बावन अखरी

(पुटः: 12)


ਹਰਿ ਹਰਿ ਜਪਤ ਅਨੇਕ ਜਨ ਨਾਨਕ ਨਾਹਿ ਸੁਮਾਰ ॥੧॥
हरि हरि जपत अनेक जन नानक नाहि सुमार ॥१॥

एतावन्तः भगवतः नाम जपन्ति हरः हरः; हे नानक, ते गणयितुं न शक्यन्ते। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਖਖਾ ਖੂਨਾ ਕਛੁ ਨਹੀ ਤਿਸੁ ਸੰਮ੍ਰਥ ਕੈ ਪਾਹਿ ॥
खखा खूना कछु नही तिसु संम्रथ कै पाहि ॥

खाखः - सर्वशक्तिमान् भगवतः किमपि अभावः नास्ति;

ਜੋ ਦੇਨਾ ਸੋ ਦੇ ਰਹਿਓ ਭਾਵੈ ਤਹ ਤਹ ਜਾਹਿ ॥
जो देना सो दे रहिओ भावै तह तह जाहि ॥

यत्किमपि दातव्यं तत् ददाति एव - कश्चित् यत्र इच्छति तत्र गच्छतु।

ਖਰਚੁ ਖਜਾਨਾ ਨਾਮ ਧਨੁ ਇਆ ਭਗਤਨ ਕੀ ਰਾਸਿ ॥
खरचु खजाना नाम धनु इआ भगतन की रासि ॥

नाम धनं भगवतः नाम, व्ययस्य निधिः; तस्य भक्तानां राजधानी अस्ति ।

ਖਿਮਾ ਗਰੀਬੀ ਅਨਦ ਸਹਜ ਜਪਤ ਰਹਹਿ ਗੁਣਤਾਸ ॥
खिमा गरीबी अनद सहज जपत रहहि गुणतास ॥

सहिष्णुतायाः, विनयस्य, आनन्दस्य, सहजविश्वासस्य च सह ते उत्कृष्टतायाः निधिं भगवन्तं ध्यायन्ति एव ।

ਖੇਲਹਿ ਬਿਗਸਹਿ ਅਨਦ ਸਿਉ ਜਾ ਕਉ ਹੋਤ ਕ੍ਰਿਪਾਲ ॥
खेलहि बिगसहि अनद सिउ जा कउ होत क्रिपाल ॥

येषु भगवान् दयां करोति ते सुखेन क्रीडन्ति, प्रफुल्लन्ते च।

ਸਦੀਵ ਗਨੀਵ ਸੁਹਾਵਨੇ ਰਾਮ ਨਾਮ ਗ੍ਰਿਹਿ ਮਾਲ ॥
सदीव गनीव सुहावने राम नाम ग्रिहि माल ॥

येषां गृहेषु भगवन्नामधनं भवति ते सदा धनिनः सुन्दराः च भवन्ति।

ਖੇਦੁ ਨ ਦੂਖੁ ਨ ਡਾਨੁ ਤਿਹ ਜਾ ਕਉ ਨਦਰਿ ਕਰੀ ॥
खेदु न दूखु न डानु तिह जा कउ नदरि करी ॥

ये भगवतः प्रसादकटाक्षेण धन्याः सन्ति ते न यातनाम्, न दुःखं, न दण्डं प्राप्नुवन्ति।

ਨਾਨਕ ਜੋ ਪ੍ਰਭ ਭਾਣਿਆ ਪੂਰੀ ਤਿਨਾ ਪਰੀ ॥੧੮॥
नानक जो प्रभ भाणिआ पूरी तिना परी ॥१८॥

ये नानक ईश्वरप्रीताः सम्यक् सफलाः भवन्ति। ||१८||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਗਨਿ ਮਿਨਿ ਦੇਖਹੁ ਮਨੈ ਮਾਹਿ ਸਰਪਰ ਚਲਨੋ ਲੋਗ ॥
गनि मिनि देखहु मनै माहि सरपर चलनो लोग ॥

पश्यन्तु, मनसि गणितं षड्यन्त्रं च कृत्वा अपि जनाः अन्ते अवश्यमेव प्रस्थायन्ते।

ਆਸ ਅਨਿਤ ਗੁਰਮੁਖਿ ਮਿਟੈ ਨਾਨਕ ਨਾਮ ਅਰੋਗ ॥੧॥
आस अनित गुरमुखि मिटै नानक नाम अरोग ॥१॥

क्षणिकवस्तूनाम् आशाः इच्छाः च गुरमुखस्य कृते मेट्यन्ते; नानके नाम एव सत्यारोग्यं जनयति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਗਗਾ ਗੋਬਿਦ ਗੁਣ ਰਵਹੁ ਸਾਸਿ ਸਾਸਿ ਜਪਿ ਨੀਤ ॥
गगा गोबिद गुण रवहु सासि सासि जपि नीत ॥

गग्गः - एकैकेन निःश्वासेन विश्वेश्वरस्य गौरवपूर्णस्तुतिं जपत; तं ध्याय सदा।

ਕਹਾ ਬਿਸਾਸਾ ਦੇਹ ਕਾ ਬਿਲਮ ਨ ਕਰਿਹੋ ਮੀਤ ॥
कहा बिसासा देह का बिलम न करिहो मीत ॥

कथं त्वं शरीरे अवलम्बितुं शक्नोषि ? मा विलम्बं कुरु सखे;

ਨਹ ਬਾਰਿਕ ਨਹ ਜੋਬਨੈ ਨਹ ਬਿਰਧੀ ਕਛੁ ਬੰਧੁ ॥
नह बारिक नह जोबनै नह बिरधी कछु बंधु ॥

न किमपि मृत्युमार्गे स्थातुं शक्यते - न बाल्ये, न यौवने, न च जरा।

ਓਹ ਬੇਰਾ ਨਹ ਬੂਝੀਐ ਜਉ ਆਇ ਪਰੈ ਜਮ ਫੰਧੁ ॥
ओह बेरा नह बूझीऐ जउ आइ परै जम फंधु ॥

स कालः न ज्ञायते, यदा मृत्युपाशः आगत्य भवतः उपरि पतति।

ਗਿਆਨੀ ਧਿਆਨੀ ਚਤੁਰ ਪੇਖਿ ਰਹਨੁ ਨਹੀ ਇਹ ਠਾਇ ॥
गिआनी धिआनी चतुर पेखि रहनु नही इह ठाइ ॥

पश्यतु, अध्यात्मविदः अपि ध्यायन्तः चतुराः अपि अस्मिन् स्थाने न तिष्ठन्ति इति।

ਛਾਡਿ ਛਾਡਿ ਸਗਲੀ ਗਈ ਮੂੜ ਤਹਾ ਲਪਟਾਹਿ ॥
छाडि छाडि सगली गई मूड़ तहा लपटाहि ॥

केवलं मूर्खः एव तत् लसति, यत् अन्ये सर्वे त्यक्त्वा त्यक्तवन्तः ।