अहङ्कारे, स्वार्थे, अभिमाने च पशुः प्रवर्तते; नानक भगवन्तं विना किं कुर्याद् कश्चित् । ||१||
पौरी : १.
एकेश्वर एव सर्वकर्मणां कारणम्।
स्वयं पापानि आर्यकर्माणि च वितरति।
अस्मिन् युगे यथा भगवता आसक्ताः जनाः ।
यद् भगवता स्वयं ददाति तत् ते लभन्ते।
तस्य सीमां कोऽपि न जानाति।
यत्किमपि करोति, तत् सम्भवति।
एकस्मात् समस्तं विश्वविस्तारं निर्गतम् ।
हे नानक, स एव अस्माकं त्राणकृपा। ||८||
सलोक् : १.
पुरुषः स्त्रीषु लीलासुखेषु च लीनः तिष्ठति; तस्य रागस्य कोलाहलः कुसुमस्य रञ्जकः इव अस्ति, यः शीघ्रमेव क्षीणः भवति।
हे नानक, ईश्वरस्य अभयारण्यम् अन्वेष्टुम्, तव स्वार्थः, अभिमानः च अपहृतः भविष्यति। ||१||
पौरी : १.
हे मनः- भगवन्तं विना यत्किमपि त्वां बद्धं तत् त्वां शृङ्खलाभिः बध्नाति।
अविश्वासः निन्दकः तानि कर्माणि करोति ये तस्य मुक्तिं कदापि न अनुमन्यन्ते।
अहंकारे स्वार्थे अभिमाने च कर्म कुर्वन्तः संस्कारप्रेमाः दुःसहं भारं वहन्ति।
यदा नाम प्रेम न भवति तदा एते संस्काराः भ्रष्टाः भवन्ति।
मृत्योः पाशः मयस्य मधुरस्वादप्रेमिणः बध्नति।
संशयमोहिताः ते न अवगच्छन्ति यत् ईश्वरः तेषां सह सर्वदा अस्ति।