बावन अखरी

(पुटः: 4)


ਜਾ ਕੈ ਹੀਐ ਦੀਓ ਪ੍ਰਭ ਨਾਮ ॥
जा कै हीऐ दीओ प्रभ नाम ॥

यस्य हृदयं ईश्वरस्य नाम्ना पूर्णं भवति,

ਨਾਨਕ ਸਾਧ ਪੂਰਨ ਭਗਵਾਨ ॥੪॥
नानक साध पूरन भगवान ॥४॥

हे नानक, ईश्वरस्य सिद्धः आध्यात्मिकः जीवः अस्ति। ||४||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਅਨਿਕ ਭੇਖ ਅਰੁ ਙਿਆਨ ਧਿਆਨ ਮਨਹਠਿ ਮਿਲਿਅਉ ਨ ਕੋਇ ॥
अनिक भेख अरु ङिआन धिआन मनहठि मिलिअउ न कोइ ॥

सर्वविधधर्मवस्त्रैः, ज्ञानेन, ध्यानेन, हठिभावेन च कदापि कोऽपि ईश्वरं न मिलितवान्।

ਕਹੁ ਨਾਨਕ ਕਿਰਪਾ ਭਈ ਭਗਤੁ ਙਿਆਨੀ ਸੋਇ ॥੧॥
कहु नानक किरपा भई भगतु ङिआनी सोइ ॥१॥

नानकः वदति, येषां उपरि ईश्वरः कृपां वर्षयति, ते आध्यात्मिकप्रज्ञाभक्ताः सन्ति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਙੰਙਾ ਙਿਆਨੁ ਨਹੀ ਮੁਖ ਬਾਤਉ ॥
ङंङा ङिआनु नही मुख बातउ ॥

नङ्गः- मुखवाचमात्रेण आध्यात्मिकं प्रज्ञा न लभ्यते।

ਅਨਿਕ ਜੁਗਤਿ ਸਾਸਤ੍ਰ ਕਰਿ ਭਾਤਉ ॥
अनिक जुगति सासत्र करि भातउ ॥

शास्त्रशास्त्राणां नानाविवादैः न लभ्यते ।

ਙਿਆਨੀ ਸੋਇ ਜਾ ਕੈ ਦ੍ਰਿੜ ਸੋਊ ॥
ङिआनी सोइ जा कै द्रिड़ सोऊ ॥

ते एव आध्यात्मिकाः बुद्धिमन्तः, येषां मनः भगवन्तं दृढतया स्थितम्।

ਕਹਤ ਸੁਨਤ ਕਛੁ ਜੋਗੁ ਨ ਹੋਊ ॥
कहत सुनत कछु जोगु न होऊ ॥

श्रुत्वा कथाकथनं न कश्चित् योगं लभते।

ਙਿਆਨੀ ਰਹਤ ਆਗਿਆ ਦ੍ਰਿੜੁ ਜਾ ਕੈ ॥
ङिआनी रहत आगिआ द्रिड़ु जा कै ॥

ते एव आध्यात्मिकबुद्धिमानाः, ये भगवतः आज्ञायां दृढतया प्रतिबद्धाः तिष्ठन्ति।

ਉਸਨ ਸੀਤ ਸਮਸਰਿ ਸਭ ਤਾ ਕੈ ॥
उसन सीत समसरि सभ ता कै ॥

उष्णं शीतं च सर्वं तेषां समानम्।

ਙਿਆਨੀ ਤਤੁ ਗੁਰਮੁਖਿ ਬੀਚਾਰੀ ॥
ङिआनी ततु गुरमुखि बीचारी ॥

आध्यात्मिकप्रज्ञायाः सच्चिदानन्दजनाः गुरमुखाः सन्ति, ये यथार्थस्य सारस्य चिन्तनं कुर्वन्ति;

ਨਾਨਕ ਜਾ ਕਉ ਕਿਰਪਾ ਧਾਰੀ ॥੫॥
नानक जा कउ किरपा धारी ॥५॥

तेषु नानक कृपां वर्षयति । ||५||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਆਵਨ ਆਏ ਸ੍ਰਿਸਟਿ ਮਹਿ ਬਿਨੁ ਬੂਝੇ ਪਸੁ ਢੋਰ ॥
आवन आए स्रिसटि महि बिनु बूझे पसु ढोर ॥

अविज्ञाय ये लोके आगताः पशवः पशवः इव सन्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸੋ ਬੁਝੈ ਜਾ ਕੈ ਭਾਗ ਮਥੋਰ ॥੧॥
नानक गुरमुखि सो बुझै जा कै भाग मथोर ॥१॥

हे नानक गुरमुख भवन्ति ते अवगच्छन्ति; तेषां ललाटेषु तादृशं पूर्वनिर्धारितं दैवम् अस्ति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਯਾ ਜੁਗ ਮਹਿ ਏਕਹਿ ਕਉ ਆਇਆ ॥
या जुग महि एकहि कउ आइआ ॥

एकेश्वरस्य ध्यानार्थं ते लोके आगताः।

ਜਨਮਤ ਮੋਹਿਓ ਮੋਹਨੀ ਮਾਇਆ ॥
जनमत मोहिओ मोहनी माइआ ॥

किन्तु जन्मप्रभृति मायामोहेन प्रलोभिताः ।