बावन अखरी

(पुटः: 17)


ਞੋ ਪੇਖਉ ਸੋ ਬਿਨਸਤਉ ਕਾ ਸਿਉ ਕਰੀਐ ਸੰਗੁ ॥
ञो पेखउ सो बिनसतउ का सिउ करीऐ संगु ॥

यं पश्यामि तं विनश्यति। केन सह सङ्गतिः कर्तव्या ?

ਞਾਣਹੁ ਇਆ ਬਿਧਿ ਸਹੀ ਚਿਤ ਝੂਠਉ ਮਾਇਆ ਰੰਗੁ ॥
ञाणहु इआ बिधि सही चित झूठउ माइआ रंगु ॥

मयप्रेम मिथ्या इति चेतने सत्यं विद्धि।

ਞਾਣਤ ਸੋਈ ਸੰਤੁ ਸੁਇ ਭ੍ਰਮ ਤੇ ਕੀਚਿਤ ਭਿੰਨ ॥
ञाणत सोई संतु सुइ भ्रम ते कीचित भिंन ॥

स एव वेत्ति स एव सन्तो निर्संशयः।

ਅੰਧ ਕੂਪ ਤੇ ਤਿਹ ਕਢਹੁ ਜਿਹ ਹੋਵਹੁ ਸੁਪ੍ਰਸੰਨ ॥
अंध कूप ते तिह कढहु जिह होवहु सुप्रसंन ॥

सः गभीरात् कृष्णगर्तात् उत्थापितः बहिः च भवति; भगवान् तेन सर्वथा प्रसन्नः अस्ति।

ਞਾ ਕੈ ਹਾਥਿ ਸਮਰਥ ਤੇ ਕਾਰਨ ਕਰਨੈ ਜੋਗ ॥
ञा कै हाथि समरथ ते कारन करनै जोग ॥

ईश्वरस्य हस्तः सर्वशक्तिमान् अस्ति; स एव प्रजापतिः कारणानां कारणम्।

ਨਾਨਕ ਤਿਹ ਉਸਤਤਿ ਕਰਉ ਞਾਹੂ ਕੀਓ ਸੰਜੋਗ ॥੨੬॥
नानक तिह उसतति करउ ञाहू कीओ संजोग ॥२६॥

तं नानक स्तुवन्मस्माकं संयोजयति । ||२६||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਟੂਟੇ ਬੰਧਨ ਜਨਮ ਮਰਨ ਸਾਧ ਸੇਵ ਸੁਖੁ ਪਾਇ ॥
टूटे बंधन जनम मरन साध सेव सुखु पाइ ॥

जन्ममरणयोः बन्धनं भग्नं शान्तिश्च लभ्यते, पवित्रस्य सेवनेन।

ਨਾਨਕ ਮਨਹੁ ਨ ਬੀਸਰੈ ਗੁਣ ਨਿਧਿ ਗੋਬਿਦ ਰਾਇ ॥੧॥
नानक मनहु न बीसरै गुण निधि गोबिद राइ ॥१॥

नानक मम मनसा न विस्मरतु गुणनिधिं विश्वेश्वरम् । ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਟਹਲ ਕਰਹੁ ਤਉ ਏਕ ਕੀ ਜਾ ਤੇ ਬ੍ਰਿਥਾ ਨ ਕੋਇ ॥
टहल करहु तउ एक की जा ते ब्रिथा न कोइ ॥

एकस्य भगवतः कृते कार्यं कुर्वन्तु; न कश्चित् तस्मात् शून्यहस्तः प्रत्यागच्छति।

ਮਨਿ ਤਨਿ ਮੁਖਿ ਹੀਐ ਬਸੈ ਜੋ ਚਾਹਹੁ ਸੋ ਹੋਇ ॥
मनि तनि मुखि हीऐ बसै जो चाहहु सो होइ ॥

यदा भगवता तव मनसि, शरीरे, मुखे, हृदये च तिष्ठति, तदा भवतः यत् इष्टं तत् सम्भवति।

ਟਹਲ ਮਹਲ ਤਾ ਕਉ ਮਿਲੈ ਜਾ ਕਉ ਸਾਧ ਕ੍ਰਿਪਾਲ ॥
टहल महल ता कउ मिलै जा कउ साध क्रिपाल ॥

स एव भगवतः सेवां, तस्य सान्निध्यस्य भवनं च प्राप्नोति, यस्य प्रति पवित्रः साधुः दयालुः अस्ति।

ਸਾਧੂ ਸੰਗਤਿ ਤਉ ਬਸੈ ਜਉ ਆਪਨ ਹੋਹਿ ਦਇਆਲ ॥
साधू संगति तउ बसै जउ आपन होहि दइआल ॥

सः पवित्रसङ्घस्य साधसंगतस्य सदस्यतां प्राप्नोति यदा भगवान् स्वयमेव दयां दर्शयति।

ਟੋਹੇ ਟਾਹੇ ਬਹੁ ਭਵਨ ਬਿਨੁ ਨਾਵੈ ਸੁਖੁ ਨਾਹਿ ॥
टोहे टाहे बहु भवन बिनु नावै सुखु नाहि ॥

मया अन्वेषितं अन्वेषितं च, एतावता लोकान् पारं, किन्तु नाम विना शान्तिः नास्ति।

ਟਲਹਿ ਜਾਮ ਕੇ ਦੂਤ ਤਿਹ ਜੁ ਸਾਧੂ ਸੰਗਿ ਸਮਾਹਿ ॥
टलहि जाम के दूत तिह जु साधू संगि समाहि ॥

साधसंगतनिवासिनां मृत्युदूतः निवर्तते।

ਬਾਰਿ ਬਾਰਿ ਜਾਉ ਸੰਤ ਸਦਕੇ ॥
बारि बारि जाउ संत सदके ॥

पुनः पुनः सन्ताननिष्ठोऽस्मि सदा |

ਨਾਨਕ ਪਾਪ ਬਿਨਾਸੇ ਕਦਿ ਕੇ ॥੨੭॥
नानक पाप बिनासे कदि के ॥२७॥

एतावता पुरा पापानि मे नानक मेटितानि । ||२७||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਠਾਕ ਨ ਹੋਤੀ ਤਿਨਹੁ ਦਰਿ ਜਿਹ ਹੋਵਹੁ ਸੁਪ੍ਰਸੰਨ ॥
ठाक न होती तिनहु दरि जिह होवहु सुप्रसंन ॥

ये भूताः सम्यक् प्रीयन्ते ते भूताः स्वद्वारे न विघ्नाः मिलन्ति।