अनंदु साहिब

(पुटः: 11)


ਗਾਵਹੁ ਤ ਸੋਹਿਲਾ ਘਰਿ ਸਾਚੈ ਜਿਥੈ ਸਦਾ ਸਚੁ ਧਿਆਵਹੇ ॥
गावहु त सोहिला घरि साचै जिथै सदा सचु धिआवहे ॥

सच्चिदानन्दगृहे स्तुतिगीतं गायत; तत्र सत्यं भगवन्तं ध्याय सदा।

ਸਚੋ ਧਿਆਵਹਿ ਜਾ ਤੁਧੁ ਭਾਵਹਿ ਗੁਰਮੁਖਿ ਜਿਨਾ ਬੁਝਾਵਹੇ ॥
सचो धिआवहि जा तुधु भावहि गुरमुखि जिना बुझावहे ॥

ते एव त्वां ध्यायन्ति सत्यं भगवन् तव इच्छाप्रियं; गुरमुख इति ते अवगच्छन्ति।

ਇਹੁ ਸਚੁ ਸਭਨਾ ਕਾ ਖਸਮੁ ਹੈ ਜਿਸੁ ਬਖਸੇ ਸੋ ਜਨੁ ਪਾਵਹੇ ॥
इहु सचु सभना का खसमु है जिसु बखसे सो जनु पावहे ॥

एतत् सत्यं सर्वेषां प्रभुः स्वामी च; यः धन्यः स लभते।

ਕਹੈ ਨਾਨਕੁ ਸਚੁ ਸੋਹਿਲਾ ਸਚੈ ਘਰਿ ਗਾਵਹੇ ॥੩੯॥
कहै नानकु सचु सोहिला सचै घरि गावहे ॥३९॥

वदति नानक, सत्यं स्तुतिगीतं स्वात्मनः सच्चिदानन्दगृहे गायतु। ||३९||

ਅਨਦੁ ਸੁਣਹੁ ਵਡਭਾਗੀਹੋ ਸਗਲ ਮਨੋਰਥ ਪੂਰੇ ॥
अनदु सुणहु वडभागीहो सगल मनोरथ पूरे ॥

आनन्दस्य गीतं शृणुत महाभागाः; तव सर्वाणि आकांक्षाणि पूर्णानि भविष्यन्ति।

ਪਾਰਬ੍ਰਹਮੁ ਪ੍ਰਭੁ ਪਾਇਆ ਉਤਰੇ ਸਗਲ ਵਿਸੂਰੇ ॥
पारब्रहमु प्रभु पाइआ उतरे सगल विसूरे ॥

लब्धः परमेश्वरः सर्वदुःखाः विस्मृताः ।

ਦੂਖ ਰੋਗ ਸੰਤਾਪ ਉਤਰੇ ਸੁਣੀ ਸਚੀ ਬਾਣੀ ॥
दूख रोग संताप उतरे सुणी सची बाणी ॥

वेदना व्याधिः दुःखं च गता सत्यं बनिं शृण्वन् |

ਸੰਤ ਸਾਜਨ ਭਏ ਸਰਸੇ ਪੂਰੇ ਗੁਰ ਤੇ ਜਾਣੀ ॥
संत साजन भए सरसे पूरे गुर ते जाणी ॥

सन्ताः मित्राणि च सम्यक् गुरुं ज्ञात्वा आनन्दे भवन्ति।

ਸੁਣਤੇ ਪੁਨੀਤ ਕਹਤੇ ਪਵਿਤੁ ਸਤਿਗੁਰੁ ਰਹਿਆ ਭਰਪੂਰੇ ॥
सुणते पुनीत कहते पवितु सतिगुरु रहिआ भरपूरे ॥

शुद्धाः श्रोतारः शुद्धाः वक्तारः; सच्चः गुरुः सर्वव्यापी व्याप्तः च अस्ति।

ਬਿਨਵੰਤਿ ਨਾਨਕੁ ਗੁਰ ਚਰਣ ਲਾਗੇ ਵਾਜੇ ਅਨਹਦ ਤੂਰੇ ॥੪੦॥੧॥
बिनवंति नानकु गुर चरण लागे वाजे अनहद तूरे ॥४०॥१॥

गुरूपादान् स्पृशन् नानकः प्रार्थयति, आकाशगङ्गानां अप्रहृतः ध्वनिप्रवाहः स्पन्दते, प्रतिध्वनति च। ||४०||१||