हे नानक धन्याः धन्याः धन्याः भगवतः विनयसेवकाः; तेषां जगति आगमनं कियत् सौभाग्यम् अस्ति! ||१||
पौरी : १.
कथं फलप्रदं लोके आगमनं, तेषां
यस्य जिह्वा भगवन्नामस्तुतिं हर हर हर।
ते पवित्रसङ्घस्य साधसंगतस्य सह आगत्य निवसन्ति;
रात्रौ दिवा च प्रेम्णा नाम ध्यायन्ति।
धन्यं तेषां विनयशीलानाम् जन्मः ये नामानुरूपाः सन्ति;
भगवान् दैवस्य शिल्पकारः तान् दयां करोति।
सकृदेव जायन्ते - पुनर्जन्म न भविष्यन्ति।
भगवतः दर्शने भगवद्दर्शने लीनास्ते नानक। ||१३||
सलोक् : १.
जपन् मनः आनन्देन पूरितः भवति; द्वन्द्वप्रेम निवर्तते दुःखदुःखकामानि च शाम्यन्ति।
नानक मग्नं नाम भगवतः नामे । ||१||
पौरी : १.
यय्यः - द्वन्द्वं दुरात्म्यं च दहतु।
तान् त्यक्त्वा, सहजशान्तिं शान्तिं च निद्रातु।
यया: गच्छ, सन्तानाम् अभयारण्यम् अन्वेष्यताम्;
तेषां साहाय्येन त्वं भयानकं जगत्-सागरं लङ्घयिष्यसि।
यया: एकनाम हृदये बुनति यः, .
न पुनः प्रसवः करणीयः।