अनंदु साहिब

(पुटः: 2)


ਸਦਾ ਕੁਰਬਾਣੁ ਕੀਤਾ ਗੁਰੂ ਵਿਟਹੁ ਜਿਸ ਦੀਆ ਏਹਿ ਵਡਿਆਈਆ ॥
सदा कुरबाणु कीता गुरू विटहु जिस दीआ एहि वडिआईआ ॥

अहं गुरवे सदा यज्ञोऽस्मि यस्य तादृशं गौरवमहात्म्यं वर्तते।

ਕਹੈ ਨਾਨਕੁ ਸੁਣਹੁ ਸੰਤਹੁ ਸਬਦਿ ਧਰਹੁ ਪਿਆਰੋ ॥
कहै नानकु सुणहु संतहु सबदि धरहु पिआरो ॥

कथयति नानकः शृणुत हे सन्ताः; शबदं प्रति प्रेम निहितं कुर्वन्तु।

ਸਾਚਾ ਨਾਮੁ ਮੇਰਾ ਆਧਾਰੋ ॥੪॥
साचा नामु मेरा आधारो ॥४॥

सत्यनाम एव मम एकमात्रं समर्थनम् अस्ति। ||४||

ਵਾਜੇ ਪੰਚ ਸਬਦ ਤਿਤੁ ਘਰਿ ਸਭਾਗੈ ॥
वाजे पंच सबद तितु घरि सभागै ॥

पञ्च शब्दाः पञ्च आदिना शब्दाः तस्मिन् धन्ये गृहे स्पन्दन्ते।

ਘਰਿ ਸਭਾਗੈ ਸਬਦ ਵਾਜੇ ਕਲਾ ਜਿਤੁ ਘਰਿ ਧਾਰੀਆ ॥
घरि सभागै सबद वाजे कला जितु घरि धारीआ ॥

तस्मिन् धन्ये गृहे शबद् स्पन्दते; सः तस्मिन् स्वस्य सर्वशक्तिमान् प्रविशति।

ਪੰਚ ਦੂਤ ਤੁਧੁ ਵਸਿ ਕੀਤੇ ਕਾਲੁ ਕੰਟਕੁ ਮਾਰਿਆ ॥
पंच दूत तुधु वसि कीते कालु कंटकु मारिआ ॥

त्वया वयं पञ्च कामराक्षसान् वशीकृत्य मृत्युं पीडयन्तं हन्ति ।

ਧੁਰਿ ਕਰਮਿ ਪਾਇਆ ਤੁਧੁ ਜਿਨ ਕਉ ਸਿ ਨਾਮਿ ਹਰਿ ਕੈ ਲਾਗੇ ॥
धुरि करमि पाइआ तुधु जिन कउ सि नामि हरि कै लागे ॥

तादृशं पूर्वनिर्धारितं दैवं येषां ते भगवति नाम्ना सक्ताः।

ਕਹੈ ਨਾਨਕੁ ਤਹ ਸੁਖੁ ਹੋਆ ਤਿਤੁ ਘਰਿ ਅਨਹਦ ਵਾਜੇ ॥੫॥
कहै नानकु तह सुखु होआ तितु घरि अनहद वाजे ॥५॥

नानकः वदति, ते शान्तिं प्राप्नुवन्ति, अप्रहृतः शब्दप्रवाहः च तेषां गृहेषु स्पन्दते। ||५||

ਸਾਚੀ ਲਿਵੈ ਬਿਨੁ ਦੇਹ ਨਿਮਾਣੀ ॥
साची लिवै बिनु देह निमाणी ॥

सत्यं भक्तिप्रेमं विना शरीरं मानरहितं भवति।

ਦੇਹ ਨਿਮਾਣੀ ਲਿਵੈ ਬਾਝਹੁ ਕਿਆ ਕਰੇ ਵੇਚਾਰੀਆ ॥
देह निमाणी लिवै बाझहु किआ करे वेचारीआ ॥

भक्तिप्रेम विना शरीरं अपमानं भवति; किं कर्तुं शक्नुवन्ति दरिद्राः कृपणाः ?

ਤੁਧੁ ਬਾਝੁ ਸਮਰਥ ਕੋਇ ਨਾਹੀ ਕ੍ਰਿਪਾ ਕਰਿ ਬਨਵਾਰੀਆ ॥
तुधु बाझु समरथ कोइ नाही क्रिपा करि बनवारीआ ॥

त्वां विना कोऽपि सर्वशक्तिमान् नास्ति; कृपां प्रयच्छ सर्वस्वभावेश्वर |

ਏਸ ਨਉ ਹੋਰੁ ਥਾਉ ਨਾਹੀ ਸਬਦਿ ਲਾਗਿ ਸਵਾਰੀਆ ॥
एस नउ होरु थाउ नाही सबदि लागि सवारीआ ॥

नामान्यथा विश्रामस्थानं नास्ति; शबादसक्ताः वयं सौन्दर्येन अलङ्कृताः स्मः।

ਕਹੈ ਨਾਨਕੁ ਲਿਵੈ ਬਾਝਹੁ ਕਿਆ ਕਰੇ ਵੇਚਾਰੀਆ ॥੬॥
कहै नानकु लिवै बाझहु किआ करे वेचारीआ ॥६॥

कथयति नानक, भक्तिप्रेम विना, दरिद्राः कृपणाः किं कुर्वन्ति। ||६||

ਆਨੰਦੁ ਆਨੰਦੁ ਸਭੁ ਕੋ ਕਹੈ ਆਨੰਦੁ ਗੁਰੂ ਤੇ ਜਾਣਿਆ ॥
आनंदु आनंदु सभु को कहै आनंदु गुरू ते जाणिआ ॥

आनन्दः, आनन्दः - सर्वे आनन्दस्य चर्चां कुर्वन्ति; आनन्दः गुरुद्वारा एव ज्ञायते।

ਜਾਣਿਆ ਆਨੰਦੁ ਸਦਾ ਗੁਰ ਤੇ ਕ੍ਰਿਪਾ ਕਰੇ ਪਿਆਰਿਆ ॥
जाणिआ आनंदु सदा गुर ते क्रिपा करे पिआरिआ ॥

शाश्वतं आनन्दं गुरुद्वारा एव ज्ञायते, यदा प्रियः प्रभुः स्वस्य कृपां प्रयच्छति।

ਕਰਿ ਕਿਰਪਾ ਕਿਲਵਿਖ ਕਟੇ ਗਿਆਨ ਅੰਜਨੁ ਸਾਰਿਆ ॥
करि किरपा किलविख कटे गिआन अंजनु सारिआ ॥

स्वस्य अनुग्रहं दत्त्वा सः अस्माकं पापं छिनत्ति; सः अस्मान् आध्यात्मिकप्रज्ञायाः चिकित्सालेपनेन आशीर्वादं ददाति।

ਅੰਦਰਹੁ ਜਿਨ ਕਾ ਮੋਹੁ ਤੁਟਾ ਤਿਨ ਕਾ ਸਬਦੁ ਸਚੈ ਸਵਾਰਿਆ ॥
अंदरहु जिन का मोहु तुटा तिन का सबदु सचै सवारिआ ॥

ये आत्मनः अन्तः आसक्तिं निर्मूलयन्ति, ते सच्चे भगवतः वचनेन शबाद् अलङ्कृताः भवन्ति।

ਕਹੈ ਨਾਨਕੁ ਏਹੁ ਅਨੰਦੁ ਹੈ ਆਨੰਦੁ ਗੁਰ ਤੇ ਜਾਣਿਆ ॥੭॥
कहै नानकु एहु अनंदु है आनंदु गुर ते जाणिआ ॥७॥

नानकः वदति, एतदेव आनन्द - आनन्दः यः गुरुद्वारा ज्ञायते। ||७||

ਬਾਬਾ ਜਿਸੁ ਤੂ ਦੇਹਿ ਸੋਈ ਜਨੁ ਪਾਵੈ ॥
बाबा जिसु तू देहि सोई जनु पावै ॥

हे बाबा स एव प्रतिगृह्णाति यस्मै त्वं ददासि।

ਪਾਵੈ ਤ ਸੋ ਜਨੁ ਦੇਹਿ ਜਿਸ ਨੋ ਹੋਰਿ ਕਿਆ ਕਰਹਿ ਵੇਚਾਰਿਆ ॥
पावै त सो जनु देहि जिस नो होरि किआ करहि वेचारिआ ॥

स एव गृह्णाति, यस्मै त्वं ददासि; अन्ये दरिद्राः कृपणाः किं कर्तुं शक्नुवन्ति?