बावन अखरी

(पुटः: 13)


ਗੁਰਪ੍ਰਸਾਦਿ ਸਿਮਰਤ ਰਹੈ ਜਾਹੂ ਮਸਤਕਿ ਭਾਗ ॥
गुरप्रसादि सिमरत रहै जाहू मसतकि भाग ॥

गुरुप्रसादेन यस्य ललाटे एतादृशं शुभं दैवं लिखितं भवति सः ध्यानेन भगवन्तं स्मरति।

ਨਾਨਕ ਆਏ ਸਫਲ ਤੇ ਜਾ ਕਉ ਪ੍ਰਿਅਹਿ ਸੁਹਾਗ ॥੧੯॥
नानक आए सफल ते जा कउ प्रिअहि सुहाग ॥१९॥

धन्यं फलप्रदं च ये प्रिया भगवन्तं पतिं लभन्ते। ||१९||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਘੋਖੇ ਸਾਸਤ੍ਰ ਬੇਦ ਸਭ ਆਨ ਨ ਕਥਤਉ ਕੋਇ ॥
घोखे सासत्र बेद सभ आन न कथतउ कोइ ॥

मया सर्वे शास्त्राणि वेदानि च अन्वेषितानि, ते एतदतिरिक्तं किमपि न वदन्ति।

ਆਦਿ ਜੁਗਾਦੀ ਹੁਣਿ ਹੋਵਤ ਨਾਨਕ ਏਕੈ ਸੋਇ ॥੧॥
आदि जुगादी हुणि होवत नानक एकै सोइ ॥१॥

"आदौ युगेषु इदानीं नित्यं च नानक एकेश्वरः एव विद्यते।" ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਘਘਾ ਘਾਲਹੁ ਮਨਹਿ ਏਹ ਬਿਨੁ ਹਰਿ ਦੂਸਰ ਨਾਹਿ ॥
घघा घालहु मनहि एह बिनु हरि दूसर नाहि ॥

घाघः - एतत् मनसि स्थापयतु यत् भगवन्तं विना अन्यः कोऽपि नास्ति।

ਨਹ ਹੋਆ ਨਹ ਹੋਵਨਾ ਜਤ ਕਤ ਓਹੀ ਸਮਾਹਿ ॥
नह होआ नह होवना जत कत ओही समाहि ॥

कदापि नासीत्, न भविष्यति। सः सर्वत्र व्याप्तः अस्ति।

ਘੂਲਹਿ ਤਉ ਮਨ ਜਉ ਆਵਹਿ ਸਰਨਾ ॥
घूलहि तउ मन जउ आवहि सरना ॥

तस्मिन् लीनः भविष्यसि यदि तस्य अभयारण्यमागच्छसि।

ਨਾਮ ਤਤੁ ਕਲਿ ਮਹਿ ਪੁਨਹਚਰਨਾ ॥
नाम ततु कलि महि पुनहचरना ॥

अस्मिन् कलियुगस्य कृष्णयुगे केवलं नाम भगवतः नाम एव भवतः वास्तविकं प्रयोजनं भविष्यति ।

ਘਾਲਿ ਘਾਲਿ ਅਨਿਕ ਪਛੁਤਾਵਹਿ ॥
घालि घालि अनिक पछुतावहि ॥

एतावन्तः जनाः निरन्तरं कार्यं कुर्वन्ति, दासाः च भवन्ति, परन्तु ते अन्ते पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगच्छन्ति।

ਬਿਨੁ ਹਰਿ ਭਗਤਿ ਕਹਾ ਥਿਤਿ ਪਾਵਹਿ ॥
बिनु हरि भगति कहा थिति पावहि ॥

भक्तिपूजां विना कथं स्थिरतां प्राप्नुयुः ।

ਘੋਲਿ ਮਹਾ ਰਸੁ ਅੰਮ੍ਰਿਤੁ ਤਿਹ ਪੀਆ ॥
घोलि महा रसु अंम्रितु तिह पीआ ॥

ते एव परमं तत्त्वम् आस्वादयन्ति, अम्ब्रोसीयामृते च पिबन्ति,

ਨਾਨਕ ਹਰਿ ਗੁਰਿ ਜਾ ਕਉ ਦੀਆ ॥੨੦॥
नानक हरि गुरि जा कउ दीआ ॥२०॥

यस्मै भगवान् गुरुः प्रयच्छति नानक। ||२०||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਙਣਿ ਘਾਲੇ ਸਭ ਦਿਵਸ ਸਾਸ ਨਹ ਬਢਨ ਘਟਨ ਤਿਲੁ ਸਾਰ ॥
ङणि घाले सभ दिवस सास नह बढन घटन तिलु सार ॥

सः सर्वान् दिवसान् प्राणान् च गणयित्वा जनानां दैवेषु स्थापितवान्; न किञ्चित् किञ्चित् वर्धन्ते न्यूनीभवन्ति वा।

ਜੀਵਨ ਲੋਰਹਿ ਭਰਮ ਮੋਹ ਨਾਨਕ ਤੇਊ ਗਵਾਰ ॥੧॥
जीवन लोरहि भरम मोह नानक तेऊ गवार ॥१॥

संशयभावनसङ्गेन जीवितुं स्पृहन्ति ये नानक सर्वथा मूर्खाः। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਙੰਙਾ ਙ੍ਰਾਸੈ ਕਾਲੁ ਤਿਹ ਜੋ ਸਾਕਤ ਪ੍ਰਭਿ ਕੀਨ ॥
ङंङा ङ्रासै कालु तिह जो साकत प्रभि कीन ॥

नङ्गः - येषां ईश्वरेण अविश्वासिनः निन्दकाः कृताः तेषां मृत्युः गृह्णाति।

ਅਨਿਕ ਜੋਨਿ ਜਨਮਹਿ ਮਰਹਿ ਆਤਮ ਰਾਮੁ ਨ ਚੀਨ ॥
अनिक जोनि जनमहि मरहि आतम रामु न चीन ॥

जायन्ते म्रियन्ते च असंख्यावतारं सहन्ते; ते भगवन्तं परमात्मानं न विजानन्ति।