गुरुप्रसादेन यस्य ललाटे एतादृशं शुभं दैवं लिखितं भवति सः ध्यानेन भगवन्तं स्मरति।
धन्यं फलप्रदं च ये प्रिया भगवन्तं पतिं लभन्ते। ||१९||
सलोक् : १.
मया सर्वे शास्त्राणि वेदानि च अन्वेषितानि, ते एतदतिरिक्तं किमपि न वदन्ति।
"आदौ युगेषु इदानीं नित्यं च नानक एकेश्वरः एव विद्यते।" ||१||
पौरी : १.
घाघः - एतत् मनसि स्थापयतु यत् भगवन्तं विना अन्यः कोऽपि नास्ति।
कदापि नासीत्, न भविष्यति। सः सर्वत्र व्याप्तः अस्ति।
तस्मिन् लीनः भविष्यसि यदि तस्य अभयारण्यमागच्छसि।
अस्मिन् कलियुगस्य कृष्णयुगे केवलं नाम भगवतः नाम एव भवतः वास्तविकं प्रयोजनं भविष्यति ।
एतावन्तः जनाः निरन्तरं कार्यं कुर्वन्ति, दासाः च भवन्ति, परन्तु ते अन्ते पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगच्छन्ति।
भक्तिपूजां विना कथं स्थिरतां प्राप्नुयुः ।
ते एव परमं तत्त्वम् आस्वादयन्ति, अम्ब्रोसीयामृते च पिबन्ति,
यस्मै भगवान् गुरुः प्रयच्छति नानक। ||२०||
सलोक् : १.
सः सर्वान् दिवसान् प्राणान् च गणयित्वा जनानां दैवेषु स्थापितवान्; न किञ्चित् किञ्चित् वर्धन्ते न्यूनीभवन्ति वा।
संशयभावनसङ्गेन जीवितुं स्पृहन्ति ये नानक सर्वथा मूर्खाः। ||१||
पौरी : १.
नङ्गः - येषां ईश्वरेण अविश्वासिनः निन्दकाः कृताः तेषां मृत्युः गृह्णाति।
जायन्ते म्रियन्ते च असंख्यावतारं सहन्ते; ते भगवन्तं परमात्मानं न विजानन्ति।