बावन अखरी

(पुटः: 7)


ਲੇਖੈ ਗਣਤ ਨ ਛੂਟੀਐ ਕਾਚੀ ਭੀਤਿ ਨ ਸੁਧਿ ॥
लेखै गणत न छूटीऐ काची भीति न सुधि ॥

यदा तेषां लेखान् आह्वयते तदा ते न मुक्ताः भविष्यन्ति; तेषां पङ्कभित्तिः शुद्धं प्रक्षालितुं न शक्यते।

ਜਿਸਹਿ ਬੁਝਾਏ ਨਾਨਕਾ ਤਿਹ ਗੁਰਮੁਖਿ ਨਿਰਮਲ ਬੁਧਿ ॥੯॥
जिसहि बुझाए नानका तिह गुरमुखि निरमल बुधि ॥९॥

अवगन्तुं कृतं - नानक, स गुरमुखः अमलबोधं लभते। ||९||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਟੂਟੇ ਬੰਧਨ ਜਾਸੁ ਕੇ ਹੋਆ ਸਾਧੂ ਸੰਗੁ ॥
टूटे बंधन जासु के होआ साधू संगु ॥

यस्य बन्धनानि छिन्नानि सन्ति सः पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः भवति।

ਜੋ ਰਾਤੇ ਰੰਗ ਏਕ ਕੈ ਨਾਨਕ ਗੂੜਾ ਰੰਗੁ ॥੧॥
जो राते रंग एक कै नानक गूड़ा रंगु ॥१॥

एकेश्वरस्य प्रेम्णा ओतप्रोताः नानक तस्य प्रेमस्य गहनं स्थायिवर्णं गृह्णन्ति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਰਾਰਾ ਰੰਗਹੁ ਇਆ ਮਨੁ ਅਪਨਾ ॥
रारा रंगहु इआ मनु अपना ॥

रररा - भगवतः प्रेम्णः वर्णेन भवतः हृदयं रञ्जयतु।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਹੁ ਜਪੁ ਰਸਨਾ ॥
हरि हरि नामु जपहु जपु रसना ॥

भगवतः नाम हर हर - जिह्वाया जप ।

ਰੇ ਰੇ ਦਰਗਹ ਕਹੈ ਨ ਕੋਊ ॥
रे रे दरगह कहै न कोऊ ॥

भगवतः प्राङ्गणे कश्चित् त्वां परुषं न वदेत् ।

ਆਉ ਬੈਠੁ ਆਦਰੁ ਸੁਭ ਦੇਊ ॥
आउ बैठु आदरु सुभ देऊ ॥

सर्वे त्वां स्वागतं करिष्यन्ति, "आगच्छ, उपविशतु" इति।

ਉਆ ਮਹਲੀ ਪਾਵਹਿ ਤੂ ਬਾਸਾ ॥
उआ महली पावहि तू बासा ॥

तस्मिन् भगवतः सान्निध्यभवने गृहं प्राप्स्यसि ।

ਜਨਮ ਮਰਨ ਨਹ ਹੋਇ ਬਿਨਾਸਾ ॥
जनम मरन नह होइ बिनासा ॥

न तत्र जन्म मृत्युः, नाशः वा विद्यते।

ਮਸਤਕਿ ਕਰਮੁ ਲਿਖਿਓ ਧੁਰਿ ਜਾ ਕੈ ॥
मसतकि करमु लिखिओ धुरि जा कै ॥

यस्य ललाटे एतादृशं कर्म लिखितम् अस्ति,

ਹਰਿ ਸੰਪੈ ਨਾਨਕ ਘਰਿ ਤਾ ਕੈ ॥੧੦॥
हरि संपै नानक घरि ता कै ॥१०॥

हे नानक भगवतः धनं गृहे अस्ति। ||१०||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਲਾਲਚ ਝੂਠ ਬਿਕਾਰ ਮੋਹ ਬਿਆਪਤ ਮੂੜੇ ਅੰਧ ॥
लालच झूठ बिकार मोह बिआपत मूड़े अंध ॥

लोभः, मिथ्या, भ्रष्टा, भावनात्मकः आसक्तिः च अन्धान् मूर्खान् च उलझन्ति।

ਲਾਗਿ ਪਰੇ ਦੁਰਗੰਧ ਸਿਉ ਨਾਨਕ ਮਾਇਆ ਬੰਧ ॥੧॥
लागि परे दुरगंध सिउ नानक माइआ बंध ॥१॥

माया बद्धो नानक दुर्गन्धस्तेषु लसति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਲਲਾ ਲਪਟਿ ਬਿਖੈ ਰਸ ਰਾਤੇ ॥
लला लपटि बिखै रस राते ॥

लल्लाः - जनाः भ्रष्टसुखप्रेमेण उलझन्ति;

ਅਹੰਬੁਧਿ ਮਾਇਆ ਮਦ ਮਾਤੇ ॥
अहंबुधि माइआ मद माते ॥

अहङ्कारबुद्धिमद्येन मत्ताः माया च |