अनंदु साहिब

(पुटः: 7)


ਕਹੈ ਨਾਨਕੁ ਸਦਾ ਗਾਵਹੁ ਏਹ ਸਚੀ ਬਾਣੀ ॥੨੩॥
कहै नानकु सदा गावहु एह सची बाणी ॥२३॥

वदति नानक, एतत् सत्यं बाणीं सदा गायतु। ||२३||

ਸਤਿਗੁਰੂ ਬਿਨਾ ਹੋਰ ਕਚੀ ਹੈ ਬਾਣੀ ॥
सतिगुरू बिना होर कची है बाणी ॥

सत्यगुरुं विना अन्यगीतानि मिथ्या भवन्ति।

ਬਾਣੀ ਤ ਕਚੀ ਸਤਿਗੁਰੂ ਬਾਝਹੁ ਹੋਰ ਕਚੀ ਬਾਣੀ ॥
बाणी त कची सतिगुरू बाझहु होर कची बाणी ॥

सच्चिगुरुं विना गीतानि मिथ्यानि; अन्ये सर्वे गीतानि मिथ्यानि सन्ति।

ਕਹਦੇ ਕਚੇ ਸੁਣਦੇ ਕਚੇ ਕਚਂੀ ਆਖਿ ਵਖਾਣੀ ॥
कहदे कचे सुणदे कचे कचीं आखि वखाणी ॥

वक्तारः मिथ्या, श्रोतारः च मिथ्या; ये वदन्ति पठन्ति च ते मिथ्या भवन्ति।

ਹਰਿ ਹਰਿ ਨਿਤ ਕਰਹਿ ਰਸਨਾ ਕਹਿਆ ਕਛੂ ਨ ਜਾਣੀ ॥
हरि हरि नित करहि रसना कहिआ कछू न जाणी ॥

जिह्वाभ्यां हर हर इति सततं जपन्ति, किन्तु ते किं वदन्ति इति न जानन्ति।

ਚਿਤੁ ਜਿਨ ਕਾ ਹਿਰਿ ਲਇਆ ਮਾਇਆ ਬੋਲਨਿ ਪਏ ਰਵਾਣੀ ॥
चितु जिन का हिरि लइआ माइआ बोलनि पए रवाणी ॥

तेषां चैतन्यं माया लोभ्यते; ते केवलं यंत्रवत् पाठयन्ति।

ਕਹੈ ਨਾਨਕੁ ਸਤਿਗੁਰੂ ਬਾਝਹੁ ਹੋਰ ਕਚੀ ਬਾਣੀ ॥੨੪॥
कहै नानकु सतिगुरू बाझहु होर कची बाणी ॥२४॥

कथयति नानक, सत्यगुरुं विना अन्यगीतानि मिथ्या भवन्ति। ||२४||

ਗੁਰ ਕਾ ਸਬਦੁ ਰਤੰਨੁ ਹੈ ਹੀਰੇ ਜਿਤੁ ਜੜਾਉ ॥
गुर का सबदु रतंनु है हीरे जितु जड़ाउ ॥

गुरुस्य शाबादस्य वचनं हीरकैः युक्तं रत्नम् अस्ति।

ਸਬਦੁ ਰਤਨੁ ਜਿਤੁ ਮੰਨੁ ਲਾਗਾ ਏਹੁ ਹੋਆ ਸਮਾਉ ॥
सबदु रतनु जितु मंनु लागा एहु होआ समाउ ॥

अस्मिन् रत्ने सक्तं मनः, शाबादं प्रलीयते।

ਸਬਦ ਸੇਤੀ ਮਨੁ ਮਿਲਿਆ ਸਚੈ ਲਾਇਆ ਭਾਉ ॥
सबद सेती मनु मिलिआ सचै लाइआ भाउ ॥

यस्य मनः शब्दानुरूपं भवति, सः सच्चिदानन्दं प्रति प्रेम निषेधयति।

ਆਪੇ ਹੀਰਾ ਰਤਨੁ ਆਪੇ ਜਿਸ ਨੋ ਦੇਇ ਬੁਝਾਇ ॥
आपे हीरा रतनु आपे जिस नो देइ बुझाइ ॥

स्वयं हीरकं स एव रत्नम्; धन्यः, तस्य मूल्यं विज्ञायते।

ਕਹੈ ਨਾਨਕੁ ਸਬਦੁ ਰਤਨੁ ਹੈ ਹੀਰਾ ਜਿਤੁ ਜੜਾਉ ॥੨੫॥
कहै नानकु सबदु रतनु है हीरा जितु जड़ाउ ॥२५॥

नानकः वदति, शबादः रत्नः, हीरकैः युक्तः। ||२५||

ਸਿਵ ਸਕਤਿ ਆਪਿ ਉਪਾਇ ਕੈ ਕਰਤਾ ਆਪੇ ਹੁਕਮੁ ਵਰਤਾਏ ॥
सिव सकति आपि उपाइ कै करता आपे हुकमु वरताए ॥

स एव शिवं शक्तिं च मनः द्रव्यं च सृजत्; प्रजापतिः तान् स्वस्य आज्ञायाः अधीनं करोति।

ਹੁਕਮੁ ਵਰਤਾਏ ਆਪਿ ਵੇਖੈ ਗੁਰਮੁਖਿ ਕਿਸੈ ਬੁਝਾਏ ॥
हुकमु वरताए आपि वेखै गुरमुखि किसै बुझाए ॥

स्वस्य आदेशं प्रवर्तयन् स्वयं सर्वान् पश्यति। कथं दुर्लभाः सन्ति ये गुरमुखत्वेन तं विज्ञाय आगच्छन्ति।

ਤੋੜੇ ਬੰਧਨ ਹੋਵੈ ਮੁਕਤੁ ਸਬਦੁ ਮੰਨਿ ਵਸਾਏ ॥
तोड़े बंधन होवै मुकतु सबदु मंनि वसाए ॥

बन्धनं विच्छिद्य मुक्तिं प्राप्नुवन्ति; ते शबदं मनसि निक्षिपन्ति।

ਗੁਰਮੁਖਿ ਜਿਸ ਨੋ ਆਪਿ ਕਰੇ ਸੁ ਹੋਵੈ ਏਕਸ ਸਿਉ ਲਿਵ ਲਾਏ ॥
गुरमुखि जिस नो आपि करे सु होवै एकस सिउ लिव लाए ॥

येषां भगवान् स्वयं गुरमुखं करोति, ते प्रेम्णा एकेश्वरे एव स्वचेतनां केन्द्रीकुर्वन्ति।

ਕਹੈ ਨਾਨਕੁ ਆਪਿ ਕਰਤਾ ਆਪੇ ਹੁਕਮੁ ਬੁਝਾਏ ॥੨੬॥
कहै नानकु आपि करता आपे हुकमु बुझाए ॥२६॥

नानकः वदति, सः एव प्रजापतिः; सः एव स्वस्य आज्ञायाः हुकमं प्रकाशयति। ||२६||

ਸਿਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਪੁੰਨ ਪਾਪ ਬੀਚਾਰਦੇ ਤਤੈ ਸਾਰ ਨ ਜਾਣੀ ॥
सिम्रिति सासत्र पुंन पाप बीचारदे ततै सार न जाणी ॥

सिमृतयः शास्त्राणि च शुभाशुभयोः विवेकं कुर्वन्ति, परन्तु ते यथार्थस्य यथार्थं सारं न जानन्ति।

ਤਤੈ ਸਾਰ ਨ ਜਾਣੀ ਗੁਰੂ ਬਾਝਹੁ ਤਤੈ ਸਾਰ ਨ ਜਾਣੀ ॥
ततै सार न जाणी गुरू बाझहु ततै सार न जाणी ॥

गुरुं विना यथार्थतत्त्वं न जानन्ति; न जानन्ति यथार्थस्य यथार्थं तत्त्वं।

ਤਿਹੀ ਗੁਣੀ ਸੰਸਾਰੁ ਭ੍ਰਮਿ ਸੁਤਾ ਸੁਤਿਆ ਰੈਣਿ ਵਿਹਾਣੀ ॥
तिही गुणी संसारु भ्रमि सुता सुतिआ रैणि विहाणी ॥

गुणत्रयेषु संशयेषु च लोकः सुप्तः अस्ति; स्वजीवनस्य रात्रौ सुप्तं गच्छति।