ते एव आध्यात्मिकं प्रज्ञां ध्यानं च विन्दन्ति,
यं भगवता दयया आशीर्वादं ददाति;
न कश्चित् गणनेन गणनेन च मुक्तः भवति।
मृत्तिकापात्रं अवश्यं भग्नं भविष्यति।
ते एव जीवन्ति ये जीविते भगवन्तं ध्यायन्ति।
आदरणीयाः नानक न गुप्ताः तिष्ठन्ति। ||२१||
सलोक् : १.
तस्य चरणकमलेषु चैतन्यं केन्द्रीकुरु, तव हृदयस्य विपर्यस्तं कमलं प्रफुल्लितं भविष्यति ।
स्वयं जगतेश्वरः साधुशिक्षाद्वारा नानक प्रकटितः भवति। ||१||
पौरी : १.
चाचः - धन्यः धन्यः सः दिवसः,
यदा अहं भगवतः पादपद्मसक्तः अभवम्।
चतुष्टयेषु दशदिशेषु च परिभ्रमन् ।
ईश्वरः मयि स्वस्य दयाम् अकरोत्, ततः अहं तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्तवान्।
शुद्धजीवनशैल्या ध्यानेन च सर्वं द्वन्द्वं निष्कासितम्।
पवित्रसङ्गे साधसंगते मनः निर्मलं भवति।
चिन्ता विस्मृता, एकेश्वर एव च दृश्यते,
अध्यात्मप्रज्ञालेपेन अभिषिक्तनेत्रैः नानक। ||२२||
सलोक् : १.
हृदयं शीतलं शान्तं च मनः शान्तं जपं जपन् जगदीश्वरस्य महिमा स्तुतिं गायति च।