बावन अखरी

(पुटः: 35)


ਗੁਰਦੇਵ ਸਖਾ ਅਗਿਆਨ ਭੰਜਨੁ ਗੁਰਦੇਵ ਬੰਧਿਪ ਸਹੋਦਰਾ ॥
गुरदेव सखा अगिआन भंजनु गुरदेव बंधिप सहोदरा ॥

दिव्यः गुरुः मम सहचरः, अविद्यानाशकः; दिव्यः गुरुः मम बन्धुः भ्राता च अस्ति।

ਗੁਰਦੇਵ ਦਾਤਾ ਹਰਿ ਨਾਮੁ ਉਪਦੇਸੈ ਗੁਰਦੇਵ ਮੰਤੁ ਨਿਰੋਧਰਾ ॥
गुरदेव दाता हरि नामु उपदेसै गुरदेव मंतु निरोधरा ॥

भगवान् गुरुः दाता भगवतः नाम गुरुः। दिव्य गुरुः मन्त्रः यः कदापि न विफलः भवति।

ਗੁਰਦੇਵ ਸਾਂਤਿ ਸਤਿ ਬੁਧਿ ਮੂਰਤਿ ਗੁਰਦੇਵ ਪਾਰਸ ਪਰਸ ਪਰਾ ॥
गुरदेव सांति सति बुधि मूरति गुरदेव पारस परस परा ॥

ईश्वरः गुरुः शान्तिसत्यस्य प्रज्ञायाः प्रतिबिम्बः अस्ति। दिव्यगुरुः दार्शनिकशिला - स्पृशन् परिणमति।

ਗੁਰਦੇਵ ਤੀਰਥੁ ਅੰਮ੍ਰਿਤ ਸਰੋਵਰੁ ਗੁਰ ਗਿਆਨ ਮਜਨੁ ਅਪਰੰਪਰਾ ॥
गुरदेव तीरथु अंम्रित सरोवरु गुर गिआन मजनु अपरंपरा ॥

दिव्यगुरुः तीर्थयात्रायाः पवित्रं तीर्थं, दिव्यमृतकुण्डं च; गुरुप्रज्ञां स्नात्वा अनन्तमनुभवति |

ਗੁਰਦੇਵ ਕਰਤਾ ਸਭਿ ਪਾਪ ਹਰਤਾ ਗੁਰਦੇਵ ਪਤਿਤ ਪਵਿਤ ਕਰਾ ॥
गुरदेव करता सभि पाप हरता गुरदेव पतित पवित करा ॥

दिव्यः गुरुः प्रजापतिः, सर्वपापनाशकः च; दिव्य गुरुः पापिनां शुद्धिकर्ता अस्ति।

ਗੁਰਦੇਵ ਆਦਿ ਜੁਗਾਦਿ ਜੁਗੁ ਜੁਗੁ ਗੁਰਦੇਵ ਮੰਤੁ ਹਰਿ ਜਪਿ ਉਧਰਾ ॥
गुरदेव आदि जुगादि जुगु जुगु गुरदेव मंतु हरि जपि उधरा ॥

दिव्यगुरुः आरम्भे एव, युगेषु, प्रत्येकं युगे आसीत्। दिव्य गुरुः भगवतः नाम मन्त्रः; जपन् त्रायते ।

ਗੁਰਦੇਵ ਸੰਗਤਿ ਪ੍ਰਭ ਮੇਲਿ ਕਰਿ ਕਿਰਪਾ ਹਮ ਮੂੜ ਪਾਪੀ ਜਿਤੁ ਲਗਿ ਤਰਾ ॥
गुरदेव संगति प्रभ मेलि करि किरपा हम मूड़ पापी जितु लगि तरा ॥

हे देव कृपां कुरु, येन अहं दिव्यगुरुणा सह भवेयम्; अहं मूर्खः पापः, परन्तु तं धारयन् अहं पारं नीतः भविष्यामि।

ਗੁਰਦੇਵ ਸਤਿਗੁਰੁ ਪਾਰਬ੍ਰਹਮੁ ਪਰਮੇਸਰੁ ਗੁਰਦੇਵ ਨਾਨਕ ਹਰਿ ਨਮਸਕਰਾ ॥੧॥
गुरदेव सतिगुरु पारब्रहमु परमेसरु गुरदेव नानक हरि नमसकरा ॥१॥

दिव्य गुरुः सच्चः गुरुः, परमेश्वरः, परमेश्वरः; नानकः भगवन्तं दिव्यगुरुं विनयेन आदरपूर्वकं नमति। ||१||

ਏਹੁ ਸਲੋਕੁ ਆਦਿ ਅੰਤਿ ਪੜਣਾ ॥
एहु सलोकु आदि अंति पड़णा ॥

एतत् सलोक् आदौ पठन्तु, अन्ते च। ||