अहं गुरवे सदा यज्ञोऽस्मि यस्य तादृशं गौरवमहात्म्यं वर्तते।
कथयति नानकः शृणुत हे सन्ताः; शबदं प्रति प्रेम निहितं कुर्वन्तु।
सत्यनाम एव मम एकमात्रं समर्थनम् अस्ति। ||४||
पञ्च शब्दाः पञ्च आदिना शब्दाः तस्मिन् धन्ये गृहे स्पन्दन्ते।
तस्मिन् धन्ये गृहे शबद् स्पन्दते; सः तस्मिन् स्वस्य सर्वशक्तिमान् प्रविशति।
त्वया वयं पञ्च कामराक्षसान् वशीकृत्य मृत्युं पीडयन्तं हन्ति ।
तादृशं पूर्वनिर्धारितं दैवं येषां ते भगवति नाम्ना सक्ताः।
नानकः वदति, ते शान्तिं प्राप्नुवन्ति, अप्रहृतः शब्दप्रवाहः च तेषां गृहेषु स्पन्दते। ||५||
सत्यं भक्तिप्रेमं विना शरीरं मानरहितं भवति।
भक्तिप्रेम विना शरीरं अपमानं भवति; किं कर्तुं शक्नुवन्ति दरिद्राः कृपणाः ?
त्वां विना कोऽपि सर्वशक्तिमान् नास्ति; कृपां प्रयच्छ सर्वस्वभावेश्वर |
नामान्यथा विश्रामस्थानं नास्ति; शबादसक्ताः वयं सौन्दर्येन अलङ्कृताः स्मः।
कथयति नानक, भक्तिप्रेम विना, दरिद्राः कृपणाः किं कुर्वन्ति। ||६||
आनन्दः, आनन्दः - सर्वे आनन्दस्य चर्चां कुर्वन्ति; आनन्दः गुरुद्वारा एव ज्ञायते।
शाश्वतं आनन्दं गुरुद्वारा एव ज्ञायते, यदा प्रियः प्रभुः स्वस्य कृपां प्रयच्छति।
स्वस्य अनुग्रहं दत्त्वा सः अस्माकं पापं छिनत्ति; सः अस्मान् आध्यात्मिकप्रज्ञायाः चिकित्सालेपनेन आशीर्वादं ददाति।
ये आत्मनः अन्तः आसक्तिं निर्मूलयन्ति, ते सच्चे भगवतः वचनेन शबाद् अलङ्कृताः भवन्ति।
नानकः वदति, एतदेव आनन्द - आनन्दः यः गुरुद्वारा ज्ञायते। ||७||
हे बाबा स एव प्रतिगृह्णाति यस्मै त्वं ददासि।
स एव गृह्णाति, यस्मै त्वं ददासि; अन्ये दरिद्राः कृपणाः किं कर्तुं शक्नुवन्ति?