ਪ੍ਰਭਾਤੀ ॥
प्रभाती ॥

प्रभातीः १.

ਅਵਲਿ ਅਲਹ ਨੂਰੁ ਉਪਾਇਆ ਕੁਦਰਤਿ ਕੇ ਸਭ ਬੰਦੇ ॥
अवलि अलह नूरु उपाइआ कुदरति के सभ बंदे ॥

प्रथमं अल्लाहः प्रकाशस्य निर्माणं कृतवान्; ततः सृष्टिशक्त्या सर्वान् मर्त्यजीवान् अकरोत्।

ਏਕ ਨੂਰ ਤੇ ਸਭੁ ਜਗੁ ਉਪਜਿਆ ਕਉਨ ਭਲੇ ਕੋ ਮੰਦੇ ॥੧॥
एक नूर ते सभु जगु उपजिआ कउन भले को मंदे ॥१॥

एकप्रकाशात् सर्वं जगत् प्रवहति स्म । अतः कः सत्, कः दुष्टः ? ||१||

ਲੋਗਾ ਭਰਮਿ ਨ ਭੂਲਹੁ ਭਾਈ ॥
लोगा भरमि न भूलहु भाई ॥

हे जना हे दैवभ्रातरः संशयमोहिताः मा भ्रमन्तु।

ਖਾਲਿਕੁ ਖਲਕ ਖਲਕ ਮਹਿ ਖਾਲਿਕੁ ਪੂਰਿ ਰਹਿਓ ਸ੍ਰਬ ਠਾਂਈ ॥੧॥ ਰਹਾਉ ॥
खालिकु खलक खलक महि खालिकु पूरि रहिओ स्रब ठांई ॥१॥ रहाउ ॥

सृष्टिः प्रजापतिः, प्रजापतिः च सृष्टौ, सर्वथा व्याप्तः सर्वस्थानानि व्याप्तः च। ||१||विराम||

ਮਾਟੀ ਏਕ ਅਨੇਕ ਭਾਂਤਿ ਕਰਿ ਸਾਜੀ ਸਾਜਨਹਾਰੈ ॥
माटी एक अनेक भांति करि साजी साजनहारै ॥

मृत्तिका समाना, परन्तु फैशनकारेण तस्य स्वरूपं विविधरीत्या कृता अस्ति।

ਨਾ ਕਛੁ ਪੋਚ ਮਾਟੀ ਕੇ ਭਾਂਡੇ ਨਾ ਕਛੁ ਪੋਚ ਕੁੰਭਾਰੈ ॥੨॥
ना कछु पोच माटी के भांडे ना कछु पोच कुंभारै ॥२॥

मृत्तिकाघटस्य न दोषः - कुम्भकारस्य किमपि दोषः नास्ति। ||२||

ਸਭ ਮਹਿ ਸਚਾ ਏਕੋ ਸੋਈ ਤਿਸ ਕਾ ਕੀਆ ਸਭੁ ਕਛੁ ਹੋਈ ॥
सभ महि सचा एको सोई तिस का कीआ सभु कछु होई ॥

एकः सच्चः प्रभुः सर्वेषु तिष्ठति; तस्य करणेन सर्वं कृतं भवति।

ਹੁਕਮੁ ਪਛਾਨੈ ਸੁ ਏਕੋ ਜਾਨੈ ਬੰਦਾ ਕਹੀਐ ਸੋਈ ॥੩॥
हुकमु पछानै सु एको जानै बंदा कहीऐ सोई ॥३॥

यः तस्य आज्ञायाः हुकमं साक्षात्करोति, सः एकेश्वरं जानाति। स एव भगवतः दासः इति उच्यते। ||३||

ਅਲਹੁ ਅਲਖੁ ਨ ਜਾਈ ਲਖਿਆ ਗੁਰਿ ਗੁੜੁ ਦੀਨਾ ਮੀਠਾ ॥
अलहु अलखु न जाई लखिआ गुरि गुड़ु दीना मीठा ॥

भगवान् अल्लाहः अदृष्टः अस्ति; सः द्रष्टुं न शक्यते। अनेन मधुरगुडेन गुरुणा आशीर्वादः दत्तः।

ਕਹਿ ਕਬੀਰ ਮੇਰੀ ਸੰਕਾ ਨਾਸੀ ਸਰਬ ਨਿਰੰਜਨੁ ਡੀਠਾ ॥੪॥੩॥
कहि कबीर मेरी संका नासी सरब निरंजनु डीठा ॥४॥३॥

कबीरः वदति, मम चिन्ता भयं च अपहृतम्; सर्वत्र व्याप्तं पश्यामि निर्मलं प्रभुम्। ||४||३||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग प्रभाती
लेखकः: भगत कबीर
पुटः: 1349 - 1350
पङ्क्तिसङ्ख्या: 18 - 4

राग प्रभाती

पार्भटीयां ये भावाः संप्रेषिताः ते अत्यन्तभक्तिभावाः; यस्य सत्तायाः प्रति तस्य भक्तस्य तीव्रः विश्वासः प्रेम च भवति । एषः स्नेहः ज्ञानात्, सामान्यज्ञानात्, विस्तृताध्ययनात् च उत्पद्यते । अतस्तस्मिन्निष्ठे अवगतिः, विचारिता इच्छा च ।