अनंदु साहिब

(पुटः: 4)


ਅਗਮ ਅਗੋਚਰਾ ਤੇਰਾ ਅੰਤੁ ਨ ਪਾਇਆ ॥
अगम अगोचरा तेरा अंतु न पाइआ ॥

अगम्यमगम्ये भगवन् ते सीमा न लभ्यन्ते ।

ਅੰਤੋ ਨ ਪਾਇਆ ਕਿਨੈ ਤੇਰਾ ਆਪਣਾ ਆਪੁ ਤੂ ਜਾਣਹੇ ॥
अंतो न पाइआ किनै तेरा आपणा आपु तू जाणहे ॥

न कश्चित् तव सीमां प्राप्नोत्; केवलं त्वमेव जानासि।

ਜੀਅ ਜੰਤ ਸਭਿ ਖੇਲੁ ਤੇਰਾ ਕਿਆ ਕੋ ਆਖਿ ਵਖਾਣਏ ॥
जीअ जंत सभि खेलु तेरा किआ को आखि वखाणए ॥

सर्वे जीवाः प्राणिनः च तव क्रीडाः; कथं कश्चित् त्वां वर्णयिष्यति ?

ਆਖਹਿ ਤ ਵੇਖਹਿ ਸਭੁ ਤੂਹੈ ਜਿਨਿ ਜਗਤੁ ਉਪਾਇਆ ॥
आखहि त वेखहि सभु तूहै जिनि जगतु उपाइआ ॥

त्वं वदसि, त्वं च सर्वान् पश्यसि; त्वया ब्रह्माण्डं निर्मितम्।

ਕਹੈ ਨਾਨਕੁ ਤੂ ਸਦਾ ਅਗੰਮੁ ਹੈ ਤੇਰਾ ਅੰਤੁ ਨ ਪਾਇਆ ॥੧੨॥
कहै नानकु तू सदा अगंमु है तेरा अंतु न पाइआ ॥१२॥

नानकः वदति, त्वं सदा दुर्गमः असि; भवतः सीमाः न लभ्यन्ते। ||१२||

ਸੁਰਿ ਨਰ ਮੁਨਿ ਜਨ ਅੰਮ੍ਰਿਤੁ ਖੋਜਦੇ ਸੁ ਅੰਮ੍ਰਿਤੁ ਗੁਰ ਤੇ ਪਾਇਆ ॥
सुरि नर मुनि जन अंम्रितु खोजदे सु अंम्रितु गुर ते पाइआ ॥

स्वर्गदूताः मौनऋषयः च अम्ब्रोसियलमृतं अन्वेषयन्ति; इदं अमृतं गुरुतः प्राप्यते।

ਪਾਇਆ ਅੰਮ੍ਰਿਤੁ ਗੁਰਿ ਕ੍ਰਿਪਾ ਕੀਨੀ ਸਚਾ ਮਨਿ ਵਸਾਇਆ ॥
पाइआ अंम्रितु गुरि क्रिपा कीनी सचा मनि वसाइआ ॥

अयं अमृतः लभ्यते, यदा गुरुः स्वकृपां ददाति; सः सच्चिदानन्दं मनसः अन्तः निषेधयति।

ਜੀਅ ਜੰਤ ਸਭਿ ਤੁਧੁ ਉਪਾਏ ਇਕਿ ਵੇਖਿ ਪਰਸਣਿ ਆਇਆ ॥
जीअ जंत सभि तुधु उपाए इकि वेखि परसणि आइआ ॥

सर्वे भूताः प्राणिनः च त्वया निर्मिताः; केवलं केचन गुरुं द्रष्टुं आगच्छन्ति, तस्य आशीर्वादं च याचन्ते।

ਲਬੁ ਲੋਭੁ ਅਹੰਕਾਰੁ ਚੂਕਾ ਸਤਿਗੁਰੂ ਭਲਾ ਭਾਇਆ ॥
लबु लोभु अहंकारु चूका सतिगुरू भला भाइआ ॥

तेषां लोभः लोभः अहंकारः च निवर्तते, सच्चः गुरुः मधुरः इव दृश्यते।

ਕਹੈ ਨਾਨਕੁ ਜਿਸ ਨੋ ਆਪਿ ਤੁਠਾ ਤਿਨਿ ਅੰਮ੍ਰਿਤੁ ਗੁਰ ਤੇ ਪਾਇਆ ॥੧੩॥
कहै नानकु जिस नो आपि तुठा तिनि अंम्रितु गुर ते पाइआ ॥१३॥

नानकः कथयति, येषां भगवता प्रीतिः भवति, ते अमृतं लभन्ते, गुरुद्वारा। ||१३||

ਭਗਤਾ ਕੀ ਚਾਲ ਨਿਰਾਲੀ ॥
भगता की चाल निराली ॥

भक्तानां जीवनशैली अद्वितीया विशिष्टा च अस्ति ।

ਚਾਲਾ ਨਿਰਾਲੀ ਭਗਤਾਹ ਕੇਰੀ ਬਿਖਮ ਮਾਰਗਿ ਚਲਣਾ ॥
चाला निराली भगताह केरी बिखम मारगि चलणा ॥

भक्तानां जीवनशैली अद्वितीया विशिष्टा च अस्ति; ते कठिनतमं मार्गं अनुसरन्ति।

ਲਬੁ ਲੋਭੁ ਅਹੰਕਾਰੁ ਤਜਿ ਤ੍ਰਿਸਨਾ ਬਹੁਤੁ ਨਾਹੀ ਬੋਲਣਾ ॥
लबु लोभु अहंकारु तजि त्रिसना बहुतु नाही बोलणा ॥

लोभं लोभं अहङ्कारं कामं च परित्यजन्ति; ते बहु न वदन्ति।

ਖੰਨਿਅਹੁ ਤਿਖੀ ਵਾਲਹੁ ਨਿਕੀ ਏਤੁ ਮਾਰਗਿ ਜਾਣਾ ॥
खंनिअहु तिखी वालहु निकी एतु मारगि जाणा ॥

तेषां मार्गः द्विधातुः खड्गात् तीक्ष्णतरः, केशात् सूक्ष्मतरः च भवति ।

ਗੁਰਪਰਸਾਦੀ ਜਿਨੀ ਆਪੁ ਤਜਿਆ ਹਰਿ ਵਾਸਨਾ ਸਮਾਣੀ ॥
गुरपरसादी जिनी आपु तजिआ हरि वासना समाणी ॥

गुरुप्रसादेन स्वार्थं अभिमानं च पातयन्ति; तेषां आशाः भगवति विलीनाः भवन्ति।

ਕਹੈ ਨਾਨਕੁ ਚਾਲ ਭਗਤਾ ਜੁਗਹੁ ਜੁਗੁ ਨਿਰਾਲੀ ॥੧੪॥
कहै नानकु चाल भगता जुगहु जुगु निराली ॥१४॥

नानकः वदति, भक्तानाम् जीवनशैली, एकैकयुगे, अद्वितीया, विशिष्टा च अस्ति। ||१४||

ਜਿਉ ਤੂ ਚਲਾਇਹਿ ਤਿਵ ਚਲਹ ਸੁਆਮੀ ਹੋਰੁ ਕਿਆ ਜਾਣਾ ਗੁਣ ਤੇਰੇ ॥
जिउ तू चलाइहि तिव चलह सुआमी होरु किआ जाणा गुण तेरे ॥

यथा त्वं मां चरसि तथा अहं चरामि भगवन् गुरो; किमन्यत् जानामि तव महिमा गुणान् |

ਜਿਵ ਤੂ ਚਲਾਇਹਿ ਤਿਵੈ ਚਲਹ ਜਿਨਾ ਮਾਰਗਿ ਪਾਵਹੇ ॥
जिव तू चलाइहि तिवै चलह जिना मारगि पावहे ॥

यथा त्वं तान् चरन्ति तथा ते चरन्ति - त्वया तान् मार्गे स्थापिताः।

ਕਰਿ ਕਿਰਪਾ ਜਿਨ ਨਾਮਿ ਲਾਇਹਿ ਸਿ ਹਰਿ ਹਰਿ ਸਦਾ ਧਿਆਵਹੇ ॥
करि किरपा जिन नामि लाइहि सि हरि हरि सदा धिआवहे ॥

तव दयने तानि नामे योजयसि; ध्यायन्ति सदा भगवन्तं हरं हरं।

ਜਿਸ ਨੋ ਕਥਾ ਸੁਣਾਇਹਿ ਆਪਣੀ ਸਿ ਗੁਰਦੁਆਰੈ ਸੁਖੁ ਪਾਵਹੇ ॥
जिस नो कथा सुणाइहि आपणी सि गुरदुआरै सुखु पावहे ॥

ये त्वं तव प्रवचनं श्रोतुं प्रेरयसि, ते गुरद्वारे गुरद्वारे शान्तिं प्राप्नुवन्।