सः आध्यात्मिकप्रज्ञां ध्यानं, पवित्रतीर्थयात्रां, संस्कारशुद्धिस्नानं च कर्तुं शक्नोति।
सः स्वस्य भोजनं पचति, अन्यस्य कदापि न स्पृशति; सः संन्यासी इव प्रान्तरे वसति।
यदि तु भगवन्नामप्रेमं हृदये न निक्षिपति।
तदा सः यत् किमपि करोति तत् सर्वं क्षणिकम् अस्ति।
अस्पृश्यः परीयः अपि तस्मात् श्रेष्ठः,
नानक यदि तस्य मनसि तिष्ठति जगत्पतिः। ||१६||
सलोक् : १.
चतुष्कोणेषु दशदिशेषु च परिभ्रमति स्वकर्मनिर्देशानुसारम्।
सुखदुःखं मोक्षं पुनर्जन्मं च नानक पूर्वनिर्धारितं दैवम् आगच्छन्तु। ||१||
पौरी : १.
कक्कः - स एव प्रजापतिः कारणहेतुः ।
तस्य पूर्वनिर्धारितं योजनां कोऽपि मेटयितुं न शक्नोति।
द्वितीयवारं किमपि कर्तुं न शक्यते।
प्रजापतिः प्रभुः त्रुटिं न करोति।
केभ्यः सः एव मार्गं दर्शयति।
परेषां च प्रान्तरे दुःखदं भ्रमति।
सः स्वयमेव स्वस्य क्रीडां गतिं कृतवान्।
यद्यददाति नानक तदेव वयं प्राप्नुमः | ||१७||
सलोक् : १.
जनाः खादन्ति, उपभोगं कुर्वन्ति, रमन्ते च, परन्तु भगवतः गोदामाः कदापि न क्षीणाः भवन्ति ।