गर्भकक्षे उल्टावस्थायां ते तीव्रध्यानं कुर्वन्ति स्म ।
ते एकैकेन निःश्वासेन ध्यानेन ईश्वरं स्मरन्ति स्म।
परन्तु अधुना, ते तेषु विषयेषु संलग्नाः सन्ति येषु तेषां त्यक्तव्यम्।
ते मनसा विस्मरन्ति महादाताम्।
येषां उपरि भगवान् कृपां वर्षयति तेषां नानक।
तं मा विस्मरतु इह परं वा। ||६||
सलोक् : १.
तस्य आज्ञया वयं आगच्छामः, तस्य आज्ञायाः च वयं गच्छामः; न कश्चित् तस्य आज्ञातः परः अस्ति।
पुनर्जन्मनि आगमनं च समाप्तं नानक भगवता पूर्णचित्तानां। ||१||
पौरी : १.
अयं आत्मा बहुषु गर्भेषु निवसति।
मधुरसङ्गेन प्रलोभितः पुनर्जन्मनिबद्धः ।
अस्याः माया गुणत्रयेण भूतानि वशीकृतानि सन्ति।
माया एकैकहृदये आत्मनः प्रति आसक्तिः प्रविष्टा अस्ति।
सखि कथञ्चित् मार्गं ब्रूहि ।
येन तरिष्यामि मायासागरं द्रोहमयम् |
भगवान् स्वस्य दयां वर्षयति, अस्मान् च सत्संगतस्य, सच्चिदानन्दसङ्घस्य सदस्यतां प्राप्तुं नेति।
हे नानक माया समीपम् अपि न आगच्छति। ||७||
सलोक् : १.
ईश्वरः एव शुभाशुभं कर्म करोति ।