बावन अखरी

(पुटः: 3)


ਨਾਨਕ ਸਚੁ ਸੁਚਿ ਪਾਈਐ ਤਿਹ ਸੰਤਨ ਕੈ ਪਾਸਿ ॥੧॥
नानक सचु सुचि पाईऐ तिह संतन कै पासि ॥१॥

सत्यं शुद्धिश्च लभते नानक एतादृशेभ्यः सन्तेभ्यः। ||१||

ਪਵੜੀ ॥
पवड़ी ॥

पौरी : १.

ਸਸਾ ਸਤਿ ਸਤਿ ਸਤਿ ਸੋਊ ॥
ससा सति सति सति सोऊ ॥

सस्सा - सत्यं सत्यं सत्यं स भगवान्।

ਸਤਿ ਪੁਰਖ ਤੇ ਭਿੰਨ ਨ ਕੋਊ ॥
सति पुरख ते भिंन न कोऊ ॥

न कश्चित् सच्चिदानन्दप्रभोः पृथक् भवति।

ਸੋਊ ਸਰਨਿ ਪਰੈ ਜਿਹ ਪਾਯੰ ॥
सोऊ सरनि परै जिह पायं ॥

ते एव भगवतः अभयारण्यं प्रविशन्ति, येन भगवता प्रविष्टुं प्रेरयति।

ਸਿਮਰਿ ਸਿਮਰਿ ਗੁਨ ਗਾਇ ਸੁਨਾਯੰ ॥
सिमरि सिमरि गुन गाइ सुनायं ॥

ध्यायन्तः स्मरणं ध्यायन्तः भगवतः महिमा स्तुतिं गायन्ति प्रचारयन्ति च।

ਸੰਸੈ ਭਰਮੁ ਨਹੀ ਕਛੁ ਬਿਆਪਤ ॥
संसै भरमु नही कछु बिआपत ॥

संशयः संशयश्च तान् सर्वथा न प्रभावितं करोति।

ਪ੍ਰਗਟ ਪ੍ਰਤਾਪੁ ਤਾਹੂ ਕੋ ਜਾਪਤ ॥
प्रगट प्रतापु ताहू को जापत ॥

ते भगवतः प्रकटं महिमाम् पश्यन्ति।

ਸੋ ਸਾਧੂ ਇਹ ਪਹੁਚਨਹਾਰਾ ॥
सो साधू इह पहुचनहारा ॥

ते पवित्राः सन्ताः - ते एतत् गन्तव्यं प्राप्नुवन्ति।

ਨਾਨਕ ਤਾ ਕੈ ਸਦ ਬਲਿਹਾਰਾ ॥੩॥
नानक ता कै सद बलिहारा ॥३॥

तेषां कृते नानकः सदा यज्ञः अस्ति। ||३||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਧਨੁ ਧਨੁ ਕਹਾ ਪੁਕਾਰਤੇ ਮਾਇਆ ਮੋਹ ਸਭ ਕੂਰ ॥
धनु धनु कहा पुकारते माइआ मोह सभ कूर ॥

किमर्थं धनं धनं च क्रन्दसि । एषः सर्वः मायायाम् भावात्मकः आसक्तिः मिथ्या एव।

ਨਾਮ ਬਿਹੂਨੇ ਨਾਨਕਾ ਹੋਤ ਜਾਤ ਸਭੁ ਧੂਰ ॥੧॥
नाम बिहूने नानका होत जात सभु धूर ॥१॥

नाम विना भगवतः नाम नानक सर्वे रजः क्षीणाः भवन्ति। ||१||

ਪਵੜੀ ॥
पवड़ी ॥

पौरी : १.

ਧਧਾ ਧੂਰਿ ਪੁਨੀਤ ਤੇਰੇ ਜਨੂਆ ॥
धधा धूरि पुनीत तेरे जनूआ ॥

धधाः- सन्तानां पादरजः पवित्रम्।

ਧਨਿ ਤੇਊ ਜਿਹ ਰੁਚ ਇਆ ਮਨੂਆ ॥
धनि तेऊ जिह रुच इआ मनूआ ॥

धन्यास्ते ये मनः अनेन आकांक्षेण पूरितम्।

ਧਨੁ ਨਹੀ ਬਾਛਹਿ ਸੁਰਗ ਨ ਆਛਹਿ ॥
धनु नही बाछहि सुरग न आछहि ॥

धनं न अन्विषन्ति, स्वर्गं च न कामयन्ति।

ਅਤਿ ਪ੍ਰਿਅ ਪ੍ਰੀਤਿ ਸਾਧ ਰਜ ਰਾਚਹਿ ॥
अति प्रिअ प्रीति साध रज राचहि ॥

प्रियस्य गहने प्रेम्णि, पवित्रस्य पादस्य रजः च निमग्नाः सन्ति।

ਧੰਧੇ ਕਹਾ ਬਿਆਪਹਿ ਤਾਹੂ ॥
धंधे कहा बिआपहि ताहू ॥

कथं लौकिकाः कार्याणि तान् प्रभावितं कुर्वन्ति,

ਜੋ ਏਕ ਛਾਡਿ ਅਨ ਕਤਹਿ ਨ ਜਾਹੂ ॥
जो एक छाडि अन कतहि न जाहू ॥

एकेश्वरं के न त्यजन्ति के नान्यत्र गच्छन्ति ।