यं पश्यामि तं विनश्यति। केन सह सङ्गतिः कर्तव्या ?
मयप्रेम मिथ्या इति चेतने सत्यं विद्धि।
स एव वेत्ति स एव सन्तो निर्संशयः।
सः गभीरात् कृष्णगर्तात् उत्थापितः बहिः च भवति; भगवान् तेन सर्वथा प्रसन्नः अस्ति।
ईश्वरस्य हस्तः सर्वशक्तिमान् अस्ति; स एव प्रजापतिः कारणानां कारणम्।
तं नानक स्तुवन्मस्माकं संयोजयति । ||२६||
सलोक् : १.
जन्ममरणयोः बन्धनं भग्नं शान्तिश्च लभ्यते, पवित्रस्य सेवनेन।
नानक मम मनसा न विस्मरतु गुणनिधिं विश्वेश्वरम् । ||१||
पौरी : १.
एकस्य भगवतः कृते कार्यं कुर्वन्तु; न कश्चित् तस्मात् शून्यहस्तः प्रत्यागच्छति।
यदा भगवता तव मनसि, शरीरे, मुखे, हृदये च तिष्ठति, तदा भवतः यत् इष्टं तत् सम्भवति।
स एव भगवतः सेवां, तस्य सान्निध्यस्य भवनं च प्राप्नोति, यस्य प्रति पवित्रः साधुः दयालुः अस्ति।
सः पवित्रसङ्घस्य साधसंगतस्य सदस्यतां प्राप्नोति यदा भगवान् स्वयमेव दयां दर्शयति।
मया अन्वेषितं अन्वेषितं च, एतावता लोकान् पारं, किन्तु नाम विना शान्तिः नास्ति।
साधसंगतनिवासिनां मृत्युदूतः निवर्तते।
पुनः पुनः सन्ताननिष्ठोऽस्मि सदा |
एतावता पुरा पापानि मे नानक मेटितानि । ||२७||
सलोक् : १.
ये भूताः सम्यक् प्रीयन्ते ते भूताः स्वद्वारे न विघ्नाः मिलन्ति।