अनंदु साहिब

(पुटः: 1)


ਰਾਮਕਲੀ ਮਹਲਾ ੩ ਅਨੰਦੁ ॥
रामकली महला ३ अनंदु ॥

रामकली, तृतीय मेहल, आनंद ~ आनंद का गीत : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਅਨੰਦੁ ਭਇਆ ਮੇਰੀ ਮਾਏ ਸਤਿਗੁਰੂ ਮੈ ਪਾਇਆ ॥
अनंदु भइआ मेरी माए सतिगुरू मै पाइआ ॥

आनन्दितोऽस्मि मातः सच्चिगुरुं हि लब्धः |

ਸਤਿਗੁਰੁ ਤ ਪਾਇਆ ਸਹਜ ਸੇਤੀ ਮਨਿ ਵਜੀਆ ਵਾਧਾਈਆ ॥
सतिगुरु त पाइआ सहज सेती मनि वजीआ वाधाईआ ॥

मया सच्चः गुरुः प्राप्तः, सहजतया, आनन्दसङ्गीतेन मम मनः स्पन्दते।

ਰਾਗ ਰਤਨ ਪਰਵਾਰ ਪਰੀਆ ਸਬਦ ਗਾਵਣ ਆਈਆ ॥
राग रतन परवार परीआ सबद गावण आईआ ॥

रत्नयुक्ताः रागाः तत्सम्बद्धाः आकाशीयसौहार्दाः च शबादस्य वचनं गायितुं आगताः सन्ति।

ਸਬਦੋ ਤ ਗਾਵਹੁ ਹਰੀ ਕੇਰਾ ਮਨਿ ਜਿਨੀ ਵਸਾਇਆ ॥
सबदो त गावहु हरी केरा मनि जिनी वसाइआ ॥

शबद्गानानां मनसि भगवान् निवसति।

ਕਹੈ ਨਾਨਕੁ ਅਨੰਦੁ ਹੋਆ ਸਤਿਗੁਰੂ ਮੈ ਪਾਇਆ ॥੧॥
कहै नानकु अनंदु होआ सतिगुरू मै पाइआ ॥१॥

कथयति नानकः अहं आनन्दे अस्मि, यतः मया मम सच्चः गुरुः प्राप्तः। ||१||

ਏ ਮਨ ਮੇਰਿਆ ਤੂ ਸਦਾ ਰਹੁ ਹਰਿ ਨਾਲੇ ॥
ए मन मेरिआ तू सदा रहु हरि नाले ॥

हे मम मनसि भगवता सह सदा तिष्ठ।

ਹਰਿ ਨਾਲਿ ਰਹੁ ਤੂ ਮੰਨ ਮੇਰੇ ਦੂਖ ਸਭਿ ਵਿਸਾਰਣਾ ॥
हरि नालि रहु तू मंन मेरे दूख सभि विसारणा ॥

सदा भगवता सह तिष्ठ मत्तः सर्वदुःखानि विस्मृतानि भविष्यन्ति।

ਅੰਗੀਕਾਰੁ ਓਹੁ ਕਰੇ ਤੇਰਾ ਕਾਰਜ ਸਭਿ ਸਵਾਰਣਾ ॥
अंगीकारु ओहु करे तेरा कारज सभि सवारणा ॥

स त्वां स्वकीयं गृह्णीयात् सर्वं कार्याणि सम्यक् व्यवस्थितानि भविष्यन्ति ।

ਸਭਨਾ ਗਲਾ ਸਮਰਥੁ ਸੁਆਮੀ ਸੋ ਕਿਉ ਮਨਹੁ ਵਿਸਾਰੇ ॥
सभना गला समरथु सुआमी सो किउ मनहु विसारे ॥

अस्माकं प्रभुः स्वामी च सर्वशक्तिमान् अस्ति, अतः भवतः मनसा किमर्थं विस्मरति?

ਕਹੈ ਨਾਨਕੁ ਮੰਨ ਮੇਰੇ ਸਦਾ ਰਹੁ ਹਰਿ ਨਾਲੇ ॥੨॥
कहै नानकु मंन मेरे सदा रहु हरि नाले ॥२॥

कथयति नानक हे मे मनः भगवता सह सदा तिष्ठ। ||२||

ਸਾਚੇ ਸਾਹਿਬਾ ਕਿਆ ਨਾਹੀ ਘਰਿ ਤੇਰੈ ॥
साचे साहिबा किआ नाही घरि तेरै ॥

किं तव स्वर्गे गृहे नास्ति सच्चे भगवन् ।

ਘਰਿ ਤ ਤੇਰੈ ਸਭੁ ਕਿਛੁ ਹੈ ਜਿਸੁ ਦੇਹਿ ਸੁ ਪਾਵਏ ॥
घरि त तेरै सभु किछु है जिसु देहि सु पावए ॥

सर्वं तव गृहे अस्ति; ते गृह्णन्ति, यस्मै त्वं ददासि।

ਸਦਾ ਸਿਫਤਿ ਸਲਾਹ ਤੇਰੀ ਨਾਮੁ ਮਨਿ ਵਸਾਵਏ ॥
सदा सिफति सलाह तेरी नामु मनि वसावए ॥

नित्यं तव स्तुतिं महिमानं गायन्, तव नाम मनसि निहितं भवति।

ਨਾਮੁ ਜਿਨ ਕੈ ਮਨਿ ਵਸਿਆ ਵਾਜੇ ਸਬਦ ਘਨੇਰੇ ॥
नामु जिन कै मनि वसिआ वाजे सबद घनेरे ॥

शबदस्य दिव्यः रागः तेषां कृते स्पन्दते, येषां मनसि नाम तिष्ठति।

ਕਹੈ ਨਾਨਕੁ ਸਚੇ ਸਾਹਿਬ ਕਿਆ ਨਾਹੀ ਘਰਿ ਤੇਰੈ ॥੩॥
कहै नानकु सचे साहिब किआ नाही घरि तेरै ॥३॥

कथयति नानक सच्चे भगवन् गुरो किं तव गृहे नास्ति। ||३||

ਸਾਚਾ ਨਾਮੁ ਮੇਰਾ ਆਧਾਰੋ ॥
साचा नामु मेरा आधारो ॥

सत्यनाम एव मम एकमात्रं समर्थनम् अस्ति।

ਸਾਚੁ ਨਾਮੁ ਅਧਾਰੁ ਮੇਰਾ ਜਿਨਿ ਭੁਖਾ ਸਭਿ ਗਵਾਈਆ ॥
साचु नामु अधारु मेरा जिनि भुखा सभि गवाईआ ॥

सत्यनाम एव मम एकमात्रं समर्थनम्; सर्वा क्षुधां तर्पयति।

ਕਰਿ ਸਾਂਤਿ ਸੁਖ ਮਨਿ ਆਇ ਵਸਿਆ ਜਿਨਿ ਇਛਾ ਸਭਿ ਪੁਜਾਈਆ ॥
करि सांति सुख मनि आइ वसिआ जिनि इछा सभि पुजाईआ ॥

मम मनसि शान्तिं शान्तिं च आनयत्; मम सर्वान् कामान् पूरितवान्।