यस्य हृदयं ईश्वरस्य नाम्ना पूर्णं भवति,
हे नानक, ईश्वरस्य सिद्धः आध्यात्मिकः जीवः अस्ति। ||४||
सलोक् : १.
सर्वविधधर्मवस्त्रैः, ज्ञानेन, ध्यानेन, हठिभावेन च कदापि कोऽपि ईश्वरं न मिलितवान्।
नानकः वदति, येषां उपरि ईश्वरः कृपां वर्षयति, ते आध्यात्मिकप्रज्ञाभक्ताः सन्ति। ||१||
पौरी : १.
नङ्गः- मुखवाचमात्रेण आध्यात्मिकं प्रज्ञा न लभ्यते।
शास्त्रशास्त्राणां नानाविवादैः न लभ्यते ।
ते एव आध्यात्मिकाः बुद्धिमन्तः, येषां मनः भगवन्तं दृढतया स्थितम्।
श्रुत्वा कथाकथनं न कश्चित् योगं लभते।
ते एव आध्यात्मिकबुद्धिमानाः, ये भगवतः आज्ञायां दृढतया प्रतिबद्धाः तिष्ठन्ति।
उष्णं शीतं च सर्वं तेषां समानम्।
आध्यात्मिकप्रज्ञायाः सच्चिदानन्दजनाः गुरमुखाः सन्ति, ये यथार्थस्य सारस्य चिन्तनं कुर्वन्ति;
तेषु नानक कृपां वर्षयति । ||५||
सलोक् : १.
अविज्ञाय ये लोके आगताः पशवः पशवः इव सन्ति।
हे नानक गुरमुख भवन्ति ते अवगच्छन्ति; तेषां ललाटेषु तादृशं पूर्वनिर्धारितं दैवम् अस्ति। ||१||
पौरी : १.
एकेश्वरस्य ध्यानार्थं ते लोके आगताः।
किन्तु जन्मप्रभृति मायामोहेन प्रलोभिताः ।