बावन अखरी

(पुटः: 15)


ਐਸੀ ਕਿਰਪਾ ਕਰਹੁ ਪ੍ਰਭ ਨਾਨਕ ਦਾਸ ਦਸਾਇ ॥੧॥
ऐसी किरपा करहु प्रभ नानक दास दसाइ ॥१॥

तादृशी कृपां कुरु देव नानकः तव दासानां दासः भवेत्। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਛਛਾ ਛੋਹਰੇ ਦਾਸ ਤੁਮਾਰੇ ॥
छछा छोहरे दास तुमारे ॥

छच्छः - अहं तव बालदासः।

ਦਾਸ ਦਾਸਨ ਕੇ ਪਾਨੀਹਾਰੇ ॥
दास दासन के पानीहारे ॥

अहं तव दासानां दासस्य जलवाहकः अस्मि ।

ਛਛਾ ਛਾਰੁ ਹੋਤ ਤੇਰੇ ਸੰਤਾ ॥
छछा छारु होत तेरे संता ॥

छच्छः - तव सन्तपादाधः रजः भवितुं स्पृहामि।

ਅਪਨੀ ਕ੍ਰਿਪਾ ਕਰਹੁ ਭਗਵੰਤਾ ॥
अपनी क्रिपा करहु भगवंता ॥

कृपावृष्टिं कुरु मे भगवन् देव!

ਛਾਡਿ ਸਿਆਨਪ ਬਹੁ ਚਤੁਰਾਈ ॥
छाडि सिआनप बहु चतुराई ॥

अतिचतुर्यं षड्यन्त्रं च त्यक्त्वा मया ।

ਸੰਤਨ ਕੀ ਮਨ ਟੇਕ ਟਿਕਾਈ ॥
संतन की मन टेक टिकाई ॥

तथा मया सन्तानाम् आश्रयः मम मनसः आश्रयः इति गृहीतः।

ਛਾਰੁ ਕੀ ਪੁਤਰੀ ਪਰਮ ਗਤਿ ਪਾਈ ॥
छारु की पुतरी परम गति पाई ॥

भस्मपुतली अपि परमं पदं प्राप्नोति,

ਨਾਨਕ ਜਾ ਕਉ ਸੰਤ ਸਹਾਈ ॥੨੩॥
नानक जा कउ संत सहाई ॥२३॥

हे नानक यदि तस्य सन्तानां साहाय्यः आश्रयः च अस्ति। ||२३||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਜੋਰ ਜੁਲਮ ਫੂਲਹਿ ਘਨੋ ਕਾਚੀ ਦੇਹ ਬਿਕਾਰ ॥
जोर जुलम फूलहि घनो काची देह बिकार ॥

उत्पीडनं अत्याचारं च कुर्वन् सः आत्मानं फूत्करोति; सः स्वस्य दुर्बलेन नाश्येन शरीरेण भ्रष्टाचारं करोति।

ਅਹੰਬੁਧਿ ਬੰਧਨ ਪਰੇ ਨਾਨਕ ਨਾਮ ਛੁਟਾਰ ॥੧॥
अहंबुधि बंधन परे नानक नाम छुटार ॥१॥

सः स्वस्य अहङ्कारबुद्ध्या बद्धः अस्ति; हे नानक मोक्षः केवलं नाम भगवतः नामद्वारा एव भवति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਜਾ ਜਾਨੈ ਹਉ ਕਛੁ ਹੂਆ ॥
जजा जानै हउ कछु हूआ ॥

जजजः - यदा कश्चित् अहङ्कारेण किमपि जातम् इति मन्यते तदा

ਬਾਧਿਓ ਜਿਉ ਨਲਿਨੀ ਭ੍ਰਮਿ ਸੂਆ ॥
बाधिओ जिउ नलिनी भ्रमि सूआ ॥

सः दोषे गृहीतः भवति, यथा जाले शुकः।

ਜਉ ਜਾਨੈ ਹਉ ਭਗਤੁ ਗਿਆਨੀ ॥
जउ जानै हउ भगतु गिआनी ॥

यदा सः अहङ्कारं मन्यते यत् सः भक्तः आचार्यः च अस्ति, ।

ਆਗੈ ਠਾਕੁਰਿ ਤਿਲੁ ਨਹੀ ਮਾਨੀ ॥
आगै ठाकुरि तिलु नही मानी ॥

ततः परं जगति जगत्पतेः तस्य किमपि आदरं न करिष्यति।

ਜਉ ਜਾਨੈ ਮੈ ਕਥਨੀ ਕਰਤਾ ॥
जउ जानै मै कथनी करता ॥

यदा सः स्वं प्रचारकं मन्यते तदा

ਬਿਆਪਾਰੀ ਬਸੁਧਾ ਜਿਉ ਫਿਰਤਾ ॥
बिआपारी बसुधा जिउ फिरता ॥

सः केवलं पृथिव्यां भ्रमन् विक्रेता एव अस्ति।