ते विनयशीलाः सत्त्वाः जागृताः जागरूकाः च तिष्ठन्ति, येषां मनसः अन्तः गुरुप्रसादेन भगवान् तिष्ठति; ते गुरुबनिस्य अम्ब्रोसियलवचनं जपन्ति।
नानकः वदति, ते एव वास्तविकतत्त्वं प्राप्नुवन्ति, ये रात्रौ दिवा भगवति प्रेम्णा लीनाः तिष्ठन्ति; ते स्वजीवनस्य रात्रौ जागरिताः जागरूकाः च यापयन्ति। ||२७||
सः अस्मान् मातुः गर्भे पोषयति स्म; किमर्थं तं मनसा विस्मरन्ति?
गर्भाग्नौ पोषणं दत्तवान् तादृशं महादाता किमर्थं मनसा विस्मरामः।
न किमपि हानिं कर्तुं शक्नोति, यस्य भगवता स्वप्रेमम् आलिंगयितुं प्रेरयति।
स एव प्रेम, स एव आलिंगनः; गुरमुखः तं सदा चिन्तयति।
कथयति नानकः, एतादृशं महान् दाता मनसा किमर्थं विस्मर्यते? ||२८||
यथा गर्भान्तराग्निस्तथैव बहिः माया।
मायाग्निः एक एव; प्रजापतिना एतत् नाटकं मञ्चितम् अस्ति।
तस्य इच्छानुसारं बालकः जायते, परिवारः च अतीव प्रसन्नः भवति ।
भगवतः प्रेम क्षीणं भवति, बालकः कामेषु आसक्तः भवति; मायायाः लिपिः स्वमार्गं चालयति।
एषा माया, येन भगवता विस्मृता; भावात्मकः आसक्तिः द्वैतप्रेमश्च सुष्ठु भवति।
नानकः वदति गुरुप्रसादेन भगवत्प्रेमनिषेधकाः तं विन्दन्ति, मायामध्ये। ||२९||
भगवान् एव अमूल्यः अस्ति; तस्य मूल्यं अनुमानितुं न शक्यते।
तस्य मूल्यं अनुमानितुं न शक्यते, यद्यपि जनाः प्रयत्नस्य श्रान्ताः अभवन् ।
यदि भवन्तः तादृशं सच्चं गुरुं मिलन्ति तर्हि तस्मै शिरः अर्पयन्तु; तव स्वार्थः अभिमानः च अन्तः निर्मूलितः भविष्यति।
तव आत्मा तस्य एव; तेन सह संयुक्तः तिष्ठ, भगवता भवतः मनसि निवसितुं आगमिष्यति।
भगवान् एव अमूल्यः अस्ति; महाभागा ये नानक भगवन्तं गच्छन्ति। ||३०||
प्रभुः मम राजधानी अस्ति; मम मनः वणिक् अस्ति।
भगवान् मम राजधानी, मम मनः वणिक्; सत्यगुरुद्वारा अहं मम राजधानी जानामि।