ये तव नाम गृह्णन्ति, तेभ्यः अहं सदा यज्ञः अस्मि। ||१||विराम||
यदि शरीरं रञ्जकस्य वटं भवति प्रिये, तस्य अन्तः नाम रञ्जकत्वेन स्थापितं भवति।
यदि च एतत् पटं रञ्जयति रञ्जकः भगवान् गुरुः - हे, एतादृशः वर्णः पूर्वं कदापि न दृष्टः! ||२||
येषां शालानि तथा रञ्जितानि, तेषां पतिः प्रभुः सदा तेषां सह वर्तते।
तासां विनयानां रजसां देहि मे भगवन् ।। कथयति नानक, एषा मम प्रार्थना। ||३||
स्वयं सृजति स एव अस्मान् ओतप्रोतयति। स्वयं प्रसादकटाक्षं प्रयच्छति।
भर्तुः प्रियं यदि भवति नानक स्वयम् रमते । ||४||१||३||
तिलङ्ग, प्रथम मेहल : १.
मूर्खा अज्ञानात्मवधू कस्मात् त्वं गर्वितः ।
स्वस्य गृहे अन्तः किमर्थं न भोजसे भगवतः प्रेम्णः ।
तव पतिः प्रभुः एतावत् अतिसमीपः अस्ति, हे मूर्खवधू; किमर्थं बहिः तं अन्वेषसे?
नेत्रेषु अलङ्कारार्थं ईश्वरभयं मास्काररूपेण प्रयोजयन्तु, भगवतः प्रेम्णः आभूषणं च कुर्वन्तु।
ततः, त्वं भक्तः प्रतिबद्धः आत्मावधूः इति प्रसिद्धः भविष्यसि, यदा त्वं पतिप्रभोः प्रति प्रेमं निरूपयसि। ||१||
किं करिष्यति मूर्खा युवती वधूः यदि भर्तुः भगवतः अप्रियः ।
सा एतावतावारं याचनां याचनां च कर्तुं शक्नोति, परन्तु तथापि, तादृशी वधूः भगवतः सान्निध्यस्य भवनं न प्राप्स्यति।
सुकृतकर्म विना किमपि लभ्यते यद्यपि सा उन्मत्तं धावति ।
लोभदर्पहंकारमत्ता मायामग्ना च ।
सा एतादृशैः प्रकारेण पतिं प्रभुं प्राप्तुं न शक्नोति; तरुणी वधूः एतावत् मूर्खः अस्ति! ||२||
गत्वा पृच्छन्तु सुखिनः शुद्धा आत्मा वधूः कथं प्राप्ताः पतिं प्रभुम्।
भगवता यत्किमपि करोति तत् भद्रं गृहाण; स्वस्य चतुरं स्वेच्छा च दूरं कुरु।