एतावन्तः भगवतः नाम जपन्ति हरः हरः; हे नानक, ते गणयितुं न शक्यन्ते। ||१||
पौरी : १.
खाखः - सर्वशक्तिमान् भगवतः किमपि अभावः नास्ति;
यत्किमपि दातव्यं तत् ददाति एव - कश्चित् यत्र इच्छति तत्र गच्छतु।
नाम धनं भगवतः नाम, व्ययस्य निधिः; तस्य भक्तानां राजधानी अस्ति ।
सहिष्णुतायाः, विनयस्य, आनन्दस्य, सहजविश्वासस्य च सह ते उत्कृष्टतायाः निधिं भगवन्तं ध्यायन्ति एव ।
येषु भगवान् दयां करोति ते सुखेन क्रीडन्ति, प्रफुल्लन्ते च।
येषां गृहेषु भगवन्नामधनं भवति ते सदा धनिनः सुन्दराः च भवन्ति।
ये भगवतः प्रसादकटाक्षेण धन्याः सन्ति ते न यातनाम्, न दुःखं, न दण्डं प्राप्नुवन्ति।
ये नानक ईश्वरप्रीताः सम्यक् सफलाः भवन्ति। ||१८||
सलोक् : १.
पश्यन्तु, मनसि गणितं षड्यन्त्रं च कृत्वा अपि जनाः अन्ते अवश्यमेव प्रस्थायन्ते।
क्षणिकवस्तूनाम् आशाः इच्छाः च गुरमुखस्य कृते मेट्यन्ते; नानके नाम एव सत्यारोग्यं जनयति। ||१||
पौरी : १.
गग्गः - एकैकेन निःश्वासेन विश्वेश्वरस्य गौरवपूर्णस्तुतिं जपत; तं ध्याय सदा।
कथं त्वं शरीरे अवलम्बितुं शक्नोषि ? मा विलम्बं कुरु सखे;
न किमपि मृत्युमार्गे स्थातुं शक्यते - न बाल्ये, न यौवने, न च जरा।
स कालः न ज्ञायते, यदा मृत्युपाशः आगत्य भवतः उपरि पतति।
पश्यतु, अध्यात्मविदः अपि ध्यायन्तः चतुराः अपि अस्मिन् स्थाने न तिष्ठन्ति इति।
केवलं मूर्खः एव तत् लसति, यत् अन्ये सर्वे त्यक्त्वा त्यक्तवन्तः ।