प्रभातीः १.
प्रथमं अल्लाहः प्रकाशस्य निर्माणं कृतवान्; ततः सृष्टिशक्त्या सर्वान् मर्त्यजीवान् अकरोत्।
एकप्रकाशात् सर्वं जगत् प्रवहति स्म । अतः कः सत्, कः दुष्टः ? ||१||
हे जना हे दैवभ्रातरः संशयमोहिताः मा भ्रमन्तु।
सृष्टिः प्रजापतिः, प्रजापतिः च सृष्टौ, सर्वथा व्याप्तः सर्वस्थानानि व्याप्तः च। ||१||विराम||
मृत्तिका समाना, परन्तु फैशनकारेण तस्य स्वरूपं विविधरीत्या कृता अस्ति।
मृत्तिकाघटस्य न दोषः - कुम्भकारस्य किमपि दोषः नास्ति। ||२||
एकः सच्चः प्रभुः सर्वेषु तिष्ठति; तस्य करणेन सर्वं कृतं भवति।
यः तस्य आज्ञायाः हुकमं साक्षात्करोति, सः एकेश्वरं जानाति। स एव भगवतः दासः इति उच्यते। ||३||
भगवान् अल्लाहः अदृष्टः अस्ति; सः द्रष्टुं न शक्यते। अनेन मधुरगुडेन गुरुणा आशीर्वादः दत्तः।
कबीरः वदति, मम चिन्ता भयं च अपहृतम्; सर्वत्र व्याप्तं पश्यामि निर्मलं प्रभुम्। ||४||३||
पार्भटीयां ये भावाः संप्रेषिताः ते अत्यन्तभक्तिभावाः; यस्य सत्तायाः प्रति तस्य भक्तस्य तीव्रः विश्वासः प्रेम च भवति । एषः स्नेहः ज्ञानात्, सामान्यज्ञानात्, विस्तृताध्ययनात् च उत्पद्यते । अतस्तस्मिन्निष्ठे अवगतिः, विचारिता इच्छा च ।