शबद हज़ारे

(पुटः: 3)


ਲੈਨਿ ਜੋ ਤੇਰਾ ਨਾਉ ਤਿਨਾ ਕੈ ਹੰਉ ਸਦ ਕੁਰਬਾਨੈ ਜਾਉ ॥੧॥ ਰਹਾਉ ॥
लैनि जो तेरा नाउ तिना कै हंउ सद कुरबानै जाउ ॥१॥ रहाउ ॥

ये तव नाम गृह्णन्ति, तेभ्यः अहं सदा यज्ञः अस्मि। ||१||विराम||

ਕਾਇਆ ਰੰਙਣਿ ਜੇ ਥੀਐ ਪਿਆਰੇ ਪਾਈਐ ਨਾਉ ਮਜੀਠ ॥
काइआ रंङणि जे थीऐ पिआरे पाईऐ नाउ मजीठ ॥

यदि शरीरं रञ्जकस्य वटं भवति प्रिये, तस्य अन्तः नाम रञ्जकत्वेन स्थापितं भवति।

ਰੰਙਣ ਵਾਲਾ ਜੇ ਰੰਙੈ ਸਾਹਿਬੁ ਐਸਾ ਰੰਗੁ ਨ ਡੀਠ ॥੨॥
रंङण वाला जे रंङै साहिबु ऐसा रंगु न डीठ ॥२॥

यदि च एतत् पटं रञ्जयति रञ्जकः भगवान् गुरुः - हे, एतादृशः वर्णः पूर्वं कदापि न दृष्टः! ||२||

ਜਿਨ ਕੇ ਚੋਲੇ ਰਤੜੇ ਪਿਆਰੇ ਕੰਤੁ ਤਿਨਾ ਕੈ ਪਾਸਿ ॥
जिन के चोले रतड़े पिआरे कंतु तिना कै पासि ॥

येषां शालानि तथा रञ्जितानि, तेषां पतिः प्रभुः सदा तेषां सह वर्तते।

ਧੂੜਿ ਤਿਨਾ ਕੀ ਜੇ ਮਿਲੈ ਜੀ ਕਹੁ ਨਾਨਕ ਕੀ ਅਰਦਾਸਿ ॥੩॥
धूड़ि तिना की जे मिलै जी कहु नानक की अरदासि ॥३॥

तासां विनयानां रजसां देहि मे भगवन् ।। कथयति नानक, एषा मम प्रार्थना। ||३||

ਆਪੇ ਸਾਜੇ ਆਪੇ ਰੰਗੇ ਆਪੇ ਨਦਰਿ ਕਰੇਇ ॥
आपे साजे आपे रंगे आपे नदरि करेइ ॥

स्वयं सृजति स एव अस्मान् ओतप्रोतयति। स्वयं प्रसादकटाक्षं प्रयच्छति।

ਨਾਨਕ ਕਾਮਣਿ ਕੰਤੈ ਭਾਵੈ ਆਪੇ ਹੀ ਰਾਵੇਇ ॥੪॥੧॥੩॥
नानक कामणि कंतै भावै आपे ही रावेइ ॥४॥१॥३॥

भर्तुः प्रियं यदि भवति नानक स्वयम् रमते । ||४||१||३||

ਤਿਲੰਗ ਮਃ ੧ ॥
तिलंग मः १ ॥

तिलङ्ग, प्रथम मेहल : १.

ਇਆਨੜੀਏ ਮਾਨੜਾ ਕਾਇ ਕਰੇਹਿ ॥
इआनड़ीए मानड़ा काइ करेहि ॥

मूर्खा अज्ञानात्मवधू कस्मात् त्वं गर्वितः ।

ਆਪਨੜੈ ਘਰਿ ਹਰਿ ਰੰਗੋ ਕੀ ਨ ਮਾਣੇਹਿ ॥
आपनड़ै घरि हरि रंगो की न माणेहि ॥

स्वस्य गृहे अन्तः किमर्थं न भोजसे भगवतः प्रेम्णः ।

ਸਹੁ ਨੇੜੈ ਧਨ ਕੰਮਲੀਏ ਬਾਹਰੁ ਕਿਆ ਢੂਢੇਹਿ ॥
सहु नेड़ै धन कंमलीए बाहरु किआ ढूढेहि ॥

तव पतिः प्रभुः एतावत् अतिसमीपः अस्ति, हे मूर्खवधू; किमर्थं बहिः तं अन्वेषसे?

ਭੈ ਕੀਆ ਦੇਹਿ ਸਲਾਈਆ ਨੈਣੀ ਭਾਵ ਕਾ ਕਰਿ ਸੀਗਾਰੋ ॥
भै कीआ देहि सलाईआ नैणी भाव का करि सीगारो ॥

नेत्रेषु अलङ्कारार्थं ईश्वरभयं मास्काररूपेण प्रयोजयन्तु, भगवतः प्रेम्णः आभूषणं च कुर्वन्तु।

ਤਾ ਸੋਹਾਗਣਿ ਜਾਣੀਐ ਲਾਗੀ ਜਾ ਸਹੁ ਧਰੇ ਪਿਆਰੋ ॥੧॥
ता सोहागणि जाणीऐ लागी जा सहु धरे पिआरो ॥१॥

ततः, त्वं भक्तः प्रतिबद्धः आत्मावधूः इति प्रसिद्धः भविष्यसि, यदा त्वं पतिप्रभोः प्रति प्रेमं निरूपयसि। ||१||

ਇਆਣੀ ਬਾਲੀ ਕਿਆ ਕਰੇ ਜਾ ਧਨ ਕੰਤ ਨ ਭਾਵੈ ॥
इआणी बाली किआ करे जा धन कंत न भावै ॥

किं करिष्यति मूर्खा युवती वधूः यदि भर्तुः भगवतः अप्रियः ।

ਕਰਣ ਪਲਾਹ ਕਰੇ ਬਹੁਤੇਰੇ ਸਾ ਧਨ ਮਹਲੁ ਨ ਪਾਵੈ ॥
करण पलाह करे बहुतेरे सा धन महलु न पावै ॥

सा एतावतावारं याचनां याचनां च कर्तुं शक्नोति, परन्तु तथापि, तादृशी वधूः भगवतः सान्निध्यस्य भवनं न प्राप्स्यति।

ਵਿਣੁ ਕਰਮਾ ਕਿਛੁ ਪਾਈਐ ਨਾਹੀ ਜੇ ਬਹੁਤੇਰਾ ਧਾਵੈ ॥
विणु करमा किछु पाईऐ नाही जे बहुतेरा धावै ॥

सुकृतकर्म विना किमपि लभ्यते यद्यपि सा उन्मत्तं धावति ।

ਲਬ ਲੋਭ ਅਹੰਕਾਰ ਕੀ ਮਾਤੀ ਮਾਇਆ ਮਾਹਿ ਸਮਾਣੀ ॥
लब लोभ अहंकार की माती माइआ माहि समाणी ॥

लोभदर्पहंकारमत्ता मायामग्ना च ।

ਇਨੀ ਬਾਤੀ ਸਹੁ ਪਾਈਐ ਨਾਹੀ ਭਈ ਕਾਮਣਿ ਇਆਣੀ ॥੨॥
इनी बाती सहु पाईऐ नाही भई कामणि इआणी ॥२॥

सा एतादृशैः प्रकारेण पतिं प्रभुं प्राप्तुं न शक्नोति; तरुणी वधूः एतावत् मूर्खः अस्ति! ||२||

ਜਾਇ ਪੁਛਹੁ ਸੋਹਾਗਣੀ ਵਾਹੈ ਕਿਨੀ ਬਾਤੀ ਸਹੁ ਪਾਈਐ ॥
जाइ पुछहु सोहागणी वाहै किनी बाती सहु पाईऐ ॥

गत्वा पृच्छन्तु सुखिनः शुद्धा आत्मा वधूः कथं प्राप्ताः पतिं प्रभुम्।

ਜੋ ਕਿਛੁ ਕਰੇ ਸੋ ਭਲਾ ਕਰਿ ਮਾਨੀਐ ਹਿਕਮਤਿ ਹੁਕਮੁ ਚੁਕਾਈਐ ॥
जो किछु करे सो भला करि मानीऐ हिकमति हुकमु चुकाईऐ ॥

भगवता यत्किमपि करोति तत् भद्रं गृहाण; स्वस्य चतुरं स्वेच्छा च दूरं कुरु।