वदति नानक, एतत् सत्यं बाणीं सदा गायतु। ||२३||
सत्यगुरुं विना अन्यगीतानि मिथ्या भवन्ति।
सच्चिगुरुं विना गीतानि मिथ्यानि; अन्ये सर्वे गीतानि मिथ्यानि सन्ति।
वक्तारः मिथ्या, श्रोतारः च मिथ्या; ये वदन्ति पठन्ति च ते मिथ्या भवन्ति।
जिह्वाभ्यां हर हर इति सततं जपन्ति, किन्तु ते किं वदन्ति इति न जानन्ति।
तेषां चैतन्यं माया लोभ्यते; ते केवलं यंत्रवत् पाठयन्ति।
कथयति नानक, सत्यगुरुं विना अन्यगीतानि मिथ्या भवन्ति। ||२४||
गुरुस्य शाबादस्य वचनं हीरकैः युक्तं रत्नम् अस्ति।
अस्मिन् रत्ने सक्तं मनः, शाबादं प्रलीयते।
यस्य मनः शब्दानुरूपं भवति, सः सच्चिदानन्दं प्रति प्रेम निषेधयति।
स्वयं हीरकं स एव रत्नम्; धन्यः, तस्य मूल्यं विज्ञायते।
नानकः वदति, शबादः रत्नः, हीरकैः युक्तः। ||२५||
स एव शिवं शक्तिं च मनः द्रव्यं च सृजत्; प्रजापतिः तान् स्वस्य आज्ञायाः अधीनं करोति।
स्वस्य आदेशं प्रवर्तयन् स्वयं सर्वान् पश्यति। कथं दुर्लभाः सन्ति ये गुरमुखत्वेन तं विज्ञाय आगच्छन्ति।
बन्धनं विच्छिद्य मुक्तिं प्राप्नुवन्ति; ते शबदं मनसि निक्षिपन्ति।
येषां भगवान् स्वयं गुरमुखं करोति, ते प्रेम्णा एकेश्वरे एव स्वचेतनां केन्द्रीकुर्वन्ति।
नानकः वदति, सः एव प्रजापतिः; सः एव स्वस्य आज्ञायाः हुकमं प्रकाशयति। ||२६||
सिमृतयः शास्त्राणि च शुभाशुभयोः विवेकं कुर्वन्ति, परन्तु ते यथार्थस्य यथार्थं सारं न जानन्ति।
गुरुं विना यथार्थतत्त्वं न जानन्ति; न जानन्ति यथार्थस्य यथार्थं तत्त्वं।
गुणत्रयेषु संशयेषु च लोकः सुप्तः अस्ति; स्वजीवनस्य रात्रौ सुप्तं गच्छति।