अस्मिन् मायां जायते म्रियन्ते च ।
जनाः भगवतः आज्ञायाः हुकमस्य अनुसारं कार्यं कुर्वन्ति।
न कश्चित् सिद्धः, न कश्चित् असिद्धः।
न कश्चित् ज्ञानी, न कश्चित् मूर्खः।
यत्र यत्र भगवता कञ्चित् नियोजयति तत्र नियोजितः भवति।
नानक नः प्रभुः गुरुः सदा विरक्तः अस्ति। ||११||
सलोक् : १.
मम प्रिय ईश्वरः, जगतः पालकः, जगतः स्वामी, गहनः, गहनः, अगाधः च अस्ति।
तस्य सदृशः अन्यः नास्ति; हे नानक, सः चिन्ता न करोति। ||१||
पौरी : १.
लल्लाः - तस्य समः कोऽपि नास्ति ।
स एव एकः; अन्यः कदापि न भविष्यति।
सः इदानीं, सः आसीत्, सः सर्वदा भविष्यति।
तस्य सीमां कदापि कश्चित् न प्राप्नोत्।
पिपीलिकायां गजे च सः सर्वथा व्याप्तः अस्ति।
भगवान् आदिभूतः सर्वत्र सर्वैः ज्ञायते।
स यस्मै भगवता स्वप्रेम दत्ता
- हे नानक, सः गुरमुखः भगवतः नाम हर, हर इति जपति। ||१२||
सलोक् : १.
यः भगवतः उदात्ततत्त्वस्य रसं जानाति, सः सहजतया भगवतः प्रेम्णः आनन्दं लभते।