दिव्यः गुरुः मम सहचरः, अविद्यानाशकः; दिव्यः गुरुः मम बन्धुः भ्राता च अस्ति।
भगवान् गुरुः दाता भगवतः नाम गुरुः। दिव्य गुरुः मन्त्रः यः कदापि न विफलः भवति।
ईश्वरः गुरुः शान्तिसत्यस्य प्रज्ञायाः प्रतिबिम्बः अस्ति। दिव्यगुरुः दार्शनिकशिला - स्पृशन् परिणमति।
दिव्यगुरुः तीर्थयात्रायाः पवित्रं तीर्थं, दिव्यमृतकुण्डं च; गुरुप्रज्ञां स्नात्वा अनन्तमनुभवति |
दिव्यः गुरुः प्रजापतिः, सर्वपापनाशकः च; दिव्य गुरुः पापिनां शुद्धिकर्ता अस्ति।
दिव्यगुरुः आरम्भे एव, युगेषु, प्रत्येकं युगे आसीत्। दिव्य गुरुः भगवतः नाम मन्त्रः; जपन् त्रायते ।
हे देव कृपां कुरु, येन अहं दिव्यगुरुणा सह भवेयम्; अहं मूर्खः पापः, परन्तु तं धारयन् अहं पारं नीतः भविष्यामि।
दिव्य गुरुः सच्चः गुरुः, परमेश्वरः, परमेश्वरः; नानकः भगवन्तं दिव्यगुरुं विनयेन आदरपूर्वकं नमति। ||१||
एतत् सलोक् आदौ पठन्तु, अन्ते च। ||