सः एव स्वयमेव सृष्टवान् ।
स एव पिता स्वकीया माता ।
सः एव सूक्ष्मः आकाशीयः च अस्ति; सः एव व्यक्तः स्पष्टः च अस्ति।
नानक तस्य अद्भुतं क्रीडा न विज्ञेयम् । ||१||
नम्रेषु दयालु देव मयि कृपां कुरु ।
यथा मम मनः तव सन्तपादरजः भवेत्। ||विरामः||
सलोक् : १.
स एव निराकारः, अपि च निर्मितः; एकः भगवान् गुणहीनः, गुणैः अपि च।
एकं भगवन्तं वर्णयतु, एकमेव च; हे नानक एक एव, अनेके च। ||१||
पौरी : १.
ओन्जी : एकः सार्वभौमिकः प्रजापतिः प्राथमिकगुरुस्य वचनस्य माध्यमेन सृष्टिं निर्मितवान्।
सः स्वस्य एकस्मिन् सूत्रे तत् तारितवान्।
गुणत्रयाणां विविधविस्तारं सृजत् ।
निराकारात् सः रूपत्वेन प्रादुर्भूतः।
प्रजापतिना सर्वविधसृष्टिः सृष्टा।
मनस्सङ्गेन जन्ममरणं जातम्।
स्वयम् उभयोः उपरि अस्ति अस्पृष्टः अप्रभावितः च।
हे नानक तस्य न अन्त्यः सीमा वा नास्ति। ||२||
सलोक् : १.
ये सत्यं, भगवन्नामधनं च सङ्गृह्णन्ति, ते धनिनोऽतिभाग्यवन्तः।