यदा तेषां लेखान् आह्वयते तदा ते न मुक्ताः भविष्यन्ति; तेषां पङ्कभित्तिः शुद्धं प्रक्षालितुं न शक्यते।
अवगन्तुं कृतं - नानक, स गुरमुखः अमलबोधं लभते। ||९||
सलोक् : १.
यस्य बन्धनानि छिन्नानि सन्ति सः पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः भवति।
एकेश्वरस्य प्रेम्णा ओतप्रोताः नानक तस्य प्रेमस्य गहनं स्थायिवर्णं गृह्णन्ति। ||१||
पौरी : १.
रररा - भगवतः प्रेम्णः वर्णेन भवतः हृदयं रञ्जयतु।
भगवतः नाम हर हर - जिह्वाया जप ।
भगवतः प्राङ्गणे कश्चित् त्वां परुषं न वदेत् ।
सर्वे त्वां स्वागतं करिष्यन्ति, "आगच्छ, उपविशतु" इति।
तस्मिन् भगवतः सान्निध्यभवने गृहं प्राप्स्यसि ।
न तत्र जन्म मृत्युः, नाशः वा विद्यते।
यस्य ललाटे एतादृशं कर्म लिखितम् अस्ति,
हे नानक भगवतः धनं गृहे अस्ति। ||१०||
सलोक् : १.
लोभः, मिथ्या, भ्रष्टा, भावनात्मकः आसक्तिः च अन्धान् मूर्खान् च उलझन्ति।
माया बद्धो नानक दुर्गन्धस्तेषु लसति। ||१||
पौरी : १.
लल्लाः - जनाः भ्रष्टसुखप्रेमेण उलझन्ति;
अहङ्कारबुद्धिमद्येन मत्ताः माया च |