बावन अखरी

(पुटः: 2)


ਆਪਨ ਆਪੁ ਆਪਹਿ ਉਪਾਇਓ ॥
आपन आपु आपहि उपाइओ ॥

सः एव स्वयमेव सृष्टवान् ।

ਆਪਹਿ ਬਾਪ ਆਪ ਹੀ ਮਾਇਓ ॥
आपहि बाप आप ही माइओ ॥

स एव पिता स्वकीया माता ।

ਆਪਹਿ ਸੂਖਮ ਆਪਹਿ ਅਸਥੂਲਾ ॥
आपहि सूखम आपहि असथूला ॥

सः एव सूक्ष्मः आकाशीयः च अस्ति; सः एव व्यक्तः स्पष्टः च अस्ति।

ਲਖੀ ਨ ਜਾਈ ਨਾਨਕ ਲੀਲਾ ॥੧॥
लखी न जाई नानक लीला ॥१॥

नानक तस्य अद्भुतं क्रीडा न विज्ञेयम् । ||१||

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਦੀਨ ਦਇਆਲਾ ॥
करि किरपा प्रभ दीन दइआला ॥

नम्रेषु दयालु देव मयि कृपां कुरु ।

ਤੇਰੇ ਸੰਤਨ ਕੀ ਮਨੁ ਹੋਇ ਰਵਾਲਾ ॥ ਰਹਾਉ ॥
तेरे संतन की मनु होइ रवाला ॥ रहाउ ॥

यथा मम मनः तव सन्तपादरजः भवेत्। ||विरामः||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਨਿਰੰਕਾਰ ਆਕਾਰ ਆਪਿ ਨਿਰਗੁਨ ਸਰਗੁਨ ਏਕ ॥
निरंकार आकार आपि निरगुन सरगुन एक ॥

स एव निराकारः, अपि च निर्मितः; एकः भगवान् गुणहीनः, गुणैः अपि च।

ਏਕਹਿ ਏਕ ਬਖਾਨਨੋ ਨਾਨਕ ਏਕ ਅਨੇਕ ॥੧॥
एकहि एक बखाननो नानक एक अनेक ॥१॥

एकं भगवन्तं वर्णयतु, एकमेव च; हे नानक एक एव, अनेके च। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਓਅੰ ਗੁਰਮੁਖਿ ਕੀਓ ਅਕਾਰਾ ॥
ओअं गुरमुखि कीओ अकारा ॥

ओन्जी : एकः सार्वभौमिकः प्रजापतिः प्राथमिकगुरुस्य वचनस्य माध्यमेन सृष्टिं निर्मितवान्।

ਏਕਹਿ ਸੂਤਿ ਪਰੋਵਨਹਾਰਾ ॥
एकहि सूति परोवनहारा ॥

सः स्वस्य एकस्मिन् सूत्रे तत् तारितवान्।

ਭਿੰਨ ਭਿੰਨ ਤ੍ਰੈ ਗੁਣ ਬਿਸਥਾਰੰ ॥
भिंन भिंन त्रै गुण बिसथारं ॥

गुणत्रयाणां विविधविस्तारं सृजत् ।

ਨਿਰਗੁਨ ਤੇ ਸਰਗੁਨ ਦ੍ਰਿਸਟਾਰੰ ॥
निरगुन ते सरगुन द्रिसटारं ॥

निराकारात् सः रूपत्वेन प्रादुर्भूतः।

ਸਗਲ ਭਾਤਿ ਕਰਿ ਕਰਹਿ ਉਪਾਇਓ ॥
सगल भाति करि करहि उपाइओ ॥

प्रजापतिना सर्वविधसृष्टिः सृष्टा।

ਜਨਮ ਮਰਨ ਮਨ ਮੋਹੁ ਬਢਾਇਓ ॥
जनम मरन मन मोहु बढाइओ ॥

मनस्सङ्गेन जन्ममरणं जातम्।

ਦੁਹੂ ਭਾਤਿ ਤੇ ਆਪਿ ਨਿਰਾਰਾ ॥
दुहू भाति ते आपि निरारा ॥

स्वयम् उभयोः उपरि अस्ति अस्पृष्टः अप्रभावितः च।

ਨਾਨਕ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰਾ ॥੨॥
नानक अंतु न पारावारा ॥२॥

हे नानक तस्य न अन्त्यः सीमा वा नास्ति। ||२||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਸੇਈ ਸਾਹ ਭਗਵੰਤ ਸੇ ਸਚੁ ਸੰਪੈ ਹਰਿ ਰਾਸਿ ॥
सेई साह भगवंत से सचु संपै हरि रासि ॥

ये सत्यं, भगवन्नामधनं च सङ्गृह्णन्ति, ते धनिनोऽतिभाग्यवन्तः।