अनंदु साहिब

(पुटः: 6)


ਕਹੈ ਨਾਨਕੁ ਜਿਨ ਸਚੁ ਤਜਿਆ ਕੂੜੇ ਲਾਗੇ ਤਿਨੀ ਜਨਮੁ ਜੂਐ ਹਾਰਿਆ ॥੧੯॥
कहै नानकु जिन सचु तजिआ कूड़े लागे तिनी जनमु जूऐ हारिआ ॥१९॥

सत्यं त्यक्त्वा अनृतं लप्यमानानां द्यूते प्राणान् नष्टं कुर्वन्ति नानकः। ||१९||

ਜੀਅਹੁ ਨਿਰਮਲ ਬਾਹਰਹੁ ਨਿਰਮਲ ॥
जीअहु निरमल बाहरहु निरमल ॥

अन्तः शुद्धं बहिः शुद्धं च।

ਬਾਹਰਹੁ ਤ ਨਿਰਮਲ ਜੀਅਹੁ ਨਿਰਮਲ ਸਤਿਗੁਰ ਤੇ ਕਰਣੀ ਕਮਾਣੀ ॥
बाहरहु त निरमल जीअहु निरमल सतिगुर ते करणी कमाणी ॥

बहिर्विशुद्धा अन्तः शुद्धाश्च गुरुद्वारा सुकृतं कुर्वन्ति।

ਕੂੜ ਕੀ ਸੋਇ ਪਹੁਚੈ ਨਾਹੀ ਮਨਸਾ ਸਚਿ ਸਮਾਣੀ ॥
कूड़ की सोइ पहुचै नाही मनसा सचि समाणी ॥

न मिथ्यात्वस्य किञ्चित् अपि तान् स्पृशति; तेषां आशाः सत्ये लीना भवन्ति।

ਜਨਮੁ ਰਤਨੁ ਜਿਨੀ ਖਟਿਆ ਭਲੇ ਸੇ ਵਣਜਾਰੇ ॥
जनमु रतनु जिनी खटिआ भले से वणजारे ॥

ये अस्य मानवजीवनस्य रत्नम् अर्जयन्ति, ते वणिजानां श्रेष्ठतमाः सन्ति।

ਕਹੈ ਨਾਨਕੁ ਜਿਨ ਮੰਨੁ ਨਿਰਮਲੁ ਸਦਾ ਰਹਹਿ ਗੁਰ ਨਾਲੇ ॥੨੦॥
कहै नानकु जिन मंनु निरमलु सदा रहहि गुर नाले ॥२०॥

कथयति नानक, येषां मनः शुद्धा, ते गुरुणा सह सदा तिष्ठन्ति। ||२०||

ਜੇ ਕੋ ਸਿਖੁ ਗੁਰੂ ਸੇਤੀ ਸਨਮੁਖੁ ਹੋਵੈ ॥
जे को सिखु गुरू सेती सनमुखु होवै ॥

यदि सिक्खः निश्छलश्रद्धया गुरुं प्रति मुखं करोति, यथा सूर्यमुखः

ਹੋਵੈ ਤ ਸਨਮੁਖੁ ਸਿਖੁ ਕੋਈ ਜੀਅਹੁ ਰਹੈ ਗੁਰ ਨਾਲੇ ॥
होवै त सनमुखु सिखु कोई जीअहु रहै गुर नाले ॥

यदि सिक्खः निश्छलश्रद्धया गुरुं प्रति गच्छति, सूर्यमुखत्वेन, तर्हि तस्य आत्मा गुरुणा सह तिष्ठति।

ਗੁਰ ਕੇ ਚਰਨ ਹਿਰਦੈ ਧਿਆਏ ਅੰਤਰ ਆਤਮੈ ਸਮਾਲੇ ॥
गुर के चरन हिरदै धिआए अंतर आतमै समाले ॥

हृदयान्तरं गुरुचरणकमलं ध्यायति; आत्मनः अन्तः गभीरं तं चिन्तयति।

ਆਪੁ ਛਡਿ ਸਦਾ ਰਹੈ ਪਰਣੈ ਗੁਰ ਬਿਨੁ ਅਵਰੁ ਨ ਜਾਣੈ ਕੋਏ ॥
आपु छडि सदा रहै परणै गुर बिनु अवरु न जाणै कोए ॥

स्वार्थं अभिमानं च परित्यज्य गुरुपक्षे सदा तिष्ठति; सः गुरुं विहाय कञ्चित् न जानाति।

ਕਹੈ ਨਾਨਕੁ ਸੁਣਹੁ ਸੰਤਹੁ ਸੋ ਸਿਖੁ ਸਨਮੁਖੁ ਹੋਏ ॥੨੧॥
कहै नानकु सुणहु संतहु सो सिखु सनमुखु होए ॥२१॥

कथयति नानक, शृणु हे सन्ताः-एतादृशः सिक्खः निश्छलश्रद्धया गुरुं प्रति मुखं करोति, सूर्यमुखं च भवति। ||२१||

ਜੇ ਕੋ ਗੁਰ ਤੇ ਵੇਮੁਖੁ ਹੋਵੈ ਬਿਨੁ ਸਤਿਗੁਰ ਮੁਕਤਿ ਨ ਪਾਵੈ ॥
जे को गुर ते वेमुखु होवै बिनु सतिगुर मुकति न पावै ॥

गुरुतः विमुखः, बायमुखः च भवति - सच्चिगुरुं विना मुक्तिं न लभेत्।

ਪਾਵੈ ਮੁਕਤਿ ਨ ਹੋਰ ਥੈ ਕੋਈ ਪੁਛਹੁ ਬਿਬੇਕੀਆ ਜਾਏ ॥
पावै मुकति न होर थै कोई पुछहु बिबेकीआ जाए ॥

अन्यत्रापि मुक्तिं न लभेत्; गत्वा बुद्धिमान् पृच्छतु एतत् विषये।

ਅਨੇਕ ਜੂਨੀ ਭਰਮਿ ਆਵੈ ਵਿਣੁ ਸਤਿਗੁਰ ਮੁਕਤਿ ਨ ਪਾਏ ॥
अनेक जूनी भरमि आवै विणु सतिगुर मुकति न पाए ॥

सः असंख्यावतारान् भ्रमति; सत्यगुरुं विना मुक्तिं न लभेत् |

ਫਿਰਿ ਮੁਕਤਿ ਪਾਏ ਲਾਗਿ ਚਰਣੀ ਸਤਿਗੁਰੂ ਸਬਦੁ ਸੁਣਾਏ ॥
फिरि मुकति पाए लागि चरणी सतिगुरू सबदु सुणाए ॥

मुक्तिस्तु लभते, यदा सच्चिगुरोः पादयोः शबद्वचनं जपन् आसक्तः भवति।

ਕਹੈ ਨਾਨਕੁ ਵੀਚਾਰਿ ਦੇਖਹੁ ਵਿਣੁ ਸਤਿਗੁਰ ਮੁਕਤਿ ਨ ਪਾਏ ॥੨੨॥
कहै नानकु वीचारि देखहु विणु सतिगुर मुकति न पाए ॥२२॥

कथयति नानक, एतत् चिन्तय पश्य, यत् सत्यगुरुं विना मुक्तिः नास्ति। ||२२||

ਆਵਹੁ ਸਿਖ ਸਤਿਗੁਰੂ ਕੇ ਪਿਆਰਿਹੋ ਗਾਵਹੁ ਸਚੀ ਬਾਣੀ ॥
आवहु सिख सतिगुरू के पिआरिहो गावहु सची बाणी ॥

आगच्छन्तु, हे सच्चिगुरोः प्रियाः सिक्खाः, तस्य बनिस्य सत्यं वचनं गायन्तु।

ਬਾਣੀ ਤ ਗਾਵਹੁ ਗੁਰੂ ਕੇਰੀ ਬਾਣੀਆ ਸਿਰਿ ਬਾਣੀ ॥
बाणी त गावहु गुरू केरी बाणीआ सिरि बाणी ॥

गुरु बाणी परम वचन वचन गाओ।

ਜਿਨ ਕਉ ਨਦਰਿ ਕਰਮੁ ਹੋਵੈ ਹਿਰਦੈ ਤਿਨਾ ਸਮਾਣੀ ॥
जिन कउ नदरि करमु होवै हिरदै तिना समाणी ॥

ये भगवतः प्रसादकटाक्षेण धन्याः - तेषां हृदयं अनेन बनिना ओतप्रोतं भवति।

ਪੀਵਹੁ ਅੰਮ੍ਰਿਤੁ ਸਦਾ ਰਹਹੁ ਹਰਿ ਰੰਗਿ ਜਪਿਹੁ ਸਾਰਿਗਪਾਣੀ ॥
पीवहु अंम्रितु सदा रहहु हरि रंगि जपिहु सारिगपाणी ॥

अस्मिन् अम्ब्रोसियल अमृते पिबन्तु, भगवतः प्रेम्णि सदा तिष्ठन्तु; जगतः धारकं भगवन्तं ध्यायन्तु।