बावन अखरी

(पुटः: 9)


ਨਾਨਕ ਧਨਿ ਧਨਿ ਧੰਨਿ ਜਨ ਆਏ ਤੇ ਪਰਵਾਣੁ ॥੧॥
नानक धनि धनि धंनि जन आए ते परवाणु ॥१॥

हे नानक धन्याः धन्याः धन्याः भगवतः विनयसेवकाः; तेषां जगति आगमनं कियत् सौभाग्यम् अस्ति! ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਇਆ ਸਫਲ ਤਾਹੂ ਕੋ ਗਨੀਐ ॥
आइआ सफल ताहू को गनीऐ ॥

कथं फलप्रदं लोके आगमनं, तेषां

ਜਾਸੁ ਰਸਨ ਹਰਿ ਹਰਿ ਜਸੁ ਭਨੀਐ ॥
जासु रसन हरि हरि जसु भनीऐ ॥

यस्य जिह्वा भगवन्नामस्तुतिं हर हर हर।

ਆਇ ਬਸਹਿ ਸਾਧੂ ਕੈ ਸੰਗੇ ॥
आइ बसहि साधू कै संगे ॥

ते पवित्रसङ्घस्य साधसंगतस्य सह आगत्य निवसन्ति;

ਅਨਦਿਨੁ ਨਾਮੁ ਧਿਆਵਹਿ ਰੰਗੇ ॥
अनदिनु नामु धिआवहि रंगे ॥

रात्रौ दिवा च प्रेम्णा नाम ध्यायन्ति।

ਆਵਤ ਸੋ ਜਨੁ ਨਾਮਹਿ ਰਾਤਾ ॥
आवत सो जनु नामहि राता ॥

धन्यं तेषां विनयशीलानाम् जन्मः ये नामानुरूपाः सन्ति;

ਜਾ ਕਉ ਦਇਆ ਮਇਆ ਬਿਧਾਤਾ ॥
जा कउ दइआ मइआ बिधाता ॥

भगवान् दैवस्य शिल्पकारः तान् दयां करोति।

ਏਕਹਿ ਆਵਨ ਫਿਰਿ ਜੋਨਿ ਨ ਆਇਆ ॥
एकहि आवन फिरि जोनि न आइआ ॥

सकृदेव जायन्ते - पुनर्जन्म न भविष्यन्ति।

ਨਾਨਕ ਹਰਿ ਕੈ ਦਰਸਿ ਸਮਾਇਆ ॥੧੩॥
नानक हरि कै दरसि समाइआ ॥१३॥

भगवतः दर्शने भगवद्दर्शने लीनास्ते नानक। ||१३||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਯਾਸੁ ਜਪਤ ਮਨਿ ਹੋਇ ਅਨੰਦੁ ਬਿਨਸੈ ਦੂਜਾ ਭਾਉ ॥
यासु जपत मनि होइ अनंदु बिनसै दूजा भाउ ॥

जपन् मनः आनन्देन पूरितः भवति; द्वन्द्वप्रेम निवर्तते दुःखदुःखकामानि च शाम्यन्ति।

ਦੂਖ ਦਰਦ ਤ੍ਰਿਸਨਾ ਬੁਝੈ ਨਾਨਕ ਨਾਮਿ ਸਮਾਉ ॥੧॥
दूख दरद त्रिसना बुझै नानक नामि समाउ ॥१॥

नानक मग्नं नाम भगवतः नामे । ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਯਯਾ ਜਾਰਉ ਦੁਰਮਤਿ ਦੋਊ ॥
यया जारउ दुरमति दोऊ ॥

यय्यः - द्वन्द्वं दुरात्म्यं च दहतु।

ਤਿਸਹਿ ਤਿਆਗਿ ਸੁਖ ਸਹਜੇ ਸੋਊ ॥
तिसहि तिआगि सुख सहजे सोऊ ॥

तान् त्यक्त्वा, सहजशान्तिं शान्तिं च निद्रातु।

ਯਯਾ ਜਾਇ ਪਰਹੁ ਸੰਤ ਸਰਨਾ ॥
यया जाइ परहु संत सरना ॥

यया: गच्छ, सन्तानाम् अभयारण्यम् अन्वेष्यताम्;

ਜਿਹ ਆਸਰ ਇਆ ਭਵਜਲੁ ਤਰਨਾ ॥
जिह आसर इआ भवजलु तरना ॥

तेषां साहाय्येन त्वं भयानकं जगत्-सागरं लङ्घयिष्यसि।

ਯਯਾ ਜਨਮਿ ਨ ਆਵੈ ਸੋਊ ॥
यया जनमि न आवै सोऊ ॥

यया: एकनाम हृदये बुनति यः, .

ਏਕ ਨਾਮ ਲੇ ਮਨਹਿ ਪਰੋਊ ॥
एक नाम ले मनहि परोऊ ॥

न पुनः प्रसवः करणीयः।