अनंदु साहिब

(पुटः: 8)


ਗੁਰ ਕਿਰਪਾ ਤੇ ਸੇ ਜਨ ਜਾਗੇ ਜਿਨਾ ਹਰਿ ਮਨਿ ਵਸਿਆ ਬੋਲਹਿ ਅੰਮ੍ਰਿਤ ਬਾਣੀ ॥
गुर किरपा ते से जन जागे जिना हरि मनि वसिआ बोलहि अंम्रित बाणी ॥

ते विनयशीलाः सत्त्वाः जागृताः जागरूकाः च तिष्ठन्ति, येषां मनसः अन्तः गुरुप्रसादेन भगवान् तिष्ठति; ते गुरुबनिस्य अम्ब्रोसियलवचनं जपन्ति।

ਕਹੈ ਨਾਨਕੁ ਸੋ ਤਤੁ ਪਾਏ ਜਿਸ ਨੋ ਅਨਦਿਨੁ ਹਰਿ ਲਿਵ ਲਾਗੈ ਜਾਗਤ ਰੈਣਿ ਵਿਹਾਣੀ ॥੨੭॥
कहै नानकु सो ततु पाए जिस नो अनदिनु हरि लिव लागै जागत रैणि विहाणी ॥२७॥

नानकः वदति, ते एव वास्तविकतत्त्वं प्राप्नुवन्ति, ये रात्रौ दिवा भगवति प्रेम्णा लीनाः तिष्ठन्ति; ते स्वजीवनस्य रात्रौ जागरिताः जागरूकाः च यापयन्ति। ||२७||

ਮਾਤਾ ਕੇ ਉਦਰ ਮਹਿ ਪ੍ਰਤਿਪਾਲ ਕਰੇ ਸੋ ਕਿਉ ਮਨਹੁ ਵਿਸਾਰੀਐ ॥
माता के उदर महि प्रतिपाल करे सो किउ मनहु विसारीऐ ॥

सः अस्मान् मातुः गर्भे पोषयति स्म; किमर्थं तं मनसा विस्मरन्ति?

ਮਨਹੁ ਕਿਉ ਵਿਸਾਰੀਐ ਏਵਡੁ ਦਾਤਾ ਜਿ ਅਗਨਿ ਮਹਿ ਆਹਾਰੁ ਪਹੁਚਾਵਏ ॥
मनहु किउ विसारीऐ एवडु दाता जि अगनि महि आहारु पहुचावए ॥

गर्भाग्नौ पोषणं दत्तवान् तादृशं महादाता किमर्थं मनसा विस्मरामः।

ਓਸ ਨੋ ਕਿਹੁ ਪੋਹਿ ਨ ਸਕੀ ਜਿਸ ਨਉ ਆਪਣੀ ਲਿਵ ਲਾਵਏ ॥
ओस नो किहु पोहि न सकी जिस नउ आपणी लिव लावए ॥

न किमपि हानिं कर्तुं शक्नोति, यस्य भगवता स्वप्रेमम् आलिंगयितुं प्रेरयति।

ਆਪਣੀ ਲਿਵ ਆਪੇ ਲਾਏ ਗੁਰਮੁਖਿ ਸਦਾ ਸਮਾਲੀਐ ॥
आपणी लिव आपे लाए गुरमुखि सदा समालीऐ ॥

स एव प्रेम, स एव आलिंगनः; गुरमुखः तं सदा चिन्तयति।

ਕਹੈ ਨਾਨਕੁ ਏਵਡੁ ਦਾਤਾ ਸੋ ਕਿਉ ਮਨਹੁ ਵਿਸਾਰੀਐ ॥੨੮॥
कहै नानकु एवडु दाता सो किउ मनहु विसारीऐ ॥२८॥

कथयति नानकः, एतादृशं महान् दाता मनसा किमर्थं विस्मर्यते? ||२८||

ਜੈਸੀ ਅਗਨਿ ਉਦਰ ਮਹਿ ਤੈਸੀ ਬਾਹਰਿ ਮਾਇਆ ॥
जैसी अगनि उदर महि तैसी बाहरि माइआ ॥

यथा गर्भान्तराग्निस्तथैव बहिः माया।

ਮਾਇਆ ਅਗਨਿ ਸਭ ਇਕੋ ਜੇਹੀ ਕਰਤੈ ਖੇਲੁ ਰਚਾਇਆ ॥
माइआ अगनि सभ इको जेही करतै खेलु रचाइआ ॥

मायाग्निः एक एव; प्रजापतिना एतत् नाटकं मञ्चितम् अस्ति।

ਜਾ ਤਿਸੁ ਭਾਣਾ ਤਾ ਜੰਮਿਆ ਪਰਵਾਰਿ ਭਲਾ ਭਾਇਆ ॥
जा तिसु भाणा ता जंमिआ परवारि भला भाइआ ॥

तस्य इच्छानुसारं बालकः जायते, परिवारः च अतीव प्रसन्नः भवति ।

ਲਿਵ ਛੁੜਕੀ ਲਗੀ ਤ੍ਰਿਸਨਾ ਮਾਇਆ ਅਮਰੁ ਵਰਤਾਇਆ ॥
लिव छुड़की लगी त्रिसना माइआ अमरु वरताइआ ॥

भगवतः प्रेम क्षीणं भवति, बालकः कामेषु आसक्तः भवति; मायायाः लिपिः स्वमार्गं चालयति।

ਏਹ ਮਾਇਆ ਜਿਤੁ ਹਰਿ ਵਿਸਰੈ ਮੋਹੁ ਉਪਜੈ ਭਾਉ ਦੂਜਾ ਲਾਇਆ ॥
एह माइआ जितु हरि विसरै मोहु उपजै भाउ दूजा लाइआ ॥

एषा माया, येन भगवता विस्मृता; भावात्मकः आसक्तिः द्वैतप्रेमश्च सुष्ठु भवति।

ਕਹੈ ਨਾਨਕੁ ਗੁਰਪਰਸਾਦੀ ਜਿਨਾ ਲਿਵ ਲਾਗੀ ਤਿਨੀ ਵਿਚੇ ਮਾਇਆ ਪਾਇਆ ॥੨੯॥
कहै नानकु गुरपरसादी जिना लिव लागी तिनी विचे माइआ पाइआ ॥२९॥

नानकः वदति गुरुप्रसादेन भगवत्प्रेमनिषेधकाः तं विन्दन्ति, मायामध्ये। ||२९||

ਹਰਿ ਆਪਿ ਅਮੁਲਕੁ ਹੈ ਮੁਲਿ ਨ ਪਾਇਆ ਜਾਇ ॥
हरि आपि अमुलकु है मुलि न पाइआ जाइ ॥

भगवान् एव अमूल्यः अस्ति; तस्य मूल्यं अनुमानितुं न शक्यते।

ਮੁਲਿ ਨ ਪਾਇਆ ਜਾਇ ਕਿਸੈ ਵਿਟਹੁ ਰਹੇ ਲੋਕ ਵਿਲਲਾਇ ॥
मुलि न पाइआ जाइ किसै विटहु रहे लोक विललाइ ॥

तस्य मूल्यं अनुमानितुं न शक्यते, यद्यपि जनाः प्रयत्नस्य श्रान्ताः अभवन् ।

ਐਸਾ ਸਤਿਗੁਰੁ ਜੇ ਮਿਲੈ ਤਿਸ ਨੋ ਸਿਰੁ ਸਉਪੀਐ ਵਿਚਹੁ ਆਪੁ ਜਾਇ ॥
ऐसा सतिगुरु जे मिलै तिस नो सिरु सउपीऐ विचहु आपु जाइ ॥

यदि भवन्तः तादृशं सच्चं गुरुं मिलन्ति तर्हि तस्मै शिरः अर्पयन्तु; तव स्वार्थः अभिमानः च अन्तः निर्मूलितः भविष्यति।

ਜਿਸ ਦਾ ਜੀਉ ਤਿਸੁ ਮਿਲਿ ਰਹੈ ਹਰਿ ਵਸੈ ਮਨਿ ਆਇ ॥
जिस दा जीउ तिसु मिलि रहै हरि वसै मनि आइ ॥

तव आत्मा तस्य एव; तेन सह संयुक्तः तिष्ठ, भगवता भवतः मनसि निवसितुं आगमिष्यति।

ਹਰਿ ਆਪਿ ਅਮੁਲਕੁ ਹੈ ਭਾਗ ਤਿਨਾ ਕੇ ਨਾਨਕਾ ਜਿਨ ਹਰਿ ਪਲੈ ਪਾਇ ॥੩੦॥
हरि आपि अमुलकु है भाग तिना के नानका जिन हरि पलै पाइ ॥३०॥

भगवान् एव अमूल्यः अस्ति; महाभागा ये नानक भगवन्तं गच्छन्ति। ||३०||

ਹਰਿ ਰਾਸਿ ਮੇਰੀ ਮਨੁ ਵਣਜਾਰਾ ॥
हरि रासि मेरी मनु वणजारा ॥

प्रभुः मम राजधानी अस्ति; मम मनः वणिक् अस्ति।

ਹਰਿ ਰਾਸਿ ਮੇਰੀ ਮਨੁ ਵਣਜਾਰਾ ਸਤਿਗੁਰ ਤੇ ਰਾਸਿ ਜਾਣੀ ॥
हरि रासि मेरी मनु वणजारा सतिगुर ते रासि जाणी ॥

भगवान् मम राजधानी, मम मनः वणिक्; सत्यगुरुद्वारा अहं मम राजधानी जानामि।