अनंदु साहिब

(पुटः: 9)


ਹਰਿ ਹਰਿ ਨਿਤ ਜਪਿਹੁ ਜੀਅਹੁ ਲਾਹਾ ਖਟਿਹੁ ਦਿਹਾੜੀ ॥
हरि हरि नित जपिहु जीअहु लाहा खटिहु दिहाड़ी ॥

हरं हरं ममात्मन् सततं ध्यात्वा लाभं नित्यं सङ्गृहीष्यसि।

ਏਹੁ ਧਨੁ ਤਿਨਾ ਮਿਲਿਆ ਜਿਨ ਹਰਿ ਆਪੇ ਭਾਣਾ ॥
एहु धनु तिना मिलिआ जिन हरि आपे भाणा ॥

इदं धनं लभते भगवतः इच्छाप्रियैः ।

ਕਹੈ ਨਾਨਕੁ ਹਰਿ ਰਾਸਿ ਮੇਰੀ ਮਨੁ ਹੋਆ ਵਣਜਾਰਾ ॥੩੧॥
कहै नानकु हरि रासि मेरी मनु होआ वणजारा ॥३१॥

कथयति नानकः भगवता मम राजधानी, मम मनः वणिक्। ||३१||

ਏ ਰਸਨਾ ਤੂ ਅਨ ਰਸਿ ਰਾਚਿ ਰਹੀ ਤੇਰੀ ਪਿਆਸ ਨ ਜਾਇ ॥
ए रसना तू अन रसि राचि रही तेरी पिआस न जाइ ॥

जिह्वा अन्यरसेषु लीनः असि तृष्णा तु न शाम्यति ।

ਪਿਆਸ ਨ ਜਾਇ ਹੋਰਤੁ ਕਿਤੈ ਜਿਚਰੁ ਹਰਿ ਰਸੁ ਪਲੈ ਨ ਪਾਇ ॥
पिआस न जाइ होरतु कितै जिचरु हरि रसु पलै न पाइ ॥

न तव तृष्णा शाम्यति कथञ्चन, यावत् त्वं भगवतः सूक्ष्मतत्त्वं न प्राप्स्यसि।

ਹਰਿ ਰਸੁ ਪਾਇ ਪਲੈ ਪੀਐ ਹਰਿ ਰਸੁ ਬਹੁੜਿ ਨ ਤ੍ਰਿਸਨਾ ਲਾਗੈ ਆਇ ॥
हरि रसु पाइ पलै पीऐ हरि रसु बहुड़ि न त्रिसना लागै आइ ॥

यदि त्वं भगवतः सूक्ष्मतत्त्वं प्राप्य, अस्मिन् भगवतः तत्त्वे पिबसि, तर्हि त्वं पुनः कामेन क्लिष्टः न भविष्यसि ।

ਏਹੁ ਹਰਿ ਰਸੁ ਕਰਮੀ ਪਾਈਐ ਸਤਿਗੁਰੁ ਮਿਲੈ ਜਿਸੁ ਆਇ ॥
एहु हरि रसु करमी पाईऐ सतिगुरु मिलै जिसु आइ ॥

भगवतः सूक्ष्मतत्त्वमिदं सत्कर्मणा लभ्यते, यदा सच्चिगुरुं मिलितुं आगच्छति।

ਕਹੈ ਨਾਨਕੁ ਹੋਰਿ ਅਨ ਰਸ ਸਭਿ ਵੀਸਰੇ ਜਾ ਹਰਿ ਵਸੈ ਮਨਿ ਆਇ ॥੩੨॥
कहै नानकु होरि अन रस सभि वीसरे जा हरि वसै मनि आइ ॥३२॥

नानकः वदति, अन्ये सर्वे रसाः साराः च विस्मृताः भवन्ति, यदा भगवान् मनसः अन्तः वसितुं आगच्छति। ||३२||

ਏ ਸਰੀਰਾ ਮੇਰਿਆ ਹਰਿ ਤੁਮ ਮਹਿ ਜੋਤਿ ਰਖੀ ਤਾ ਤੂ ਜਗ ਮਹਿ ਆਇਆ ॥
ए सरीरा मेरिआ हरि तुम महि जोति रखी ता तू जग महि आइआ ॥

हे मम शरीरे भगवता त्वयि ज्योतिः प्रविष्टा, ततः त्वं जगति आगतः।

ਹਰਿ ਜੋਤਿ ਰਖੀ ਤੁਧੁ ਵਿਚਿ ਤਾ ਤੂ ਜਗ ਮਹਿ ਆਇਆ ॥
हरि जोति रखी तुधु विचि ता तू जग महि आइआ ॥

भगवता भवतः अन्तः स्वप्रकाशं प्रविष्टवान्, ततः त्वं जगति आगतः।

ਹਰਿ ਆਪੇ ਮਾਤਾ ਆਪੇ ਪਿਤਾ ਜਿਨਿ ਜੀਉ ਉਪਾਇ ਜਗਤੁ ਦਿਖਾਇਆ ॥
हरि आपे माता आपे पिता जिनि जीउ उपाइ जगतु दिखाइआ ॥

भगवान् एव तव माता, सः एव तव पिता; सृष्टानि भूतानि सृष्ट्वा, तेभ्यः जगत् प्रकाशितवान्।

ਗੁਰਪਰਸਾਦੀ ਬੁਝਿਆ ਤਾ ਚਲਤੁ ਹੋਆ ਚਲਤੁ ਨਦਰੀ ਆਇਆ ॥
गुरपरसादी बुझिआ ता चलतु होआ चलतु नदरी आइआ ॥

गुरुप्रसादेन केचन अवगच्छन्ति, ततः शो भवति; केवलं शो इव दृश्यते।

ਕਹੈ ਨਾਨਕੁ ਸ੍ਰਿਸਟਿ ਕਾ ਮੂਲੁ ਰਚਿਆ ਜੋਤਿ ਰਾਖੀ ਤਾ ਤੂ ਜਗ ਮਹਿ ਆਇਆ ॥੩੩॥
कहै नानकु स्रिसटि का मूलु रचिआ जोति राखी ता तू जग महि आइआ ॥३३॥

नानकः वदति, सः जगतः आधारं स्थापितवान्, स्वस्य प्रकाशं च प्रविष्टवान्, ततः त्वं जगति आगतः। ||३३||

ਮਨਿ ਚਾਉ ਭਇਆ ਪ੍ਰਭ ਆਗਮੁ ਸੁਣਿਆ ॥
मनि चाउ भइआ प्रभ आगमु सुणिआ ॥

मम मनः आनन्दितं जातम्, ईश्वरस्य आगमनं श्रुत्वा।

ਹਰਿ ਮੰਗਲੁ ਗਾਉ ਸਖੀ ਗ੍ਰਿਹੁ ਮੰਦਰੁ ਬਣਿਆ ॥
हरि मंगलु गाउ सखी ग्रिहु मंदरु बणिआ ॥

भगवतः स्वागताय आनन्दगीतानि गायन्तु हे मम सहचराः; मम गृहं भगवतः भवनं जातम्।

ਹਰਿ ਗਾਉ ਮੰਗਲੁ ਨਿਤ ਸਖੀਏ ਸੋਗੁ ਦੂਖੁ ਨ ਵਿਆਪਏ ॥
हरि गाउ मंगलु नित सखीए सोगु दूखु न विआपए ॥

भगवतः स्वागतार्थं निरन्तरं आनन्दगीतानि गायन्तु, हे मम सहचराः, दुःखं दुःखं च भवन्तं न पीडयिष्यति।

ਗੁਰ ਚਰਨ ਲਾਗੇ ਦਿਨ ਸਭਾਗੇ ਆਪਣਾ ਪਿਰੁ ਜਾਪਏ ॥
गुर चरन लागे दिन सभागे आपणा पिरु जापए ॥

धन्यः सः दिवसः यदा अहं गुरुचरणसक्तः भर्तारं भगवन्तं ध्यायामि।

ਅਨਹਤ ਬਾਣੀ ਗੁਰ ਸਬਦਿ ਜਾਣੀ ਹਰਿ ਨਾਮੁ ਹਰਿ ਰਸੁ ਭੋਗੋ ॥
अनहत बाणी गुर सबदि जाणी हरि नामु हरि रसु भोगो ॥

अप्रहृतध्वनिप्रवाहं गुरुशब्दस्य वचनं च ज्ञातवान्; उदात्ततत्त्वं भगवतः नाम भगवतः रमामि।

ਕਹੈ ਨਾਨਕੁ ਪ੍ਰਭੁ ਆਪਿ ਮਿਲਿਆ ਕਰਣ ਕਾਰਣ ਜੋਗੋ ॥੩੪॥
कहै नानकु प्रभु आपि मिलिआ करण कारण जोगो ॥३४॥

नानकः वदति, ईश्वरः एव मां मिलितवान्; स कर्ता, कारणानां कारणम्। ||३४||

ਏ ਸਰੀਰਾ ਮੇਰਿਆ ਇਸੁ ਜਗ ਮਹਿ ਆਇ ਕੈ ਕਿਆ ਤੁਧੁ ਕਰਮ ਕਮਾਇਆ ॥
ए सरीरा मेरिआ इसु जग महि आइ कै किआ तुधु करम कमाइआ ॥

हे मम देहे किमर्थं लोके आगताः । भवद्भिः कानि कर्माणि कृतानि?