अनंदु साहिब

(पुटः: 10)


ਕਿ ਕਰਮ ਕਮਾਇਆ ਤੁਧੁ ਸਰੀਰਾ ਜਾ ਤੂ ਜਗ ਮਹਿ ਆਇਆ ॥
कि करम कमाइआ तुधु सरीरा जा तू जग महि आइआ ॥

कानि च कर्माणि कृतानि देह त्वया लोके आगमनात्।

ਜਿਨਿ ਹਰਿ ਤੇਰਾ ਰਚਨੁ ਰਚਿਆ ਸੋ ਹਰਿ ਮਨਿ ਨ ਵਸਾਇਆ ॥
जिनि हरि तेरा रचनु रचिआ सो हरि मनि न वसाइआ ॥

यः तव रूपं निर्मितवान् भगवान् - त्वया तं भगवन्तं मनसि न निहितम्।

ਗੁਰਪਰਸਾਦੀ ਹਰਿ ਮੰਨਿ ਵਸਿਆ ਪੂਰਬਿ ਲਿਖਿਆ ਪਾਇਆ ॥
गुरपरसादी हरि मंनि वसिआ पूरबि लिखिआ पाइआ ॥

गुरुप्रसादेन भगवान् मनसः अन्तः तिष्ठति, पूर्वनिर्धारितं दैवं च सिद्धं भवति।

ਕਹੈ ਨਾਨਕੁ ਏਹੁ ਸਰੀਰੁ ਪਰਵਾਣੁ ਹੋਆ ਜਿਨਿ ਸਤਿਗੁਰ ਸਿਉ ਚਿਤੁ ਲਾਇਆ ॥੩੫॥
कहै नानकु एहु सरीरु परवाणु होआ जिनि सतिगुर सिउ चितु लाइआ ॥३५॥

नानकः वदति, एतत् शरीरं अलङ्कृतं सम्मानितं च भवति, यदा कस्यचित् चैतन्यं सच्चे गुरुं प्रति केन्द्रितं भवति। ||३५||

ਏ ਨੇਤ੍ਰਹੁ ਮੇਰਿਹੋ ਹਰਿ ਤੁਮ ਮਹਿ ਜੋਤਿ ਧਰੀ ਹਰਿ ਬਿਨੁ ਅਵਰੁ ਨ ਦੇਖਹੁ ਕੋਈ ॥
ए नेत्रहु मेरिहो हरि तुम महि जोति धरी हरि बिनु अवरु न देखहु कोई ॥

हे मम नेत्रे भगवता त्वयि स्वप्रकाशः प्रविष्टः; भगवतः परं मा पश्यतु।

ਹਰਿ ਬਿਨੁ ਅਵਰੁ ਨ ਦੇਖਹੁ ਕੋਈ ਨਦਰੀ ਹਰਿ ਨਿਹਾਲਿਆ ॥
हरि बिनु अवरु न देखहु कोई नदरी हरि निहालिआ ॥

भगवतः परं मा पश्यतु; भगवान् एव द्रष्टव्यः अस्ति।

ਏਹੁ ਵਿਸੁ ਸੰਸਾਰੁ ਤੁਮ ਦੇਖਦੇ ਏਹੁ ਹਰਿ ਕਾ ਰੂਪੁ ਹੈ ਹਰਿ ਰੂਪੁ ਨਦਰੀ ਆਇਆ ॥
एहु विसु संसारु तुम देखदे एहु हरि का रूपु है हरि रूपु नदरी आइआ ॥

इदं सर्वं जगत् यत् भवन्तः पश्यन्ति तत् भगवतः प्रतिबिम्बम् अस्ति; केवलं भगवतः प्रतिबिम्बं दृश्यते।

ਗੁਰਪਰਸਾਦੀ ਬੁਝਿਆ ਜਾ ਵੇਖਾ ਹਰਿ ਇਕੁ ਹੈ ਹਰਿ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ॥
गुरपरसादी बुझिआ जा वेखा हरि इकु है हरि बिनु अवरु न कोई ॥

गुरुप्रसादेन अहं अवगच्छामि, केवलमेकेश्वरं च पश्यामि; भगवन्तं विना कोऽपि नास्ति।

ਕਹੈ ਨਾਨਕੁ ਏਹਿ ਨੇਤ੍ਰ ਅੰਧ ਸੇ ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਦਿਬ ਦ੍ਰਿਸਟਿ ਹੋਈ ॥੩੬॥
कहै नानकु एहि नेत्र अंध से सतिगुरि मिलिऐ दिब द्रिसटि होई ॥३६॥

नानकः वदति, एतानि नेत्राणि अन्धानि आसन्; सत्यगुरुं तु मिलित्वा सर्वदर्शिनः अभवन्। ||३६||

ਏ ਸ੍ਰਵਣਹੁ ਮੇਰਿਹੋ ਸਾਚੈ ਸੁਨਣੈ ਨੋ ਪਠਾਏ ॥
ए स्रवणहु मेरिहो साचै सुनणै नो पठाए ॥

श्रोत्रे सत्यं श्रोतुं एव सृष्टोऽसि ।

ਸਾਚੈ ਸੁਨਣੈ ਨੋ ਪਠਾਏ ਸਰੀਰਿ ਲਾਏ ਸੁਣਹੁ ਸਤਿ ਬਾਣੀ ॥
साचै सुनणै नो पठाए सरीरि लाए सुणहु सति बाणी ॥

सत्यं श्रोतुं त्वं सृष्टः शरीरे सक्तः च अभवः; सत्यं बनिं शृणुत।

ਜਿਤੁ ਸੁਣੀ ਮਨੁ ਤਨੁ ਹਰਿਆ ਹੋਆ ਰਸਨਾ ਰਸਿ ਸਮਾਣੀ ॥
जितु सुणी मनु तनु हरिआ होआ रसना रसि समाणी ॥

तत् श्रुत्वा मनः शरीरं च कायाकल्पं भवति, जिह्वा च अम्ब्रोसियलामृते लीनः भवति ।

ਸਚੁ ਅਲਖ ਵਿਡਾਣੀ ਤਾ ਕੀ ਗਤਿ ਕਹੀ ਨ ਜਾਏ ॥
सचु अलख विडाणी ता की गति कही न जाए ॥

सत्येश्वरः अदृष्टः आश्चर्यजनकः च अस्ति; तस्य अवस्था वर्णयितुं न शक्यते।

ਕਹੈ ਨਾਨਕੁ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਸੁਣਹੁ ਪਵਿਤ੍ਰ ਹੋਵਹੁ ਸਾਚੈ ਸੁਨਣੈ ਨੋ ਪਠਾਏ ॥੩੭॥
कहै नानकु अंम्रित नामु सुणहु पवित्र होवहु साचै सुनणै नो पठाए ॥३७॥

नानकः वदति, अम्ब्रोसियल नाम शृणुत, पवित्रं भव; त्वं केवलं सत्यं श्रोतुं सृष्टः अभवः। ||३७||

ਹਰਿ ਜੀਉ ਗੁਫਾ ਅੰਦਰਿ ਰਖਿ ਕੈ ਵਾਜਾ ਪਵਣੁ ਵਜਾਇਆ ॥
हरि जीउ गुफा अंदरि रखि कै वाजा पवणु वजाइआ ॥

भगवान् आत्मानं शरीरस्य गुहायां स्थापयित्वा शरीरस्य वाद्ययन्त्रे जीवनस्य निःश्वासं फूत्कृतवान्।

ਵਜਾਇਆ ਵਾਜਾ ਪਉਣ ਨਉ ਦੁਆਰੇ ਪਰਗਟੁ ਕੀਏ ਦਸਵਾ ਗੁਪਤੁ ਰਖਾਇਆ ॥
वजाइआ वाजा पउण नउ दुआरे परगटु कीए दसवा गुपतु रखाइआ ॥

सः शरीरस्य वाद्ययन्त्रे जीवनस्य निःश्वासं फूत्कृत्य नवद्वाराणि प्रकाशितवान्; किन्तु सः दशमद्वारं गुप्तं कृतवान्।

ਗੁਰਦੁਆਰੈ ਲਾਇ ਭਾਵਨੀ ਇਕਨਾ ਦਸਵਾ ਦੁਆਰੁ ਦਿਖਾਇਆ ॥
गुरदुआरै लाइ भावनी इकना दसवा दुआरु दिखाइआ ॥

गुरद्वारे गुरुद्वारेण केचन प्रेमपूर्णश्रद्धया धन्याः भवन्ति, तेभ्यः दशमद्वारं प्रकाशितं भवति।

ਤਹ ਅਨੇਕ ਰੂਪ ਨਾਉ ਨਵ ਨਿਧਿ ਤਿਸ ਦਾ ਅੰਤੁ ਨ ਜਾਈ ਪਾਇਆ ॥
तह अनेक रूप नाउ नव निधि तिस दा अंतु न जाई पाइआ ॥

भगवतः अनेकाः प्रतिमाः सन्ति, नामस्य च नव निधयः; तस्य सीमाः न लभ्यन्ते।

ਕਹੈ ਨਾਨਕੁ ਹਰਿ ਪਿਆਰੈ ਜੀਉ ਗੁਫਾ ਅੰਦਰਿ ਰਖਿ ਕੈ ਵਾਜਾ ਪਵਣੁ ਵਜਾਇਆ ॥੩੮॥
कहै नानकु हरि पिआरै जीउ गुफा अंदरि रखि कै वाजा पवणु वजाइआ ॥३८॥

नानकः वदति, भगवान् आत्मानं शरीरस्य गुहायां स्थापयित्वा, शरीरस्य वाद्ययन्त्रे जीवनस्य निःश्वासं फूत्कृतवान्। ||३८||

ਏਹੁ ਸਾਚਾ ਸੋਹਿਲਾ ਸਾਚੈ ਘਰਿ ਗਾਵਹੁ ॥
एहु साचा सोहिला साचै घरि गावहु ॥

एतत् सत्यं स्तुतिगीतं स्वात्मनः सच्चिदानन्दगृहे गायतु।