बावन अखरी

(पुटः: 16)


ਸਾਧਸੰਗਿ ਜਿਹ ਹਉਮੈ ਮਾਰੀ ॥
साधसंगि जिह हउमै मारी ॥

पवित्रसङ्घे तु यः अहङ्कारं जित्वा ।

ਨਾਨਕ ਤਾ ਕਉ ਮਿਲੇ ਮੁਰਾਰੀ ॥੨੪॥
नानक ता कउ मिले मुरारी ॥२४॥

हे नानक, भगवन्तं मिलति। ||२४||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਝਾਲਾਘੇ ਉਠਿ ਨਾਮੁ ਜਪਿ ਨਿਸਿ ਬਾਸੁਰ ਆਰਾਧਿ ॥
झालाघे उठि नामु जपि निसि बासुर आराधि ॥

प्रातः प्रात: उत्थाय, नाम जपत; भगवन्तं पूजयन्तु पूजयन्तु च रात्रौ दिवा च।

ਕਾਰ੍ਹਾ ਤੁਝੈ ਨ ਬਿਆਪਈ ਨਾਨਕ ਮਿਟੈ ਉਪਾਧਿ ॥੧॥
कार्हा तुझै न बिआपई नानक मिटै उपाधि ॥१॥

चिन्ता त्वां न पीडयिष्यति नानक तव दुर्गतिं विलुप्तं भविष्यति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਝਝਾ ਝੂਰਨੁ ਮਿਟੈ ਤੁਮਾਰੋ ॥
झझा झूरनु मिटै तुमारो ॥

झाझा - तव दुःखानि गमिष्यन्ति, .

ਰਾਮ ਨਾਮ ਸਿਉ ਕਰਿ ਬਿਉਹਾਰੋ ॥
राम नाम सिउ करि बिउहारो ॥

यदा त्वं भगवतः नामेन सह व्यवहारं करोषि।

ਝੂਰਤ ਝੂਰਤ ਸਾਕਤ ਮੂਆ ॥
झूरत झूरत साकत मूआ ॥

अविश्वासः निन्दकः दुःखेन, दुःखेन च म्रियते;

ਜਾ ਕੈ ਰਿਦੈ ਹੋਤ ਭਾਉ ਬੀਆ ॥
जा कै रिदै होत भाउ बीआ ॥

तस्य हृदयं द्वैतप्रेमेण पूरितम् अस्ति।

ਝਰਹਿ ਕਸੰਮਲ ਪਾਪ ਤੇਰੇ ਮਨੂਆ ॥
झरहि कसंमल पाप तेरे मनूआ ॥

दुष्कृतानि पापानि च पतन्ति मनसि ।

ਅੰਮ੍ਰਿਤ ਕਥਾ ਸੰਤਸੰਗਿ ਸੁਨੂਆ ॥
अंम्रित कथा संतसंगि सुनूआ ॥

सन्तसङ्घस्य अम्ब्रोसियलभाषणं श्रुत्वा।

ਝਰਹਿ ਕਾਮ ਕ੍ਰੋਧ ਦ੍ਰੁਸਟਾਈ ॥
झरहि काम क्रोध द्रुसटाई ॥

कामं क्रोधं दुष्टं च पतन्ति,

ਨਾਨਕ ਜਾ ਕਉ ਕ੍ਰਿਪਾ ਗੁਸਾਈ ॥੨੫॥
नानक जा कउ क्रिपा गुसाई ॥२५॥

लोकेश्वरकृपया धन्याभ्यां नानक | ||२५||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਞਤਨ ਕਰਹੁ ਤੁਮ ਅਨਿਕ ਬਿਧਿ ਰਹਨੁ ਨ ਪਾਵਹੁ ਮੀਤ ॥
ञतन करहु तुम अनिक बिधि रहनु न पावहु मीत ॥

त्वं सर्वविधं प्रयतितुं शक्नोषि, परन्तु अद्यापि अत्र स्थातुं न शक्नोषि सखे ।

ਜੀਵਤ ਰਹਹੁ ਹਰਿ ਹਰਿ ਭਜਹੁ ਨਾਨਕ ਨਾਮ ਪਰੀਤਿ ॥੧॥
जीवत रहहु हरि हरि भजहु नानक नाम परीति ॥१॥

त्वं तु सदा जीविष्यसि नानक यदि स्पन्दसि प्रेम्णा नाम भगवतः नाम हर हर। ||१||

ਪਵੜੀ ॥
पवड़ी ॥

पौरी : १.

ਞੰਞਾ ਞਾਣਹੁ ਦ੍ਰਿੜੁ ਸਹੀ ਬਿਨਸਿ ਜਾਤ ਏਹ ਹੇਤ ॥
ञंञा ञाणहु द्रिड़ु सही बिनसि जात एह हेत ॥

न्यानः - एतत् सर्वथा सम्यक् इति ज्ञातव्यं यत् एषः साधारणः प्रेम्णः समाप्तिः भविष्यति।

ਗਣਤੀ ਗਣਉ ਨ ਗਣਿ ਸਕਉ ਊਠਿ ਸਿਧਾਰੇ ਕੇਤ ॥
गणती गणउ न गणि सकउ ऊठि सिधारे केत ॥

यावत् इच्छसि गणयितुं गणयितुं च शक्नोषि, किन्तु कति उत्पन्नाः प्रस्थिताः च गणयितुं न शक्नोषि ।