केचित्संशयेन मोहिताः दशदिशं भ्रमन्तः; केचन नामसङ्गेन अलङ्कृताः भवन्ति।
गुरुप्रसादेन मनः निर्मलं शुद्धं च भवति, ये ईश्वरस्य इच्छां अनुसरन्ति।
वदति नानकः स एव गृह्णाति यस्मै ददासि प्रियेश्वर | ||८||
आगच्छन्तु, प्रियसन्ताः, भगवतः अवाच्यवाक्यं वदामः।
कथं वयं भगवतः अवाच्यवाक्यं वदामः। केन द्वारेण तं प्राप्नुमः ?
शरीरं मनः धनं सर्वं गुरुं समर्पय; तस्य इच्छाक्रमं पालनं कुरुत, तर्हि भवन्तः तं प्राप्नुयुः।
गुरु आज्ञायाः हुकमं पालयित्वा तस्य बनिस्य सत्यं वचनं गायन्तु।
कथयति नानकं शृणु सन्ताः भगवतः अवाच्यवाणीं वद। ||९||
चपलचित्ते चतुरया न कश्चित् भगवन्तं लब्धवान्।
चतुरताद्वारा तं कोऽपि न लब्धवान्; शृणु मम मनः ।
एषा माया तावत् आकर्षकः अस्ति; तस्य कारणात् जनाः संशयेन भ्रमन्ति।
इयं रमणीयं माया सृष्टा यया विषं दत्तम् ।
भावसङ्गं मधुरं कृत्वा यज्ञोऽस्मि ।
कथयति नानक चपलचित्ते चतुरया न कश्चित् तं लब्धवान्। ||१०||
सदा भगवन्तं चिन्तय प्रिये मनः ।
यद् पश्यसि कुलमिदं त्वया सह न गमिष्यति।
ते त्वया सह न गमिष्यन्ति, तर्हि त्वं किमर्थं तेषु ध्यानं केन्द्रीक्रियसि ।
किमपि मा कुरुत यत् अन्ते भवन्तः पश्चातापं करिष्यन्ति।
सत्यगुरुस्य उपदेशं शृणु - एते भवद्भिः सह गमिष्यन्ति।
कथयति नानक प्रियमनस सत्येश्वरं सदा चिन्तय। ||११||