बावन अखरी

(पुटः: 5)


ਗਰਭ ਕੁੰਟ ਮਹਿ ਉਰਧ ਤਪ ਕਰਤੇ ॥
गरभ कुंट महि उरध तप करते ॥

गर्भकक्षे उल्टावस्थायां ते तीव्रध्यानं कुर्वन्ति स्म ।

ਸਾਸਿ ਸਾਸਿ ਸਿਮਰਤ ਪ੍ਰਭੁ ਰਹਤੇ ॥
सासि सासि सिमरत प्रभु रहते ॥

ते एकैकेन निःश्वासेन ध्यानेन ईश्वरं स्मरन्ति स्म।

ਉਰਝਿ ਪਰੇ ਜੋ ਛੋਡਿ ਛਡਾਨਾ ॥
उरझि परे जो छोडि छडाना ॥

परन्तु अधुना, ते तेषु विषयेषु संलग्नाः सन्ति येषु तेषां त्यक्तव्यम्।

ਦੇਵਨਹਾਰੁ ਮਨਹਿ ਬਿਸਰਾਨਾ ॥
देवनहारु मनहि बिसराना ॥

ते मनसा विस्मरन्ति महादाताम्।

ਧਾਰਹੁ ਕਿਰਪਾ ਜਿਸਹਿ ਗੁਸਾਈ ॥
धारहु किरपा जिसहि गुसाई ॥

येषां उपरि भगवान् कृपां वर्षयति तेषां नानक।

ਇਤ ਉਤ ਨਾਨਕ ਤਿਸੁ ਬਿਸਰਹੁ ਨਾਹੀ ॥੬॥
इत उत नानक तिसु बिसरहु नाही ॥६॥

तं मा विस्मरतु इह परं वा। ||६||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਆਵਤ ਹੁਕਮਿ ਬਿਨਾਸ ਹੁਕਮਿ ਆਗਿਆ ਭਿੰਨ ਨ ਕੋਇ ॥
आवत हुकमि बिनास हुकमि आगिआ भिंन न कोइ ॥

तस्य आज्ञया वयं आगच्छामः, तस्य आज्ञायाः च वयं गच्छामः; न कश्चित् तस्य आज्ञातः परः अस्ति।

ਆਵਨ ਜਾਨਾ ਤਿਹ ਮਿਟੈ ਨਾਨਕ ਜਿਹ ਮਨਿ ਸੋਇ ॥੧॥
आवन जाना तिह मिटै नानक जिह मनि सोइ ॥१॥

पुनर्जन्मनि आगमनं च समाप्तं नानक भगवता पूर्णचित्तानां। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਏਊ ਜੀਅ ਬਹੁਤੁ ਗ੍ਰਭ ਵਾਸੇ ॥
एऊ जीअ बहुतु ग्रभ वासे ॥

अयं आत्मा बहुषु गर्भेषु निवसति।

ਮੋਹ ਮਗਨ ਮੀਠ ਜੋਨਿ ਫਾਸੇ ॥
मोह मगन मीठ जोनि फासे ॥

मधुरसङ्गेन प्रलोभितः पुनर्जन्मनिबद्धः ।

ਇਨਿ ਮਾਇਆ ਤ੍ਰੈ ਗੁਣ ਬਸਿ ਕੀਨੇ ॥
इनि माइआ त्रै गुण बसि कीने ॥

अस्याः माया गुणत्रयेण भूतानि वशीकृतानि सन्ति।

ਆਪਨ ਮੋਹ ਘਟੇ ਘਟਿ ਦੀਨੇ ॥
आपन मोह घटे घटि दीने ॥

माया एकैकहृदये आत्मनः प्रति आसक्तिः प्रविष्टा अस्ति।

ਏ ਸਾਜਨ ਕਛੁ ਕਹਹੁ ਉਪਾਇਆ ॥
ए साजन कछु कहहु उपाइआ ॥

सखि कथञ्चित् मार्गं ब्रूहि ।

ਜਾ ਤੇ ਤਰਉ ਬਿਖਮ ਇਹ ਮਾਇਆ ॥
जा ते तरउ बिखम इह माइआ ॥

येन तरिष्यामि मायासागरं द्रोहमयम् |

ਕਰਿ ਕਿਰਪਾ ਸਤਸੰਗਿ ਮਿਲਾਏ ॥
करि किरपा सतसंगि मिलाए ॥

भगवान् स्वस्य दयां वर्षयति, अस्मान् च सत्संगतस्य, सच्चिदानन्दसङ्घस्य सदस्यतां प्राप्तुं नेति।

ਨਾਨਕ ਤਾ ਕੈ ਨਿਕਟਿ ਨ ਮਾਏ ॥੭॥
नानक ता कै निकटि न माए ॥७॥

हे नानक माया समीपम् अपि न आगच्छति। ||७||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਕਿਰਤ ਕਮਾਵਨ ਸੁਭ ਅਸੁਭ ਕੀਨੇ ਤਿਨਿ ਪ੍ਰਭਿ ਆਪਿ ॥
किरत कमावन सुभ असुभ कीने तिनि प्रभि आपि ॥

ईश्वरः एव शुभाशुभं कर्म करोति ।