अनंदु साहिब

(पुटः: 3)


ਇਕਿ ਭਰਮਿ ਭੂਲੇ ਫਿਰਹਿ ਦਹ ਦਿਸਿ ਇਕਿ ਨਾਮਿ ਲਾਗਿ ਸਵਾਰਿਆ ॥
इकि भरमि भूले फिरहि दह दिसि इकि नामि लागि सवारिआ ॥

केचित्संशयेन मोहिताः दशदिशं भ्रमन्तः; केचन नामसङ्गेन अलङ्कृताः भवन्ति।

ਗੁਰਪਰਸਾਦੀ ਮਨੁ ਭਇਆ ਨਿਰਮਲੁ ਜਿਨਾ ਭਾਣਾ ਭਾਵਏ ॥
गुरपरसादी मनु भइआ निरमलु जिना भाणा भावए ॥

गुरुप्रसादेन मनः निर्मलं शुद्धं च भवति, ये ईश्वरस्य इच्छां अनुसरन्ति।

ਕਹੈ ਨਾਨਕੁ ਜਿਸੁ ਦੇਹਿ ਪਿਆਰੇ ਸੋਈ ਜਨੁ ਪਾਵਏ ॥੮॥
कहै नानकु जिसु देहि पिआरे सोई जनु पावए ॥८॥

वदति नानकः स एव गृह्णाति यस्मै ददासि प्रियेश्वर | ||८||

ਆਵਹੁ ਸੰਤ ਪਿਆਰਿਹੋ ਅਕਥ ਕੀ ਕਰਹ ਕਹਾਣੀ ॥
आवहु संत पिआरिहो अकथ की करह कहाणी ॥

आगच्छन्तु, प्रियसन्ताः, भगवतः अवाच्यवाक्यं वदामः।

ਕਰਹ ਕਹਾਣੀ ਅਕਥ ਕੇਰੀ ਕਿਤੁ ਦੁਆਰੈ ਪਾਈਐ ॥
करह कहाणी अकथ केरी कितु दुआरै पाईऐ ॥

कथं वयं भगवतः अवाच्यवाक्यं वदामः। केन द्वारेण तं प्राप्नुमः ?

ਤਨੁ ਮਨੁ ਧਨੁ ਸਭੁ ਸਉਪਿ ਗੁਰ ਕਉ ਹੁਕਮਿ ਮੰਨਿਐ ਪਾਈਐ ॥
तनु मनु धनु सभु सउपि गुर कउ हुकमि मंनिऐ पाईऐ ॥

शरीरं मनः धनं सर्वं गुरुं समर्पय; तस्य इच्छाक्रमं पालनं कुरुत, तर्हि भवन्तः तं प्राप्नुयुः।

ਹੁਕਮੁ ਮੰਨਿਹੁ ਗੁਰੂ ਕੇਰਾ ਗਾਵਹੁ ਸਚੀ ਬਾਣੀ ॥
हुकमु मंनिहु गुरू केरा गावहु सची बाणी ॥

गुरु आज्ञायाः हुकमं पालयित्वा तस्य बनिस्य सत्यं वचनं गायन्तु।

ਕਹੈ ਨਾਨਕੁ ਸੁਣਹੁ ਸੰਤਹੁ ਕਥਿਹੁ ਅਕਥ ਕਹਾਣੀ ॥੯॥
कहै नानकु सुणहु संतहु कथिहु अकथ कहाणी ॥९॥

कथयति नानकं शृणु सन्ताः भगवतः अवाच्यवाणीं वद। ||९||

ਏ ਮਨ ਚੰਚਲਾ ਚਤੁਰਾਈ ਕਿਨੈ ਨ ਪਾਇਆ ॥
ए मन चंचला चतुराई किनै न पाइआ ॥

चपलचित्ते चतुरया न कश्चित् भगवन्तं लब्धवान्।

ਚਤੁਰਾਈ ਨ ਪਾਇਆ ਕਿਨੈ ਤੂ ਸੁਣਿ ਮੰਨ ਮੇਰਿਆ ॥
चतुराई न पाइआ किनै तू सुणि मंन मेरिआ ॥

चतुरताद्वारा तं कोऽपि न लब्धवान्; शृणु मम मनः ।

ਏਹ ਮਾਇਆ ਮੋਹਣੀ ਜਿਨਿ ਏਤੁ ਭਰਮਿ ਭੁਲਾਇਆ ॥
एह माइआ मोहणी जिनि एतु भरमि भुलाइआ ॥

एषा माया तावत् आकर्षकः अस्ति; तस्य कारणात् जनाः संशयेन भ्रमन्ति।

ਮਾਇਆ ਤ ਮੋਹਣੀ ਤਿਨੈ ਕੀਤੀ ਜਿਨਿ ਠਗਉਲੀ ਪਾਈਆ ॥
माइआ त मोहणी तिनै कीती जिनि ठगउली पाईआ ॥

इयं रमणीयं माया सृष्टा यया विषं दत्तम् ।

ਕੁਰਬਾਣੁ ਕੀਤਾ ਤਿਸੈ ਵਿਟਹੁ ਜਿਨਿ ਮੋਹੁ ਮੀਠਾ ਲਾਇਆ ॥
कुरबाणु कीता तिसै विटहु जिनि मोहु मीठा लाइआ ॥

भावसङ्गं मधुरं कृत्वा यज्ञोऽस्मि ।

ਕਹੈ ਨਾਨਕੁ ਮਨ ਚੰਚਲ ਚਤੁਰਾਈ ਕਿਨੈ ਨ ਪਾਇਆ ॥੧੦॥
कहै नानकु मन चंचल चतुराई किनै न पाइआ ॥१०॥

कथयति नानक चपलचित्ते चतुरया न कश्चित् तं लब्धवान्। ||१०||

ਏ ਮਨ ਪਿਆਰਿਆ ਤੂ ਸਦਾ ਸਚੁ ਸਮਾਲੇ ॥
ए मन पिआरिआ तू सदा सचु समाले ॥

सदा भगवन्तं चिन्तय प्रिये मनः ।

ਏਹੁ ਕੁਟੰਬੁ ਤੂ ਜਿ ਦੇਖਦਾ ਚਲੈ ਨਾਹੀ ਤੇਰੈ ਨਾਲੇ ॥
एहु कुटंबु तू जि देखदा चलै नाही तेरै नाले ॥

यद् पश्यसि कुलमिदं त्वया सह न गमिष्यति।

ਸਾਥਿ ਤੇਰੈ ਚਲੈ ਨਾਹੀ ਤਿਸੁ ਨਾਲਿ ਕਿਉ ਚਿਤੁ ਲਾਈਐ ॥
साथि तेरै चलै नाही तिसु नालि किउ चितु लाईऐ ॥

ते त्वया सह न गमिष्यन्ति, तर्हि त्वं किमर्थं तेषु ध्यानं केन्द्रीक्रियसि ।

ਐਸਾ ਕੰਮੁ ਮੂਲੇ ਨ ਕੀਚੈ ਜਿਤੁ ਅੰਤਿ ਪਛੋਤਾਈਐ ॥
ऐसा कंमु मूले न कीचै जितु अंति पछोताईऐ ॥

किमपि मा कुरुत यत् अन्ते भवन्तः पश्चातापं करिष्यन्ति।

ਸਤਿਗੁਰੂ ਕਾ ਉਪਦੇਸੁ ਸੁਣਿ ਤੂ ਹੋਵੈ ਤੇਰੈ ਨਾਲੇ ॥
सतिगुरू का उपदेसु सुणि तू होवै तेरै नाले ॥

सत्यगुरुस्य उपदेशं शृणु - एते भवद्भिः सह गमिष्यन्ति।

ਕਹੈ ਨਾਨਕੁ ਮਨ ਪਿਆਰੇ ਤੂ ਸਦਾ ਸਚੁ ਸਮਾਲੇ ॥੧੧॥
कहै नानकु मन पिआरे तू सदा सचु समाले ॥११॥

कथयति नानक प्रियमनस सत्येश्वरं सदा चिन्तय। ||११||