बावन अखरी

(पुटः: 14)


ਙਿਆਨ ਧਿਆਨ ਤਾਹੂ ਕਉ ਆਏ ॥
ङिआन धिआन ताहू कउ आए ॥

ते एव आध्यात्मिकं प्रज्ञां ध्यानं च विन्दन्ति,

ਕਰਿ ਕਿਰਪਾ ਜਿਹ ਆਪਿ ਦਿਵਾਏ ॥
करि किरपा जिह आपि दिवाए ॥

यं भगवता दयया आशीर्वादं ददाति;

ਙਣਤੀ ਙਣੀ ਨਹੀ ਕੋਊ ਛੂਟੈ ॥
ङणती ङणी नही कोऊ छूटै ॥

न कश्चित् गणनेन गणनेन च मुक्तः भवति।

ਕਾਚੀ ਗਾਗਰਿ ਸਰਪਰ ਫੂਟੈ ॥
काची गागरि सरपर फूटै ॥

मृत्तिकापात्रं अवश्यं भग्नं भविष्यति।

ਸੋ ਜੀਵਤ ਜਿਹ ਜੀਵਤ ਜਪਿਆ ॥
सो जीवत जिह जीवत जपिआ ॥

ते एव जीवन्ति ये जीविते भगवन्तं ध्यायन्ति।

ਪ੍ਰਗਟ ਭਏ ਨਾਨਕ ਨਹ ਛਪਿਆ ॥੨੧॥
प्रगट भए नानक नह छपिआ ॥२१॥

आदरणीयाः नानक न गुप्ताः तिष्ठन्ति। ||२१||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਚਿਤਿ ਚਿਤਵਉ ਚਰਣਾਰਬਿੰਦ ਊਧ ਕਵਲ ਬਿਗਸਾਂਤ ॥
चिति चितवउ चरणारबिंद ऊध कवल बिगसांत ॥

तस्य चरणकमलेषु चैतन्यं केन्द्रीकुरु, तव हृदयस्य विपर्यस्तं कमलं प्रफुल्लितं भविष्यति ।

ਪ੍ਰਗਟ ਭਏ ਆਪਹਿ ਗੁੋਬਿੰਦ ਨਾਨਕ ਸੰਤ ਮਤਾਂਤ ॥੧॥
प्रगट भए आपहि गुोबिंद नानक संत मतांत ॥१॥

स्वयं जगतेश्वरः साधुशिक्षाद्वारा नानक प्रकटितः भवति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਚਚਾ ਚਰਨ ਕਮਲ ਗੁਰ ਲਾਗਾ ॥
चचा चरन कमल गुर लागा ॥

चाचः - धन्यः धन्यः सः दिवसः,

ਧਨਿ ਧਨਿ ਉਆ ਦਿਨ ਸੰਜੋਗ ਸਭਾਗਾ ॥
धनि धनि उआ दिन संजोग सभागा ॥

यदा अहं भगवतः पादपद्मसक्तः अभवम्।

ਚਾਰਿ ਕੁੰਟ ਦਹ ਦਿਸਿ ਭ੍ਰਮਿ ਆਇਓ ॥
चारि कुंट दह दिसि भ्रमि आइओ ॥

चतुष्टयेषु दशदिशेषु च परिभ्रमन् ।

ਭਈ ਕ੍ਰਿਪਾ ਤਬ ਦਰਸਨੁ ਪਾਇਓ ॥
भई क्रिपा तब दरसनु पाइओ ॥

ईश्वरः मयि स्वस्य दयाम् अकरोत्, ततः अहं तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्तवान्।

ਚਾਰ ਬਿਚਾਰ ਬਿਨਸਿਓ ਸਭ ਦੂਆ ॥
चार बिचार बिनसिओ सभ दूआ ॥

शुद्धजीवनशैल्या ध्यानेन च सर्वं द्वन्द्वं निष्कासितम्।

ਸਾਧਸੰਗਿ ਮਨੁ ਨਿਰਮਲ ਹੂਆ ॥
साधसंगि मनु निरमल हूआ ॥

पवित्रसङ्गे साधसंगते मनः निर्मलं भवति।

ਚਿੰਤ ਬਿਸਾਰੀ ਏਕ ਦ੍ਰਿਸਟੇਤਾ ॥
चिंत बिसारी एक द्रिसटेता ॥

चिन्ता विस्मृता, एकेश्वर एव च दृश्यते,

ਨਾਨਕ ਗਿਆਨ ਅੰਜਨੁ ਜਿਹ ਨੇਤ੍ਰਾ ॥੨੨॥
नानक गिआन अंजनु जिह नेत्रा ॥२२॥

अध्यात्मप्रज्ञालेपेन अभिषिक्तनेत्रैः नानक। ||२२||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਛਾਤੀ ਸੀਤਲ ਮਨੁ ਸੁਖੀ ਛੰਤ ਗੋਬਿਦ ਗੁਨ ਗਾਇ ॥
छाती सीतल मनु सुखी छंत गोबिद गुन गाइ ॥

हृदयं शीतलं शान्तं च मनः शान्तं जपं जपन् जगदीश्वरस्य महिमा स्तुतिं गायति च।