बावन अखरी

(पुटः: 6)


ਪਸੁ ਆਪਨ ਹਉ ਹਉ ਕਰੈ ਨਾਨਕ ਬਿਨੁ ਹਰਿ ਕਹਾ ਕਮਾਤਿ ॥੧॥
पसु आपन हउ हउ करै नानक बिनु हरि कहा कमाति ॥१॥

अहङ्कारे, स्वार्थे, अभिमाने च पशुः प्रवर्तते; नानक भगवन्तं विना किं कुर्याद् कश्चित् । ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਏਕਹਿ ਆਪਿ ਕਰਾਵਨਹਾਰਾ ॥
एकहि आपि करावनहारा ॥

एकेश्वर एव सर्वकर्मणां कारणम्।

ਆਪਹਿ ਪਾਪ ਪੁੰਨ ਬਿਸਥਾਰਾ ॥
आपहि पाप पुंन बिसथारा ॥

स्वयं पापानि आर्यकर्माणि च वितरति।

ਇਆ ਜੁਗ ਜਿਤੁ ਜਿਤੁ ਆਪਹਿ ਲਾਇਓ ॥
इआ जुग जितु जितु आपहि लाइओ ॥

अस्मिन् युगे यथा भगवता आसक्ताः जनाः ।

ਸੋ ਸੋ ਪਾਇਓ ਜੁ ਆਪਿ ਦਿਵਾਇਓ ॥
सो सो पाइओ जु आपि दिवाइओ ॥

यद् भगवता स्वयं ददाति तत् ते लभन्ते।

ਉਆ ਕਾ ਅੰਤੁ ਨ ਜਾਨੈ ਕੋਊ ॥
उआ का अंतु न जानै कोऊ ॥

तस्य सीमां कोऽपि न जानाति।

ਜੋ ਜੋ ਕਰੈ ਸੋਊ ਫੁਨਿ ਹੋਊ ॥
जो जो करै सोऊ फुनि होऊ ॥

यत्किमपि करोति, तत् सम्भवति।

ਏਕਹਿ ਤੇ ਸਗਲਾ ਬਿਸਥਾਰਾ ॥
एकहि ते सगला बिसथारा ॥

एकस्मात् समस्तं विश्वविस्तारं निर्गतम् ।

ਨਾਨਕ ਆਪਿ ਸਵਾਰਨਹਾਰਾ ॥੮॥
नानक आपि सवारनहारा ॥८॥

हे नानक, स एव अस्माकं त्राणकृपा। ||८||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਰਾਚਿ ਰਹੇ ਬਨਿਤਾ ਬਿਨੋਦ ਕੁਸਮ ਰੰਗ ਬਿਖ ਸੋਰ ॥
राचि रहे बनिता बिनोद कुसम रंग बिख सोर ॥

पुरुषः स्त्रीषु लीलासुखेषु च लीनः तिष्ठति; तस्य रागस्य कोलाहलः कुसुमस्य रञ्जकः इव अस्ति, यः शीघ्रमेव क्षीणः भवति।

ਨਾਨਕ ਤਿਹ ਸਰਨੀ ਪਰਉ ਬਿਨਸਿ ਜਾਇ ਮੈ ਮੋਰ ॥੧॥
नानक तिह सरनी परउ बिनसि जाइ मै मोर ॥१॥

हे नानक, ईश्वरस्य अभयारण्यम् अन्वेष्टुम्, तव स्वार्थः, अभिमानः च अपहृतः भविष्यति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਰੇ ਮਨ ਬਿਨੁ ਹਰਿ ਜਹ ਰਚਹੁ ਤਹ ਤਹ ਬੰਧਨ ਪਾਹਿ ॥
रे मन बिनु हरि जह रचहु तह तह बंधन पाहि ॥

हे मनः- भगवन्तं विना यत्किमपि त्वां बद्धं तत् त्वां शृङ्खलाभिः बध्नाति।

ਜਿਹ ਬਿਧਿ ਕਤਹੂ ਨ ਛੂਟੀਐ ਸਾਕਤ ਤੇਊ ਕਮਾਹਿ ॥
जिह बिधि कतहू न छूटीऐ साकत तेऊ कमाहि ॥

अविश्वासः निन्दकः तानि कर्माणि करोति ये तस्य मुक्तिं कदापि न अनुमन्यन्ते।

ਹਉ ਹਉ ਕਰਤੇ ਕਰਮ ਰਤ ਤਾ ਕੋ ਭਾਰੁ ਅਫਾਰ ॥
हउ हउ करते करम रत ता को भारु अफार ॥

अहंकारे स्वार्थे अभिमाने च कर्म कुर्वन्तः संस्कारप्रेमाः दुःसहं भारं वहन्ति।

ਪ੍ਰੀਤਿ ਨਹੀ ਜਉ ਨਾਮ ਸਿਉ ਤਉ ਏਊ ਕਰਮ ਬਿਕਾਰ ॥
प्रीति नही जउ नाम सिउ तउ एऊ करम बिकार ॥

यदा नाम प्रेम न भवति तदा एते संस्काराः भ्रष्टाः भवन्ति।

ਬਾਧੇ ਜਮ ਕੀ ਜੇਵਰੀ ਮੀਠੀ ਮਾਇਆ ਰੰਗ ॥
बाधे जम की जेवरी मीठी माइआ रंग ॥

मृत्योः पाशः मयस्य मधुरस्वादप्रेमिणः बध्नति।

ਭ੍ਰਮ ਕੇ ਮੋਹੇ ਨਹ ਬੁਝਹਿ ਸੋ ਪ੍ਰਭੁ ਸਦਹੂ ਸੰਗ ॥
भ्रम के मोहे नह बुझहि सो प्रभु सदहू संग ॥

संशयमोहिताः ते न अवगच्छन्ति यत् ईश्वरः तेषां सह सर्वदा अस्ति।