जापु साहिब

(पुटः: 37)


ਨਰ ਨਾਇਕ ਹੈਂ ॥
नर नाइक हैं ॥

हे भगवन् ! त्वं मनुष्याणां स्वामी असि!

ਖਲ ਘਾਇਕ ਹੈਂ ॥੧੮੦॥
खल घाइक हैं ॥१८०॥

हे भगवन् ! त्वं दुष्टानां नाशकः ! १८०

ਬਿਸ੍ਵੰਭਰ ਹੈਂ ॥
बिस्वंभर हैं ॥

हे भगवन् ! त्वं जगतः पोषकः असि!

ਕਰੁਣਾਲਯ ਹੈਂ ॥
करुणालय हैं ॥

हे भगवन् ! त्वं दयायाः गृहम् असि !

ਨ੍ਰਿਪ ਨਾਇਕ ਹੈਂ ॥
न्रिप नाइक हैं ॥

हे भगवन् ! त्वं नृपानां प्रभुः !

ਸਰਬ ਪਾਇਕ ਹੈਂ ॥੧੮੧॥
सरब पाइक हैं ॥१८१॥

हे भगवन् ! त्वं सर्वेषां रक्षकः असि ! १८१

ਭਵ ਭੰਜਨ ਹੈਂ ॥
भव भंजन हैं ॥

हे भगवन् ! त्वं प्रवासचक्रस्य नाशकः असि !

ਅਰਿ ਗੰਜਨ ਹੈਂ ॥
अरि गंजन हैं ॥

हे भगवन् ! त्वं शत्रुणां विजयी असि !

ਰਿਪੁ ਤਾਪਨ ਹੈਂ ॥
रिपु तापन हैं ॥

हे भगवन् ! त्वं शत्रून् दुःखं करोषि !

ਜਪੁ ਜਾਪਨ ਹੈਂ ॥੧੮੨॥
जपु जापन हैं ॥१८२॥

हे भगवन् ! त्वं अन्येषां स्वनामस्य पुनरावृत्तिं करोषि! १८२

ਅਕਲੰ ਕ੍ਰਿਤ ਹੈਂ ॥
अकलं क्रित हैं ॥

हे भगवन् ! त्वं कलङ्करहितः असि!

ਸਰਬਾ ਕ੍ਰਿਤ ਹੈਂ ॥
सरबा क्रित हैं ॥

हे भगवन् ! सर्वे तव रूपाणि सन्ति !

ਕਰਤਾ ਕਰ ਹੈਂ ॥
करता कर हैं ॥

हे भगवन् ! त्वं प्रजापतिनाम् असि!

ਹਰਤਾ ਹਰਿ ਹੈਂ ॥੧੮੩॥
हरता हरि हैं ॥१८३॥

हे भगवन् ! त्वं नाशकानां नाशकः ! १८३ इति

ਪਰਮਾਤਮ ਹੈਂ ॥
परमातम हैं ॥

हे भगवन् ! त्वं परमात्मा!

ਸਰਬਾਤਮ ਹੈਂ ॥
सरबातम हैं ॥

विधाता! त्वमेव सर्वेषां प्राणानां उत्पत्तिः !

ਆਤਮ ਬਸ ਹੈਂ ॥
आतम बस हैं ॥

हे भगवन् ! त्वं स्वयमेव नियन्त्रितः असि!

ਜਸ ਕੇ ਜਸ ਹੈਂ ॥੧੮੪॥
जस के जस हैं ॥१८४॥

हे भगवन् ! त्वं न वशिष्यसि ! १८४

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਨਮੋ ਸੂਰਜ ਸੂਰਜੇ ਨਮੋ ਚੰਦ੍ਰ ਚੰਦ੍ਰੇ ॥
नमो सूरज सूरजे नमो चंद्र चंद्रे ॥

नमोऽस्तु ते सूर्यसूर्य ! नमोऽस्तु ते चन्द्रचन्द्र!