सत्यं शुद्धिश्च लभते नानक एतादृशेभ्यः सन्तेभ्यः। ||१||
पौरी : १.
सस्सा - सत्यं सत्यं सत्यं स भगवान्।
न कश्चित् सच्चिदानन्दप्रभोः पृथक् भवति।
ते एव भगवतः अभयारण्यं प्रविशन्ति, येन भगवता प्रविष्टुं प्रेरयति।
ध्यायन्तः स्मरणं ध्यायन्तः भगवतः महिमा स्तुतिं गायन्ति प्रचारयन्ति च।
संशयः संशयश्च तान् सर्वथा न प्रभावितं करोति।
ते भगवतः प्रकटं महिमाम् पश्यन्ति।
ते पवित्राः सन्ताः - ते एतत् गन्तव्यं प्राप्नुवन्ति।
तेषां कृते नानकः सदा यज्ञः अस्ति। ||३||
सलोक् : १.
किमर्थं धनं धनं च क्रन्दसि । एषः सर्वः मायायाम् भावात्मकः आसक्तिः मिथ्या एव।
नाम विना भगवतः नाम नानक सर्वे रजः क्षीणाः भवन्ति। ||१||
पौरी : १.
धधाः- सन्तानां पादरजः पवित्रम्।
धन्यास्ते ये मनः अनेन आकांक्षेण पूरितम्।
धनं न अन्विषन्ति, स्वर्गं च न कामयन्ति।
प्रियस्य गहने प्रेम्णि, पवित्रस्य पादस्य रजः च निमग्नाः सन्ति।
कथं लौकिकाः कार्याणि तान् प्रभावितं कुर्वन्ति,
एकेश्वरं के न त्यजन्ति के नान्यत्र गच्छन्ति ।