ਮਾਂਝ ਮਹਲਾ ੫ ॥
मांझ महला ५ ॥

माझ, पंचम मेहलः १.

ਝੂਠਾ ਮੰਗਣੁ ਜੇ ਕੋਈ ਮਾਗੈ ॥
झूठा मंगणु जे कोई मागै ॥

मिथ्यादानं याचते यः ।

ਤਿਸ ਕਉ ਮਰਤੇ ਘੜੀ ਨ ਲਾਗੈ ॥
तिस कउ मरते घड़ी न लागै ॥

न मृत्यवे क्षणमपि गृह्णीयात्।

ਪਾਰਬ੍ਰਹਮੁ ਜੋ ਸਦ ਹੀ ਸੇਵੈ ਸੋ ਗੁਰ ਮਿਲਿ ਨਿਹਚਲੁ ਕਹਣਾ ॥੧॥
पारब्रहमु जो सद ही सेवै सो गुर मिलि निहचलु कहणा ॥१॥

यः तु नित्यं परमेश्वरस्य सेवां करोति गुरुं च मिलति, सः अमरः इति उच्यते। ||१||

ਪ੍ਰੇਮ ਭਗਤਿ ਜਿਸ ਕੈ ਮਨਿ ਲਾਗੀ ॥
प्रेम भगति जिस कै मनि लागी ॥

यस्य मनः प्रेम्णा भक्तिपूजने समर्पितं भवति

ਗੁਣ ਗਾਵੈ ਅਨਦਿਨੁ ਨਿਤਿ ਜਾਗੀ ॥
गुण गावै अनदिनु निति जागी ॥

रात्रौ दिवा तस्य महिमा स्तुतिं गायति, सदा जागृतः जागरूकः च तिष्ठति।

ਬਾਹ ਪਕੜਿ ਤਿਸੁ ਸੁਆਮੀ ਮੇਲੈ ਜਿਸ ਕੈ ਮਸਤਕਿ ਲਹਣਾ ॥੨॥
बाह पकड़ि तिसु सुआमी मेलै जिस कै मसतकि लहणा ॥२॥

तं हस्तेन गृहीत्वा भगवता स्वामी च तं व्यक्तिं यस्य ललाटे एतादृशं दैवं लिखितम् अस्ति, तस्य आत्मनः अन्तः विलीयते। ||२||

ਚਰਨ ਕਮਲ ਭਗਤਾਂ ਮਨਿ ਵੁਠੇ ॥
चरन कमल भगतां मनि वुठे ॥

तस्य भक्तानां मनसि तस्य पादपद्मानि वसन्ति।

ਵਿਣੁ ਪਰਮੇਸਰ ਸਗਲੇ ਮੁਠੇ ॥
विणु परमेसर सगले मुठे ॥

विना परमेश्वरं सर्वे लुण्ठिताः भवन्ति।

ਸੰਤ ਜਨਾਂ ਕੀ ਧੂੜਿ ਨਿਤ ਬਾਂਛਹਿ ਨਾਮੁ ਸਚੇ ਕਾ ਗਹਣਾ ॥੩॥
संत जनां की धूड़ि नित बांछहि नामु सचे का गहणा ॥३॥

तस्य विनयभृत्यानां पादरजः स्पृहामि | सत्येश्वरस्य नाम मम अलङ्कारः अस्ति। ||३||

ਊਠਤ ਬੈਠਤ ਹਰਿ ਹਰਿ ਗਾਈਐ ॥
ऊठत बैठत हरि हरि गाईऐ ॥

उत्थाय उपविश्य भगवतः नाम हर हर हर।

ਜਿਸੁ ਸਿਮਰਤ ਵਰੁ ਨਿਹਚਲੁ ਪਾਈਐ ॥
जिसु सिमरत वरु निहचलु पाईऐ ॥

तस्य स्मरणं ध्यात्वा लभते सनातनं पतिं प्रभुम्।

ਨਾਨਕ ਕਉ ਪ੍ਰਭ ਹੋਇ ਦਇਆਲਾ ਤੇਰਾ ਕੀਤਾ ਸਹਣਾ ॥੪॥੪੩॥੫੦॥
नानक कउ प्रभ होइ दइआला तेरा कीता सहणा ॥४॥४३॥५०॥

ईश्वरः नानकस्य प्रति दयालुः अभवत्। अहं भवतः इच्छां हर्षेण स्वीकुर्वन् अस्मि। ||४||४३||५०||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग माझ
लेखकः: गुरु अर्जन देव जी
पुटः: 109
पङ्क्तिसङ्ख्या: 1 - 6

राग माझ

राग माझ पंचम सिख गुरु (श्री गुरु अर्जुन देव जी) द्वारा रचित हुआ। रागस्य उत्पत्तिः पंजाबी लोकसङ्गीतस्य आधारेण अस्ति तथा च तस्य सारः 'आशियाई' इत्यस्य माझाक्षेत्रपरम्पराभ्यः प्रेरितम् आसीत्; प्रियजनस्य पुनरागमनस्य प्रतीक्षायाः आकांक्षायाः च क्रीडा।अस्य रागस्य कारणेन उत्पन्नाः भावनाः प्रायः दीर्घकालं यावत् विरहस्य अनन्तरं स्वसन्ततिस्य पुनरागमनं प्रतीक्षमाणायाः मातुः भावानाम् तुलना कृता अस्ति। तस्याः बालस्य पुनरागमनस्य प्रतीक्षा आशा च अस्ति, यद्यपि तस्मिन् एव क्षणे सा तेषां गृहं प्रत्यागमनस्य अनिश्चिततायाः विषये दुःखदरूपेण अवगतः अस्ति अयं रागः अत्यन्तं प्रेम्णः भावः जीवन्तं करोति तथा च एतत् विरहस्य दुःखेन, पीडया च प्रकाशितं भवति।