर्जन्म न सहेयुः । ||१५||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਅਤਿ ਸੁੰਦਰ ਕੁਲੀਨ ਚਤੁਰ ਮੁਖਿ ਙਿਆਨੀ ਧਨਵੰਤ ॥
अति सुंदर कुलीन चतुर मुखि ङिआनी धनवंत ॥

सः अतीव सुन्दरः, अत्यन्तं सम्माननीयकुटुम्बे जातः, अतीव बुद्धिमान्, प्रसिद्धः आध्यात्मिकः गुरुः, समृद्धः, धनिकः च भवेत्;

ਮਿਰਤਕ ਕਹੀਅਹਿ ਨਾਨਕਾ ਜਿਹ ਪ੍ਰੀਤਿ ਨਹੀ ਭਗਵੰਤ ॥੧॥
मिरतक कहीअहि नानका जिह प्रीति नही भगवंत ॥१॥

किन्तु तथापि सः शववत् दृष्टः, हे नानक, यदि सः भगवन्तं ईश्वरं न प्रेम्णाति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਙੰਙਾ ਖਟੁ ਸਾਸਤ੍ਰ ਹੋਇ ਙਿਆਤਾ ॥
ङंङा खटु सासत्र होइ ङिआता ॥

नङ्गः - षट्शास्त्राणां विद्वान् स्यात् ।

ਪੂਰਕੁ ਕੁੰਭਕ ਰੇਚਕ ਕਰਮਾਤਾ ॥
पूरकु कुंभक रेचक करमाता ॥

निःश्वासं, निःश्वासं, निःश्वासं च धारणं च अभ्यासयेत्।