अगम्यमगम्ये भगवन् ते सीमा न लभ्यन्ते ।
न कश्चित् तव सीमां प्राप्नोत्; केवलं त्वमेव जानासि।
सर्वे जीवाः प्राणिनः च तव क्रीडाः; कथं कश्चित् त्वां वर्णयिष्यति ?
त्वं वदसि, त्वं च सर्वान् पश्यसि; त्वया ब्रह्माण्डं निर्मितम्।
नानकः वदति, त्वं सदा दुर्गमः असि; भवतः सीमाः न लभ्यन्ते। ||१२||
स्वर्गदूताः मौनऋषयः च अम्ब्रोसियलमृतं अन्वेषयन्ति; इदं अमृतं गुरुतः प्राप्यते।
अयं अमृतः लभ्यते, यदा गुरुः स्वकृपां ददाति; सः सच्चिदानन्दं मनसः अन्तः निषेधयति।
सर्वे भूताः प्राणिनः च त्वया निर्मिताः; केवलं केचन गुरुं द्रष्टुं आगच्छन्ति, तस्य आशीर्वादं च याचन्ते।
तेषां लोभः लोभः अहंकारः च निवर्तते, सच्चः गुरुः मधुरः इव दृश्यते।
नानकः कथयति, येषां भगवता प्रीतिः भवति, ते अमृतं लभन्ते, गुरुद्वारा। ||१३||
भक्तानां जीवनशैली अद्वितीया विशिष्टा च अस्ति ।
भक्तानां जीवनशैली अद्वितीया विशिष्टा च अस्ति; ते कठिनतमं मार्गं अनुसरन्ति।
लोभं लोभं अहङ्कारं कामं च परित्यजन्ति; ते बहु न वदन्ति।
तेषां मार्गः द्विधातुः खड्गात् तीक्ष्णतरः, केशात् सूक्ष्मतरः च भवति ।
गुरुप्रसादेन स्वार्थं अभिमानं च पातयन्ति; तेषां आशाः भगवति विलीनाः भवन्ति।
नानकः वदति, भक्तानाम् जीवनशैली, एकैकयुगे, अद्वितीया, विशिष्टा च अस्ति। ||१४||
यथा त्वं मां चरसि तथा अहं चरामि भगवन् गुरो; किमन्यत् जानामि तव महिमा गुणान् |
यथा त्वं तान् चरन्ति तथा ते चरन्ति - त्वया तान् मार्गे स्थापिताः।
तव दयने तानि नामे योजयसि; ध्यायन्ति सदा भगवन्तं हरं हरं।
ये त्वं तव प्रवचनं श्रोतुं प्रेरयसि, ते गुरद्वारे गुरद्वारे शान्तिं प्राप्नुवन्।