हरं हरं ममात्मन् सततं ध्यात्वा लाभं नित्यं सङ्गृहीष्यसि।
इदं धनं लभते भगवतः इच्छाप्रियैः ।
कथयति नानकः भगवता मम राजधानी, मम मनः वणिक्। ||३१||
जिह्वा अन्यरसेषु लीनः असि तृष्णा तु न शाम्यति ।
न तव तृष्णा शाम्यति कथञ्चन, यावत् त्वं भगवतः सूक्ष्मतत्त्वं न प्राप्स्यसि।
यदि त्वं भगवतः सूक्ष्मतत्त्वं प्राप्य, अस्मिन् भगवतः तत्त्वे पिबसि, तर्हि त्वं पुनः कामेन क्लिष्टः न भविष्यसि ।
भगवतः सूक्ष्मतत्त्वमिदं सत्कर्मणा लभ्यते, यदा सच्चिगुरुं मिलितुं आगच्छति।
नानकः वदति, अन्ये सर्वे रसाः साराः च विस्मृताः भवन्ति, यदा भगवान् मनसः अन्तः वसितुं आगच्छति। ||३२||
हे मम शरीरे भगवता त्वयि ज्योतिः प्रविष्टा, ततः त्वं जगति आगतः।
भगवता भवतः अन्तः स्वप्रकाशं प्रविष्टवान्, ततः त्वं जगति आगतः।
भगवान् एव तव माता, सः एव तव पिता; सृष्टानि भूतानि सृष्ट्वा, तेभ्यः जगत् प्रकाशितवान्।
गुरुप्रसादेन केचन अवगच्छन्ति, ततः शो भवति; केवलं शो इव दृश्यते।
नानकः वदति, सः जगतः आधारं स्थापितवान्, स्वस्य प्रकाशं च प्रविष्टवान्, ततः त्वं जगति आगतः। ||३३||
मम मनः आनन्दितं जातम्, ईश्वरस्य आगमनं श्रुत्वा।
भगवतः स्वागताय आनन्दगीतानि गायन्तु हे मम सहचराः; मम गृहं भगवतः भवनं जातम्।
भगवतः स्वागतार्थं निरन्तरं आनन्दगीतानि गायन्तु, हे मम सहचराः, दुःखं दुःखं च भवन्तं न पीडयिष्यति।
धन्यः सः दिवसः यदा अहं गुरुचरणसक्तः भर्तारं भगवन्तं ध्यायामि।
अप्रहृतध्वनिप्रवाहं गुरुशब्दस्य वचनं च ज्ञातवान्; उदात्ततत्त्वं भगवतः नाम भगवतः रमामि।
नानकः वदति, ईश्वरः एव मां मिलितवान्; स कर्ता, कारणानां कारणम्। ||३४||
हे मम देहे किमर्थं लोके आगताः । भवद्भिः कानि कर्माणि कृतानि?