माझ, पंचम मेहलः १.
मिथ्यादानं याचते यः ।
न मृत्यवे क्षणमपि गृह्णीयात्।
यः तु नित्यं परमेश्वरस्य सेवां करोति गुरुं च मिलति, सः अमरः इति उच्यते। ||१||
यस्य मनः प्रेम्णा भक्तिपूजने समर्पितं भवति
रात्रौ दिवा तस्य महिमा स्तुतिं गायति, सदा जागृतः जागरूकः च तिष्ठति।
तं हस्तेन गृहीत्वा भगवता स्वामी च तं व्यक्तिं यस्य ललाटे एतादृशं दैवं लिखितम् अस्ति, तस्य आत्मनः अन्तः विलीयते। ||२||
तस्य भक्तानां मनसि तस्य पादपद्मानि वसन्ति।
विना परमेश्वरं सर्वे लुण्ठिताः भवन्ति।
तस्य विनयभृत्यानां पादरजः स्पृहामि | सत्येश्वरस्य नाम मम अलङ्कारः अस्ति। ||३||
उत्थाय उपविश्य भगवतः नाम हर हर हर।
तस्य स्मरणं ध्यात्वा लभते सनातनं पतिं प्रभुम्।
ईश्वरः नानकस्य प्रति दयालुः अभवत्। अहं भवतः इच्छां हर्षेण स्वीकुर्वन् अस्मि। ||४||४३||५०||
राग माझ पंचम सिख गुरु (श्री गुरु अर्जुन देव जी) द्वारा रचित हुआ। रागस्य उत्पत्तिः पंजाबी लोकसङ्गीतस्य आधारेण अस्ति तथा च तस्य सारः 'आशियाई' इत्यस्य माझाक्षेत्रपरम्पराभ्यः प्रेरितम् आसीत्; प्रियजनस्य पुनरागमनस्य प्रतीक्षायाः आकांक्षायाः च क्रीडा।अस्य रागस्य कारणेन उत्पन्नाः भावनाः प्रायः दीर्घकालं यावत् विरहस्य अनन्तरं स्वसन्ततिस्य पुनरागमनं प्रतीक्षमाणायाः मातुः भावानाम् तुलना कृता अस्ति। तस्याः बालस्य पुनरागमनस्य प्रतीक्षा आशा च अस्ति, यद्यपि तस्मिन् एव क्षणे सा तेषां गृहं प्रत्यागमनस्य अनिश्चिततायाः विषये दुःखदरूपेण अवगतः अस्ति अयं रागः अत्यन्तं प्रेम्णः भावः जीवन्तं करोति तथा च एतत् विरहस्य दुःखेन, पीडया च प्रकाशितं भवति।