सत्यं त्यक्त्वा अनृतं लप्यमानानां द्यूते प्राणान् नष्टं कुर्वन्ति नानकः। ||१९||
अन्तः शुद्धं बहिः शुद्धं च।
बहिर्विशुद्धा अन्तः शुद्धाश्च गुरुद्वारा सुकृतं कुर्वन्ति।
न मिथ्यात्वस्य किञ्चित् अपि तान् स्पृशति; तेषां आशाः सत्ये लीना भवन्ति।
ये अस्य मानवजीवनस्य रत्नम् अर्जयन्ति, ते वणिजानां श्रेष्ठतमाः सन्ति।
कथयति नानक, येषां मनः शुद्धा, ते गुरुणा सह सदा तिष्ठन्ति। ||२०||
यदि सिक्खः निश्छलश्रद्धया गुरुं प्रति मुखं करोति, यथा सूर्यमुखः
यदि सिक्खः निश्छलश्रद्धया गुरुं प्रति गच्छति, सूर्यमुखत्वेन, तर्हि तस्य आत्मा गुरुणा सह तिष्ठति।
हृदयान्तरं गुरुचरणकमलं ध्यायति; आत्मनः अन्तः गभीरं तं चिन्तयति।
स्वार्थं अभिमानं च परित्यज्य गुरुपक्षे सदा तिष्ठति; सः गुरुं विहाय कञ्चित् न जानाति।
कथयति नानक, शृणु हे सन्ताः-एतादृशः सिक्खः निश्छलश्रद्धया गुरुं प्रति मुखं करोति, सूर्यमुखं च भवति। ||२१||
गुरुतः विमुखः, बायमुखः च भवति - सच्चिगुरुं विना मुक्तिं न लभेत्।
अन्यत्रापि मुक्तिं न लभेत्; गत्वा बुद्धिमान् पृच्छतु एतत् विषये।
सः असंख्यावतारान् भ्रमति; सत्यगुरुं विना मुक्तिं न लभेत् |
मुक्तिस्तु लभते, यदा सच्चिगुरोः पादयोः शबद्वचनं जपन् आसक्तः भवति।
कथयति नानक, एतत् चिन्तय पश्य, यत् सत्यगुरुं विना मुक्तिः नास्ति। ||२२||
आगच्छन्तु, हे सच्चिगुरोः प्रियाः सिक्खाः, तस्य बनिस्य सत्यं वचनं गायन्तु।
गुरु बाणी परम वचन वचन गाओ।
ये भगवतः प्रसादकटाक्षेण धन्याः - तेषां हृदयं अनेन बनिना ओतप्रोतं भवति।
अस्मिन् अम्ब्रोसियल अमृते पिबन्तु, भगवतः प्रेम्णि सदा तिष्ठन्तु; जगतः धारकं भगवन्तं ध्यायन्तु।