बावन अखरी

(पुटः: 11)


ਙਿਆਨ ਧਿਆਨ ਤੀਰਥ ਇਸਨਾਨੀ ॥
ङिआन धिआन तीरथ इसनानी ॥

सः आध्यात्मिकप्रज्ञां ध्यानं, पवित्रतीर्थयात्रां, संस्कारशुद्धिस्नानं च कर्तुं शक्नोति।

ਸੋਮਪਾਕ ਅਪਰਸ ਉਦਿਆਨੀ ॥
सोमपाक अपरस उदिआनी ॥

सः स्वस्य भोजनं पचति, अन्यस्य कदापि न स्पृशति; सः संन्यासी इव प्रान्तरे वसति।

ਰਾਮ ਨਾਮ ਸੰਗਿ ਮਨਿ ਨਹੀ ਹੇਤਾ ॥
राम नाम संगि मनि नही हेता ॥

यदि तु भगवन्नामप्रेमं हृदये न निक्षिपति।

ਜੋ ਕਛੁ ਕੀਨੋ ਸੋਊ ਅਨੇਤਾ ॥
जो कछु कीनो सोऊ अनेता ॥

तदा सः यत् किमपि करोति तत् सर्वं क्षणिकम् अस्ति।

ਉਆ ਤੇ ਊਤਮੁ ਗਨਉ ਚੰਡਾਲਾ ॥
उआ ते ऊतमु गनउ चंडाला ॥

अस्पृश्यः परीयः अपि तस्मात् श्रेष्ठः,

ਨਾਨਕ ਜਿਹ ਮਨਿ ਬਸਹਿ ਗੁਪਾਲਾ ॥੧੬॥
नानक जिह मनि बसहि गुपाला ॥१६॥

नानक यदि तस्य मनसि तिष्ठति जगत्पतिः। ||१६||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਕੁੰਟ ਚਾਰਿ ਦਹ ਦਿਸਿ ਭ੍ਰਮੇ ਕਰਮ ਕਿਰਤਿ ਕੀ ਰੇਖ ॥
कुंट चारि दह दिसि भ्रमे करम किरति की रेख ॥

चतुष्कोणेषु दशदिशेषु च परिभ्रमति स्वकर्मनिर्देशानुसारम्।

ਸੂਖ ਦੂਖ ਮੁਕਤਿ ਜੋਨਿ ਨਾਨਕ ਲਿਖਿਓ ਲੇਖ ॥੧॥
सूख दूख मुकति जोनि नानक लिखिओ लेख ॥१॥

सुखदुःखं मोक्षं पुनर्जन्मं च नानक पूर्वनिर्धारितं दैवम् आगच्छन्तु। ||१||

ਪਵੜੀ ॥
पवड़ी ॥

पौरी : १.

ਕਕਾ ਕਾਰਨ ਕਰਤਾ ਸੋਊ ॥
कका कारन करता सोऊ ॥

कक्कः - स एव प्रजापतिः कारणहेतुः ।

ਲਿਖਿਓ ਲੇਖੁ ਨ ਮੇਟਤ ਕੋਊ ॥
लिखिओ लेखु न मेटत कोऊ ॥

तस्य पूर्वनिर्धारितं योजनां कोऽपि मेटयितुं न शक्नोति।

ਨਹੀ ਹੋਤ ਕਛੁ ਦੋਊ ਬਾਰਾ ॥
नही होत कछु दोऊ बारा ॥

द्वितीयवारं किमपि कर्तुं न शक्यते।

ਕਰਨੈਹਾਰੁ ਨ ਭੂਲਨਹਾਰਾ ॥
करनैहारु न भूलनहारा ॥

प्रजापतिः प्रभुः त्रुटिं न करोति।

ਕਾਹੂ ਪੰਥੁ ਦਿਖਾਰੈ ਆਪੈ ॥
काहू पंथु दिखारै आपै ॥

केभ्यः सः एव मार्गं दर्शयति।

ਕਾਹੂ ਉਦਿਆਨ ਭ੍ਰਮਤ ਪਛੁਤਾਪੈ ॥
काहू उदिआन भ्रमत पछुतापै ॥

परेषां च प्रान्तरे दुःखदं भ्रमति।

ਆਪਨ ਖੇਲੁ ਆਪ ਹੀ ਕੀਨੋ ॥
आपन खेलु आप ही कीनो ॥

सः स्वयमेव स्वस्य क्रीडां गतिं कृतवान्।

ਜੋ ਜੋ ਦੀਨੋ ਸੁ ਨਾਨਕ ਲੀਨੋ ॥੧੭॥
जो जो दीनो सु नानक लीनो ॥१७॥

यद्यददाति नानक तदेव वयं प्राप्नुमः | ||१७||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਖਾਤ ਖਰਚਤ ਬਿਲਛਤ ਰਹੇ ਟੂਟਿ ਨ ਜਾਹਿ ਭੰਡਾਰ ॥
खात खरचत बिलछत रहे टूटि न जाहि भंडार ॥

जनाः खादन्ति, उपभोगं कुर्वन्ति, रमन्ते च, परन्तु भगवतः गोदामाः कदापि न क्षीणाः भवन्ति ।