बावन अखरी

(पुटः: 8)


ਇਆ ਮਾਇਆ ਮਹਿ ਜਨਮਹਿ ਮਰਨਾ ॥
इआ माइआ महि जनमहि मरना ॥

अस्मिन् मायां जायते म्रियन्ते च ।

ਜਿਉ ਜਿਉ ਹੁਕਮੁ ਤਿਵੈ ਤਿਉ ਕਰਨਾ ॥
जिउ जिउ हुकमु तिवै तिउ करना ॥

जनाः भगवतः आज्ञायाः हुकमस्य अनुसारं कार्यं कुर्वन्ति।

ਕੋਊ ਊਨ ਨ ਕੋਊ ਪੂਰਾ ॥
कोऊ ऊन न कोऊ पूरा ॥

न कश्चित् सिद्धः, न कश्चित् असिद्धः।

ਕੋਊ ਸੁਘਰੁ ਨ ਕੋਊ ਮੂਰਾ ॥
कोऊ सुघरु न कोऊ मूरा ॥

न कश्चित् ज्ञानी, न कश्चित् मूर्खः।

ਜਿਤੁ ਜਿਤੁ ਲਾਵਹੁ ਤਿਤੁ ਤਿਤੁ ਲਗਨਾ ॥
जितु जितु लावहु तितु तितु लगना ॥

यत्र यत्र भगवता कञ्चित् नियोजयति तत्र नियोजितः भवति।

ਨਾਨਕ ਠਾਕੁਰ ਸਦਾ ਅਲਿਪਨਾ ॥੧੧॥
नानक ठाकुर सदा अलिपना ॥११॥

नानक नः प्रभुः गुरुः सदा विरक्तः अस्ति। ||११||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਲਾਲ ਗੁਪਾਲ ਗੋਬਿੰਦ ਪ੍ਰਭ ਗਹਿਰ ਗੰਭੀਰ ਅਥਾਹ ॥
लाल गुपाल गोबिंद प्रभ गहिर गंभीर अथाह ॥

मम प्रिय ईश्वरः, जगतः पालकः, जगतः स्वामी, गहनः, गहनः, अगाधः च अस्ति।

ਦੂਸਰ ਨਾਹੀ ਅਵਰ ਕੋ ਨਾਨਕ ਬੇਪਰਵਾਹ ॥੧॥
दूसर नाही अवर को नानक बेपरवाह ॥१॥

तस्य सदृशः अन्यः नास्ति; हे नानक, सः चिन्ता न करोति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਲਲਾ ਤਾ ਕੈ ਲਵੈ ਨ ਕੋਊ ॥
लला ता कै लवै न कोऊ ॥

लल्लाः - तस्य समः कोऽपि नास्ति ।

ਏਕਹਿ ਆਪਿ ਅਵਰ ਨਹ ਹੋਊ ॥
एकहि आपि अवर नह होऊ ॥

स एव एकः; अन्यः कदापि न भविष्यति।

ਹੋਵਨਹਾਰੁ ਹੋਤ ਸਦ ਆਇਆ ॥
होवनहारु होत सद आइआ ॥

सः इदानीं, सः आसीत्, सः सर्वदा भविष्यति।

ਉਆ ਕਾ ਅੰਤੁ ਨ ਕਾਹੂ ਪਾਇਆ ॥
उआ का अंतु न काहू पाइआ ॥

तस्य सीमां कदापि कश्चित् न प्राप्नोत्।

ਕੀਟ ਹਸਤਿ ਮਹਿ ਪੂਰ ਸਮਾਨੇ ॥
कीट हसति महि पूर समाने ॥

पिपीलिकायां गजे च सः सर्वथा व्याप्तः अस्ति।

ਪ੍ਰਗਟ ਪੁਰਖ ਸਭ ਠਾਊ ਜਾਨੇ ॥
प्रगट पुरख सभ ठाऊ जाने ॥

भगवान् आदिभूतः सर्वत्र सर्वैः ज्ञायते।

ਜਾ ਕਉ ਦੀਨੋ ਹਰਿ ਰਸੁ ਅਪਨਾ ॥
जा कउ दीनो हरि रसु अपना ॥

स यस्मै भगवता स्वप्रेम दत्ता

ਨਾਨਕ ਗੁਰਮੁਖਿ ਹਰਿ ਹਰਿ ਤਿਹ ਜਪਨਾ ॥੧੨॥
नानक गुरमुखि हरि हरि तिह जपना ॥१२॥

- हे नानक, सः गुरमुखः भगवतः नाम हर, हर इति जपति। ||१२||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਆਤਮ ਰਸੁ ਜਿਹ ਜਾਨਿਆ ਹਰਿ ਰੰਗ ਸਹਜੇ ਮਾਣੁ ॥
आतम रसु जिह जानिआ हरि रंग सहजे माणु ॥

यः भगवतः उदात्ततत्त्वस्य रसं जानाति, सः सहजतया भगवतः प्रेम्णः आनन्दं लभते।