तादृशी कृपां कुरु देव नानकः तव दासानां दासः भवेत्। ||१||
पौरी : १.
छच्छः - अहं तव बालदासः।
अहं तव दासानां दासस्य जलवाहकः अस्मि ।
छच्छः - तव सन्तपादाधः रजः भवितुं स्पृहामि।
कृपावृष्टिं कुरु मे भगवन् देव!
अतिचतुर्यं षड्यन्त्रं च त्यक्त्वा मया ।
तथा मया सन्तानाम् आश्रयः मम मनसः आश्रयः इति गृहीतः।
भस्मपुतली अपि परमं पदं प्राप्नोति,
हे नानक यदि तस्य सन्तानां साहाय्यः आश्रयः च अस्ति। ||२३||
सलोक् : १.
उत्पीडनं अत्याचारं च कुर्वन् सः आत्मानं फूत्करोति; सः स्वस्य दुर्बलेन नाश्येन शरीरेण भ्रष्टाचारं करोति।
सः स्वस्य अहङ्कारबुद्ध्या बद्धः अस्ति; हे नानक मोक्षः केवलं नाम भगवतः नामद्वारा एव भवति। ||१||
पौरी : १.
जजजः - यदा कश्चित् अहङ्कारेण किमपि जातम् इति मन्यते तदा
सः दोषे गृहीतः भवति, यथा जाले शुकः।
यदा सः अहङ्कारं मन्यते यत् सः भक्तः आचार्यः च अस्ति, ।
ततः परं जगति जगत्पतेः तस्य किमपि आदरं न करिष्यति।
यदा सः स्वं प्रचारकं मन्यते तदा
सः केवलं पृथिव्यां भ्रमन् विक्रेता एव अस्ति।