पवित्रसङ्घे तु यः अहङ्कारं जित्वा ।
हे नानक, भगवन्तं मिलति। ||२४||
सलोक् : १.
प्रातः प्रात: उत्थाय, नाम जपत; भगवन्तं पूजयन्तु पूजयन्तु च रात्रौ दिवा च।
चिन्ता त्वां न पीडयिष्यति नानक तव दुर्गतिं विलुप्तं भविष्यति। ||१||
पौरी : १.
झाझा - तव दुःखानि गमिष्यन्ति, .
यदा त्वं भगवतः नामेन सह व्यवहारं करोषि।
अविश्वासः निन्दकः दुःखेन, दुःखेन च म्रियते;
तस्य हृदयं द्वैतप्रेमेण पूरितम् अस्ति।
दुष्कृतानि पापानि च पतन्ति मनसि ।
सन्तसङ्घस्य अम्ब्रोसियलभाषणं श्रुत्वा।
कामं क्रोधं दुष्टं च पतन्ति,
लोकेश्वरकृपया धन्याभ्यां नानक | ||२५||
सलोक् : १.
त्वं सर्वविधं प्रयतितुं शक्नोषि, परन्तु अद्यापि अत्र स्थातुं न शक्नोषि सखे ।
त्वं तु सदा जीविष्यसि नानक यदि स्पन्दसि प्रेम्णा नाम भगवतः नाम हर हर। ||१||
पौरी : १.
न्यानः - एतत् सर्वथा सम्यक् इति ज्ञातव्यं यत् एषः साधारणः प्रेम्णः समाप्तिः भविष्यति।
यावत् इच्छसि गणयितुं गणयितुं च शक्नोषि, किन्तु कति उत्पन्नाः प्रस्थिताः च गणयितुं न शक्नोषि ।