बावन अखरी

(पुटः: 1)


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਗਉੜੀ ਬਾਵਨ ਅਖਰੀ ਮਹਲਾ ੫ ॥
गउड़ी बावन अखरी महला ५ ॥

गौरी, बावन अखरी ~ द ५२ लेटर, फिफ्थ मेहल: १.

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਗੁਰਦੇਵ ਮਾਤਾ ਗੁਰਦੇਵ ਪਿਤਾ ਗੁਰਦੇਵ ਸੁਆਮੀ ਪਰਮੇਸੁਰਾ ॥
गुरदेव माता गुरदेव पिता गुरदेव सुआमी परमेसुरा ॥

दिव्यः गुरुः मम माता, दिव्यः गुरुः मम पिता; दिव्यगुरुः मम पारमार्थिकः प्रभुः च।

ਗੁਰਦੇਵ ਸਖਾ ਅਗਿਆਨ ਭੰਜਨੁ ਗੁਰਦੇਵ ਬੰਧਿਪ ਸਹੋਦਰਾ ॥
गुरदेव सखा अगिआन भंजनु गुरदेव बंधिप सहोदरा ॥

दिव्यः गुरुः मम सहचरः, अविद्यानाशकः; दिव्यः गुरुः मम बन्धुः भ्राता च अस्ति।

ਗੁਰਦੇਵ ਦਾਤਾ ਹਰਿ ਨਾਮੁ ਉਪਦੇਸੈ ਗੁਰਦੇਵ ਮੰਤੁ ਨਿਰੋਧਰਾ ॥
गुरदेव दाता हरि नामु उपदेसै गुरदेव मंतु निरोधरा ॥

भगवान् गुरुः दाता भगवतः नाम गुरुः। दिव्य गुरुः मन्त्रः यः कदापि न विफलः भवति।

ਗੁਰਦੇਵ ਸਾਂਤਿ ਸਤਿ ਬੁਧਿ ਮੂਰਤਿ ਗੁਰਦੇਵ ਪਾਰਸ ਪਰਸ ਪਰਾ ॥
गुरदेव सांति सति बुधि मूरति गुरदेव पारस परस परा ॥

दिव्यः गुरुः शान्तिसत्यस्य प्रज्ञायाः प्रतिबिम्बः अस्ति। दिव्यगुरुः दार्शनिकशिला - स्पृशन् परिणमति।

ਗੁਰਦੇਵ ਤੀਰਥੁ ਅੰਮ੍ਰਿਤ ਸਰੋਵਰੁ ਗੁਰ ਗਿਆਨ ਮਜਨੁ ਅਪਰੰਪਰਾ ॥
गुरदेव तीरथु अंम्रित सरोवरु गुर गिआन मजनु अपरंपरा ॥

दिव्यगुरुः तीर्थयात्रायाः पवित्रं तीर्थं, दिव्य-अम्ब्रोसिया-कुण्डं च; गुरुप्रज्ञां स्नात्वा अनन्तमनुभवति |

ਗੁਰਦੇਵ ਕਰਤਾ ਸਭਿ ਪਾਪ ਹਰਤਾ ਗੁਰਦੇਵ ਪਤਿਤ ਪਵਿਤ ਕਰਾ ॥
गुरदेव करता सभि पाप हरता गुरदेव पतित पवित करा ॥

दिव्यः गुरुः प्रजापतिः, सर्वपापनाशकः च; दिव्य गुरुः पापिनां शुद्धिकर्ता अस्ति।

ਗੁਰਦੇਵ ਆਦਿ ਜੁਗਾਦਿ ਜੁਗੁ ਜੁਗੁ ਗੁਰਦੇਵ ਮੰਤੁ ਹਰਿ ਜਪਿ ਉਧਰਾ ॥
गुरदेव आदि जुगादि जुगु जुगु गुरदेव मंतु हरि जपि उधरा ॥

दिव्यगुरुः आदिम आरम्भे, युगेषु, प्रत्येकं युगे आसीत्। दिव्य गुरुः भगवतः नाम मन्त्रः; जपन् त्रायते ।

ਗੁਰਦੇਵ ਸੰਗਤਿ ਪ੍ਰਭ ਮੇਲਿ ਕਰਿ ਕਿਰਪਾ ਹਮ ਮੂੜ ਪਾਪੀ ਜਿਤੁ ਲਗਿ ਤਰਾ ॥
गुरदेव संगति प्रभ मेलि करि किरपा हम मूड़ पापी जितु लगि तरा ॥

हे देव कृपां कुरु, येन अहं दिव्यगुरुणा सह भवेयम्; अहं मूर्खः पापः, परन्तु तं धारयन् अहं पारं नीतः अस्मि।

ਗੁਰਦੇਵ ਸਤਿਗੁਰੁ ਪਾਰਬ੍ਰਹਮੁ ਪਰਮੇਸਰੁ ਗੁਰਦੇਵ ਨਾਨਕ ਹਰਿ ਨਮਸਕਰਾ ॥੧॥
गुरदेव सतिगुरु पारब्रहमु परमेसरु गुरदेव नानक हरि नमसकरा ॥१॥

दिव्य गुरुः सच्चः गुरुः, परमेश्वरः, परमेश्वरः; नानकः भगवन्तं दिव्यगुरुं विनयेन आदरपूर्वकं नमति। ||१||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਆਪਹਿ ਕੀਆ ਕਰਾਇਆ ਆਪਹਿ ਕਰਨੈ ਜੋਗੁ ॥
आपहि कीआ कराइआ आपहि करनै जोगु ॥

स्वयं करोति, अन्येषां च कर्म करोति; सः एव सर्वं कर्तुं शक्नोति।

ਨਾਨਕ ਏਕੋ ਰਵਿ ਰਹਿਆ ਦੂਸਰ ਹੋਆ ਨ ਹੋਗੁ ॥੧॥
नानक एको रवि रहिआ दूसर होआ न होगु ॥१॥

सर्वत्र व्याप्तः एकः भगवान् नानक; अन्यः कदापि न अभवत्, न भविष्यति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਓਅੰ ਸਾਧ ਸਤਿਗੁਰ ਨਮਸਕਾਰੰ ॥
ओअं साध सतिगुर नमसकारं ॥

ओंगः - अहं विनयेन एकं सार्वभौमिकं प्रजापतिं, पवित्रं सत्यं गुरुं प्रति आदरपूर्वकं नमामि।

ਆਦਿ ਮਧਿ ਅੰਤਿ ਨਿਰੰਕਾਰੰ ॥
आदि मधि अंति निरंकारं ॥

आदौ मध्ये च अन्ते च निराकारः प्रभुः।

ਆਪਹਿ ਸੁੰਨ ਆਪਹਿ ਸੁਖ ਆਸਨ ॥
आपहि सुंन आपहि सुख आसन ॥

सः एव आदिमध्यानस्य निरपेक्षावस्थायां वर्तते; सः एव शान्तिपीठे अस्ति।

ਆਪਹਿ ਸੁਨਤ ਆਪ ਹੀ ਜਾਸਨ ॥
आपहि सुनत आप ही जासन ॥

सः स्वयमेव स्वस्य स्तुतिं शृणोति।